Occurrences

Aitareya-Āraṇyaka
Atharvaprāyaścittāni
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Mahābhārata
Kāmasūtra
Kūrmapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇusmṛti
Ṭikanikayātrā
Āyurvedadīpikā
Haribhaktivilāsa
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 1, 6, 5.1 nadaṃ va odatīnām ity etayaitāni vyatiṣajati pādaiḥ pādān bṛhatīkāraṃ nadavanty uttarāṇi prathamāyāṃ ca puruṣākṣarāṇy upadadhāti pādeṣv ekaikam avasāne tṛtīyavarjaṃ sa khalu viharati //
Atharvaprāyaścittāni
AVPr, 1, 1, 21.0 saṃpraiṣavarjam ekāgnau //
AVPr, 6, 3, 7.0 anyaś ced āgrāyaṇād gṛhṇīyād āgrāyaṇaś ced upadasyed āgrāyaṇād gṛhṇīyād grahebhyo vāhṛtya śukradhruvau varjam //
Baudhāyanadharmasūtra
BaudhDhS, 1, 11, 1.1 sapiṇḍeṣv ā daśāham āśaucam iti jananamaraṇayor adhikṛtya vadanty ṛtvigdīkṣitabrahmacārivarjam //
BaudhDhS, 1, 11, 9.1 api ca prapitāmahaḥ pitāmahaḥ pitā svayaṃ sodaryā bhrātaraḥ savarṇāyāḥ putraḥ pautraḥ prapautras tatputravarjaṃ teṣāṃ ca putrapautram avibhaktadāyam sapiṇḍān ācakṣate //
BaudhDhS, 1, 21, 8.1 varṣākāle 'pi varṣavarjam ahorātrayoś ca tatkālam //
BaudhDhS, 2, 2, 30.1 pātakavarjaṃ vā babhruṃ piṅgalāṃ gāṃ romaśāṃ sarpiṣāvasicya kṛṣṇais tilair avakīryānūcānāya dadyāt //
BaudhDhS, 2, 2, 45.1 etad eva striyāḥ keśavapanavarjam /
BaudhDhS, 2, 2, 45.2 keśavapanavarjam //
BaudhDhS, 2, 3, 41.1 patitatajjātavarjam //
BaudhDhS, 2, 11, 15.1 vaikhānaso vane mūlaphalāśī tapaḥśīlaḥ savaneṣūdakam upaspṛśañśrāmaṇakenāgnim ādhāyāgrāmyabhojī devapitṛbhūtamanuṣyaṛṣipūjakaḥ sarvātithiḥ pratiṣiddhavarjaṃ bhaikṣam apy upayuñjīta /
BaudhDhS, 3, 2, 17.1 tasyātmani samāropaṇaṃ vidyate saṃnyāsivad upacāraḥ pavitrakāṣāyavāsovarjam //
BaudhDhS, 3, 3, 7.1 vaituṣikās tuṣadhānyavarjaṃ taṇḍulān ānayitvā śrapayitvā sāyamprātaragnihotraṃ hutvā yatyatithivratibhyaś ca dattvāthetaraccheṣabhakṣāḥ //
BaudhDhS, 3, 3, 10.1 tatronmajjakā nāma lohāśmakaraṇavarjam //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 19.1 śucitapastapasyavarjam ity eke //
BaudhGS, 2, 5, 55.1 tryahametamagniṃ dhārayanti kṣāralavaṇavarjam adhaḥśayyā ca //
BaudhGS, 3, 9, 16.1 evam eva pārāyaṇasamāptau kāṇḍādidūrvāropaṇodadhidhāvanavarjam //
