Occurrences
Mahābhārata
Kūrmapurāṇa
Liṅgapurāṇa
Haribhaktivilāsa
Śāṅkhāyanaśrautasūtra
Mahābhārata
MBh, 12, 322, 24.1 pañcarātravido mukhyāstasya gehe mahātmanaḥ /
MBh, 12, 326, 100.2 sāṃkhyayogakṛtaṃ tena pañcarātrānuśabditam //
MBh, 12, 336, 76.2 parasparāṅgānyetāni pañcarātraṃ ca kathyate /
MBh, 12, 337, 1.2 sāṃkhyaṃ yogaṃ pañcarātraṃ vedāraṇyakam eva ca /
MBh, 12, 337, 59.1 sāṃkhyaṃ yogaṃ pañcarātraṃ vedāḥ pāśupataṃ tathā /
MBh, 12, 337, 63.1 pañcarātrasya kṛtsnasya vettā tu bhagavān svayam /
MBh, 12, 337, 67.1 pañcarātravido ye tu yathākramaparā nṛpa /
Kūrmapurāṇa
KūPur, 1, 11, 273.1 kāpālaṃ pañcarātraṃ ca yāmalaṃ vāmamārhatam /
KūPur, 1, 15, 113.2 pañcarātraṃ pāśupataṃ tathānyāni sahasraśaḥ //
KūPur, 2, 16, 15.2 pañcarātrān pāśupatān vāṅmātreṇāpi nārcayet //
KūPur, 2, 21, 34.1 vṛddhaśrāvakanirgranthāḥ pañcarātravido janāḥ /
Liṅgapurāṇa
LiPur, 1, 24, 138.2 na sāṃkhye pañcarātre vā na prāpnoti gatiṃ kadā //
Haribhaktivilāsa
HBhVil, 1, 47.1 śrīnāradapañcarātre śrībhagavannāradasaṃvāde /
HBhVil, 1, 116.1 pañcarātre /
HBhVil, 2, 147.1 pañcarātrāntare /
HBhVil, 2, 252.1 pañcakālaparaś caiva pañcarātrārthavit tathā /
HBhVil, 4, 41.1 tatra ca pañcarātravacanam /
HBhVil, 4, 366.1 pañcarātre /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 24, 1.0 atha yat pañcavidhaṃ tat pañcarātreṇa //
ŚāṅkhŚS, 16, 24, 21.0 yat pañcavidhaṃ tat pañcarātreṇāpnoti //