Bhāradvājagṛhyasūtra
BhārGS, 3, 11, 8.0 evaṃ pārāyaṇasamāptāvanaśnatpārāyaṇam adhītyaitat kurvanty udakānte dūrvāropaṇodadhidhāvanavarjam //
BhārGS, 3, 12, 2.1 api vā strī juhuyānmantravarjaṃ na cānupetaḥ //
Gautamadharmasūtra
GautDhS, 2, 2, 1.1 rājā sarvasyeṣṭe brāhmaṇavarjam //
GautDhS, 3, 4, 36.1 amānuṣīṣu govarjaṃ strīkṛte kūṣmāṇḍair ghṛtahomo ghṛtahomaḥ //
Gobhilagṛhyasūtra
GobhGS, 3, 4, 24.0 brāhmaṇān bhojayitvā svayaṃ bhuktvā keśaśmaśruromanakhāni vāpayīta śikhāvarjam //
Gopathabrāhmaṇa
GB, 2, 2, 6, 18.0 gharmaṃ tapāmi brahma jajñānam iyaṃ pitryā rāṣṭry etv agra iti gharmaṃ tāpyamānam upāsīta śastravad ardharcaśa āhāvapratigaravarjaṃ rūpasamṛddhābhiḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 20, 13.1 evaṃ pārāyaṇasamāptau dūrvāropaṇodadhidhāvanavarjam //
Jaiminigṛhyasūtra
JaimGS, 1, 18, 13.0 śikhāvarjam ityaudgāhamanir //
Kauśikasūtra
KauśS, 4, 11, 13.0 jambhagṛhītāya prathamāvarjaṃ jyāṃ trir udgrathya badhnāti //
KauśS, 5, 2, 11.0 āśāpālīyaṃ tṛtīyāvarjaṃ dṛṃhaṇāni //
KauśS, 5, 6, 14.0 astamite samitpāṇir etya tṛtīyavarjaṃ samidha ādadhāti //
KauśS, 7, 8, 20.0 sarvaṃ grāmaṃ cared bhaikṣaṃ stenapatitavarjam //
KauśS, 8, 1, 16.0 udahṛtsaṃpraiṣavarjam //
KauśS, 8, 4, 24.0 sarve yathotpattyācāryāṇāṃ pañcaudanavarjam //
KauśS, 8, 8, 16.0 keśavarjaṃ patnī //
KauśS, 9, 3, 15.1 uttamavarjaṃ jyeṣṭhasyāñjalau sīsāni //
Khādiragṛhyasūtra
KhādGS, 1, 1, 21.0 tatrartvigbrahmā sāyamprātarhomavarjam //
KhādGS, 1, 5, 5.0 bahuyājino vāgārācchūdravarjam //
KhādGS, 1, 5, 16.0 nātra parisamūhanādīni paryukṣaṇavarjam //
KhādGS, 3, 1, 21.0 prāśya vāpayec chikhāvarjaṃ keśaśmaśrulomanakhāni //
KhādGS, 3, 2, 23.0 vidyutstanayitnuvarjam //
Kātyāyanaśrautasūtra
KātyŚS, 1, 1, 5.0 aṅgahīnāśrotriyaṣaṇḍhaśūdravarjam //
KātyŚS, 1, 8, 19.0 ekaśruti dūrāt sambuddhau yajñakarmaṇi subrahmaṇyāsāmajapanyūṅkhayājamānavarjam //
KātyŚS, 5, 6, 5.0 barhiranupraharaṇavarjaṃ vā //
KātyŚS, 5, 10, 10.0 sarveṣām avadānaṃ sakṛtsakṛd atiriktavarjam //
KātyŚS, 5, 11, 3.0 paurṇamāsadharmā barhirvarjam //
KātyŚS, 6, 1, 27.0 aṣṭāśriṃ karoty uparavarjam //
KātyŚS, 6, 1, 31.0 pañcāratniḥ pañcadaśaparyantaḥ some daśasaptacaturdaśavarjam //
KātyŚS, 6, 8, 13.0 śeṣam iḍāpātryām āsicya kroḍam anasthīni ca prāsyati śroṇivarjam //
KātyŚS, 6, 10, 8.0 na some 'nūbandhyāvarjam //
KātyŚS, 10, 1, 18.0 ahargaṇe ca sarvatra prāyaṇīyodayanīyavarjam //
KātyŚS, 10, 2, 35.0 prasṛptebhyaś cānyat kaṇvakaśyapayācamānavarjam //
KātyŚS, 10, 3, 15.0 mānābhimarśanavarjaṃ kṛtatvāt //
KātyŚS, 10, 8, 23.0 apareṇa prayājān barhirvarjam //
KātyŚS, 10, 8, 30.0 yajamānoktāv ājyabhāgau barhirvarjaṃ cānuyājau //
KātyŚS, 20, 4, 28.0 tṛtīyaṃ tṛtīyam anvahaṃ dadāti bhūmipuruṣabrāhmaṇasvavarjam //
KātyŚS, 20, 7, 22.0 ekaviṃśatipradānān eke 'nvak cāturmāsyadevatāḥ pitṛtraiyambakapunaruktavarjam //
Kāṭhakagṛhyasūtra
KāṭhGS, 51, 4.0 devatāhomavarjam //
KāṭhGS, 65, 7.0 evam aparāsu strībhyo dadyān majjavarjaṃ surāṃ tūpaninīya manthenābhitaḥ pariṣicya ye cātra rasāḥ syur etad bhavatībhya ity uktvā tṛpyantu bhavatya ity uktvā //
Mānavagṛhyasūtra
MānGS, 2, 1, 15.0 agnyāyatanam uddhatyāvokṣyāgnyādheyikyān pārthivān saṃbhārān nivapaty ūṣasikatavarjam //
MānGS, 2, 4, 2.0 paśubandhavat tūṣṇīmāvṛd devatāhomavarjam //
MānGS, 2, 13, 5.1 yāvad dadyāt tāvad aśnīyād yad yad dadyāt tat tad aśnīyād anyatrāmedhyapātakibhyo 'bhiniviṣṭakavarjam //
Pāraskaragṛhyasūtra
PārGS, 1, 4, 11.1 sarveṣāṃ śūdrām apy eke mantravarjam //
PārGS, 3, 10, 32.0 nityāni nivarteran vaitānavarjam //
Taittirīyasaṃhitā
TS, 5, 2, 6, 26.1 trivṛtam eva varjaṃ saṃbhṛtya bhrātṛvyāya praharati //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 1, 1.0 atha śārīreṣu saṃskāreṣv ṛtusaṃgamanavarjaṃ nāndīmukhaṃ kuryāt //
VaikhGS, 2, 5, 4.0 yatra mauṇḍyaṃ śikhābhrūvarjam ā nakhaṃ vapati //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 2, 13.0 payasvatīr oṣadhaya iti prāg barhiṣaḥ paurṇamāsyāṃ dampatī māṣamāṃsavarjaṃ sarpiṣā dadhnā payasā vā miśram aśnītaḥ prāg vatsebhyo 'māvāsyāyām //
VaikhŚS, 3, 4, 5.0 etayaivāvṛtā pariṣavaṇotsarjanavarjam itarāṃs trīn pañca sapta vā muṣṭīn nidhanāni vā dāti yāvad āptaṃ bhavati //
VaikhŚS, 10, 9, 10.0 kūṭakarṇakāṇakhaṇḍakhañjaghṛṣṭavaṇḍaśloṇasaptaśaphavarjaṃ pannadantaṃ yūthyaṃ mātṛpitṛbhrātṛsakhimantaṃ supalpūlitaṃ paṭṭānītaṃ cātvālotkarāvantareṇa nītvā yūpam agreṇa purastāt pratyaṅmukham avasthāpyeṣe tveti barhiṣī ādāyopavīr asīti plakṣaśākhām upo devān iti yajuṣā prajāpater jāyamānā imaṃ paśum ity ṛgbhyāṃ ca tābhyāṃ tayā ca paśum upaspṛśann indrāgnibhyāṃ tvā juṣṭam upākaromīti yathādevam upākaroti //
VaikhŚS, 10, 21, 4.0 pañcamaprabhṛtiṣv adhvaryumaitrāvaruṇau yajeti hotāraṃ preṣyato daśamavarjam //
Vaitānasūtra
VaitS, 3, 4, 1.18 brahma jajñānam iyaṃ pitryeti śastravad ardharcaśa āhāvapratigaravarjam //
VaitS, 4, 2, 15.1 evaṃ catuḥsaṃstho jyotiṣṭomo 'tyagniṣṭomavarjam //
VaitS, 6, 1, 8.1 evaṃ catvāraḥ prāyaṇīyacaturviṃśavarjam //
VaitS, 6, 1, 13.1 evaṃ catvāraḥ svarasāmaviśvajidvarjam //
VaitS, 6, 1, 20.1 abhiplava āyāhi suṣumā hi ta iti ṣaḍ ājyastotriyā ārambhaṇīyāparyāsavarjam //
VaitS, 6, 3, 1.1 navarātre 'bhijid viṣuvān viśvajic caturviṃśavad ukthavarjam /
VaitS, 6, 3, 22.1 daśamaṃ pṛṣṭhyacaturthavad ukthavarjam //
VaitS, 8, 1, 3.3 mādhyandine paryāsādyatṛcavarjam //
VaitS, 8, 2, 6.1 sādyaḥkreṣu śyenavarjam aham iddhi pituṣ parīti ca //
Vasiṣṭhadharmasūtra
VasDhS, 1, 25.1 śūdrām apy eke mantravarjaṃ tadvat //
VasDhS, 2, 21.1 niyatakeśaveṣāḥ sarve vā muktakeśāḥ śikhāvarjam //
VasDhS, 10, 24.1 brāhmaṇakule yāvallabheta tad bhuñjīta sāyaṃ prātar madhumāṃsavarjam //
VasDhS, 11, 19.1 nagnaśuklaklībāndhaśyāvadantakuṣṭhikunakhivarjam //
VasDhS, 12, 21.1 ṛtukālagāmī syāt parvavarjaṃ svadāreṣu //
VasDhS, 24, 5.0 śmaśrukeśān vāpayed bhruvo'kṣilomaśikhāvarjaṃ nakhān nikṛtyaikavāso 'ninditabhojī sakṛd bhaikṣam aninditaṃ triṣavaṇam udakopasparśī daṇḍī kamaṇḍaluḥ strīśūdrasaṃbhāṣaṇavarjī sthānāsanaśīlo 'has tiṣṭhed rātrāv āsītety āha bhagavān vasiṣṭhaḥ //
Vārāhagṛhyasūtra
VārGS, 3, 13.1 kumārakarmāṇi śukla udagayane puṇye nakṣatre navamīvarjam /
VārGS, 4, 24.3 lavaṇavarjaṃ tūṣṇīm //
VārGS, 4, 25.0 kanyāyā āhutivarjam //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 66.1 somasyaikāhāhīnasattreṣv aṅgānāṃ ca samanvayaḥ piṇḍapitṛyajñavarjam //
VārŚS, 1, 1, 2, 2.1 keśaśmaśru vāpayitvā māṃsamāṣalavaṇavarjam aśnīto yajamānaḥ patnī cāsuhitau //
VārŚS, 1, 1, 2, 9.2 māṣavarjaṃ sāyam āraṇyam aśnīyāt //
VārŚS, 1, 7, 2, 15.0 āmantraṇādi prāṇītāḥ saṃpraiṣān mārutīvarjaṃ nirmanthyaṃ pracaratimiḍām ity adhvaryur eva patnīsaṃyājaprabhṛti //
VārŚS, 1, 7, 5, 33.1 paśuvarjam adhvaryoḥ saṃpraiṣāḥ //
VārŚS, 2, 1, 1, 1.1 prākṛtīṣu saṃsthāsu ṣoḍaśivarjam agnim uttaravedyāṃ cinvīta //
VārŚS, 2, 1, 1, 34.1 ajalomabhiḥ kṛṣṇājinalomabhir armakapālaiḥ śarkarābhiḥ sikatābhir veṇvaṅgārair iti lomavarjaṃ cūrṇakṛtair mitraḥ saṃsṛjyeti saṃsṛjati //
VārŚS, 2, 1, 2, 12.1 puruṣaśirasā saha paryagnikṛtvā tān paryagnikṛtān utsṛjya prājāpatyavarjaṃ śirāṃsi pracchidya yasmāddhradād iṣṭakāḥ kariṣyan syāt tasmin śarīrāṇi nyasya bahvyā mṛdā śirāṃsi pralipya prājāpatyena tantraṃ saṃsthāpayanti //
VārŚS, 2, 1, 2, 17.1 samānam ā dīkṣāhutibhyaḥ pūrṇāhutivarjam //
VārŚS, 3, 2, 6, 20.0 samāse samāgniṣṭhe pariṣyaty abhi vā tā vasaty agniṣṭhavarjam //
VārŚS, 3, 2, 7, 69.1 te paśavo bārhaspatyavarjam //
VārŚS, 3, 4, 1, 48.1 catasra ādhvarikīḥ saptāhaṃ juhoti kāya svāheti cārdhānuvākasya miśramiśrān anvahaṃ pūrṇāhutivarjam //
VārŚS, 3, 4, 4, 27.1 yadi kāmānnāpayediṣuṣṭaṃ brāhmaṇānām annaṃ dadyād bhūmipuruṣavarjaṃ prācyāṃ diśy adhvaryave dakṣiṇasyāṃ brahmaṇe pratīcyāṃ hotra udīcyām udgātre //
Āpastambadharmasūtra
ĀpDhS, 1, 7, 30.0 ucchiṣṭāśanavarjam ācāryavad ācāryaputre vṛttiḥ //
ĀpDhS, 1, 17, 19.0 phāṇitapṛthukataṇḍulakarambharujasaktuśākamāṃsapiṣṭakṣīravikārauṣadhivanaspatimūlaphalavarjam //
ĀpDhS, 1, 17, 36.0 kruñcakrauñcavārdhrāṇasalakṣmaṇavarjam //
ĀpDhS, 1, 17, 37.0 pañcanakhānāṃ godhākacchapaśvāviṭśalyakakhaḍgaśaśapūtikhaṣavarjam //
ĀpDhS, 1, 18, 13.0 sarvavarṇānāṃ svadharme vartamānānāṃ bhoktavyaṃ śūdravarjam ity eke //
ĀpDhS, 2, 10, 7.0 kṣatriyavad vaiśyasya daṇḍayuddhavarjaṃ kṛṣigorakṣyavāṇijyādhikam //
ĀpDhS, 2, 10, 16.0 balaviśeṣeṇa vadhadāsyavarjaṃ niyamair upaśoṣayet //
Āpastambagṛhyasūtra
ĀpGS, 7, 17.1 evam ata ūrdhvaṃ dakṣiṇāvarjam upoṣitābhyāṃ parvasu kāryaḥ //
ĀpGS, 12, 8.1 uttarena yajuṣā 'hatam antaraṃ vāsaḥ paridhāya sārvasurabhiṇā candanenottarair devatābhyaḥ pradāyottarayānulipya maṇiṃ sauvarṇaṃ sopadhānaṃ sūtrotam uttarayodapātre triḥ pradakṣiṇaṃ pariplāvyottarayā grīvāsv ābadhyaivam eva bādaraṃ maṇiṃ mantravarjaṃ savye pāṇāv ābadhyāhatam uttaraṃ vāso revatīs tveti samānam //
Āpastambaśrautasūtra
ĀpŚS, 7, 3, 10.0 tāṃ vedaṃ kṛtvā darśapūrṇamāsavat saṃnamanavarjaṃ prāg uttarāt parigrāhāt kṛtvāpareṇa yūpāvaṭadeśaṃ saṃcaram avaśiṣya vedyām uttaravediṃ daśapadāṃ some karoti //
ĀpŚS, 7, 8, 8.0 adhiśrayaṇavarjaṃ dadhani kriyate //
ĀpŚS, 7, 27, 8.0 dhruvāvarjaṃ catasṛbhiḥ paridhīn abhijuhoti //
ĀpŚS, 19, 8, 2.1 bārhaspatyavarjaṃ samānam ā paryagnikaraṇāt //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 3, 6.1 brahmā ca dhanvantariyajñaśūlagavavarjam //
ĀśvGS, 1, 10, 4.0 devatāś copāṃśuyājendramahendravarjam //
ĀśvGS, 2, 4, 13.1 paśukalpena paśuṃ saṃjñapya prokṣaṇopākaraṇavarjaṃ vapām utkhidya juhuyād vaha vapāṃ jātavedaḥ pitṛbhyo yatraitān vettha nihitān parāke /
ĀśvGS, 2, 5, 4.0 hutvā madhumanthavarjaṃ pitṛbhyo dadyāt //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 1, 15.0 tatropajanas tārkṣyavarjam agreṣūktānām //
ĀśvŚS, 9, 11, 2.0 mādhyaṃdine śilpayonivarjam ukto viśvajitā //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 4, 7.0 pitṛmantravarjaṃ japaḥ //
ŚāṅkhGS, 4, 7, 53.0 vidyutstanayitnuvarṣavarjaṃ kalpe varṣavad ardhaṣaṣṭheṣu //
Arthaśāstra
ArthaŚ, 1, 21, 16.1 kuśīlavāḥ śastrāgnirasakrīḍāvarjaṃ narmayeyuḥ //
Mahābhārata
MBh, 6, BhaGī 2, 59.2 rasavarjaṃ raso 'pyasya paraṃ dṛṣṭvā nivartate //
MBh, 12, 97, 19.1 bhūmivarjaṃ puraṃ rājā jitvā rājānam āhave /
MBh, 12, 159, 66.1 amānuṣīṣu govarjam anāvṛṣṭir na duṣyati /
MBh, 12, 197, 16.2 rasavarjaṃ raso 'pyasya paraṃ dṛṣṭvā nivartate //
MBh, 12, 285, 29.2 mantravarjaṃ na duṣyanti kurvāṇāḥ pauṣṭikīḥ kriyāḥ //
Kāmasūtra
KāSū, 1, 5, 22.1 saṃbandhisakhiśrotriyarājadāravarjam iti goṇikāputraḥ //
Kūrmapurāṇa
KūPur, 1, 2, 25.1 yajñaniṣpattaye brahmā śūdravarjaṃ sasarja ha /
KūPur, 1, 2, 45.2 parvavarjaṃ gṛhasthasya brahmacaryamudāhṛtam //
Nāradasmṛti
NāSmṛ, 2, 14, 14.1 vāsaḥ kauśeyavarjaṃ ca govarjaṃ paśavas tathā /
NāSmṛ, 2, 14, 14.1 vāsaḥ kauśeyavarjaṃ ca govarjaṃ paśavas tathā /
NāSmṛ, 2, 14, 14.2 hiraṇyavarjaṃ lohaṃ ca madhyaṃ vrīhiyavā api //
Suśrutasaṃhitā
Su, Sū., 2, 5.1 brāhmaṇas trayāṇāṃ varṇānām upanayanaṃ kartum arhati rājanyo dvayasya vaiśyo vaiśyasyaiveti śūdram api kulaguṇasampannaṃ mantravarjam anupanītam adhyāpayed ity eke //
Su, Cik., 29, 13.3 śeṣāṃstu tāmramaye mṛnmaye vā rohite vā carmaṇi vitate śūdravarjaṃ tribhir varṇaiḥ somā upayoktavyāḥ /
Viṣṇusmṛti
ViSmṛ, 18, 6.1 atha cet śūdravarjaṃ brāhmaṇasya putratrayaṃ bhavet tadā taddhanaṃ navadhā vibhajeyuḥ //
ViSmṛ, 18, 8.1 vaiśyavarjam aṣṭadhā kṛtaṃ caturas trīn ekaṃ cādadyuḥ //
ViSmṛ, 18, 9.1 kṣatriyavarjam saptadhā kṛtaṃ caturo dvāvekaṃ ca //
ViSmṛ, 18, 10.1 brāhmaṇavarjaṃ ṣaḍdhā kṛtaṃ trīn dvāvekaṃ ca //
ViSmṛ, 20, 39.2 jāyāvarjaṃ hi sarvasya yāmyaḥ panthā virudhyate //
ViSmṛ, 21, 20.1 mantravarjaṃ hi śūdrāṇāṃ dvādaśe 'hni //
ViSmṛ, 22, 70.1 bhakṣyavarjaṃ pañcanakhaśavaṃ tadasthisnehaṃ ca //
ViSmṛ, 28, 9.1 gurukulavarjaṃ guṇavatsu bhaikṣyacaraṇam //
ViSmṛ, 30, 31.1 tasmād anadhyāyavarjaṃ guruṇā brahmalokakāmena vidyā satśiṣyakṣetreṣu vaptavyā //
ViSmṛ, 51, 6.1 śaśakaśalyakagodhākhaḍgakūrmavarjaṃ pañcanakhamāṃsāśane saptarātram upavaset //
ViSmṛ, 51, 21.1 pāṭhīnarohitarājīvasiṃhatuṇḍaśakulavarjaṃ sarvamatsyamāṃsāśane trirātram upavaset //
ViSmṛ, 51, 31.1 tittirikapiñjalalāvakavarttikāmayūravarjaṃ sarvapakṣimāṃsāśane cāhorātram //
ViSmṛ, 51, 38.1 go'jāmahiṣīvarjaṃ sarvapayāṃsi ca //
ViSmṛ, 51, 42.1 dadhivarjaṃ kevalāni ca śuktāni //
ViSmṛ, 54, 8.1 parvānārogyavarjam ṛtāv avagacchan patnīṃ trirātram upavaset //
ViSmṛ, 64, 7.1 rāhudarśanavarjam //
ViSmṛ, 66, 2.1 candanamṛgamadadārukarpūrakuṅkumajātīphalavarjam anulepanaṃ na dadyāt //
Ṭikanikayātrā
Ṭikanikayātrā, 7, 2.2 ripunāśaḥ ṣaṣṭhasthaiḥ bhṛguvarjaṃ saptameṣu hitāḥ //
Ṭikanikayātrā, 7, 3.1 rakṣanty āyurnidhane śaśivarjaṃ navamabheṣu vasusampat /
Ṭikanikayātrā, 7, 7.2 upacayavarjaṃ saumyair yātuḥ pāpair viparyastam //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 127.1, 13.0 okasātmyādivaiṣamyeṇa ca rāśidoṣavarjaṃ prakṛtyādisaptadoṣā grahītavyāḥ //
Haribhaktivilāsa
HBhVil, 3, 132.2 kṛṣṇasya tulasīvarjaṃ nirmālyam apasārayet //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 15, 6.0 adhaḥśayyā haviṣyabhakṣatā pratyūhanaṃ ca karmaṇāṃ vaitānavarjam ekarātraṃ trirātraṃ navarātraṃ vāvā saṃcayanād vratāni //