Occurrences

Daśakumāracarita

Daśakumāracarita
DKCar, 1, 1, 23.1 bhūpatir āyāntaṃ taṃ vilokya samyagjñātatadīyagūḍhacārabhāvo nikhilamanucaranikaraṃ visṛjya mantrijanasametaḥ praṇatamenaṃ mandahāsamabhāṣata nanu tāpasa deśaṃ sāpadeśaṃ bhramanbhavāṃstatra tatra bhavadabhijñātaṃ kathayatu iti //
DKCar, 2, 2, 202.1 nṛtyotthitā ca sā siddhilābhaśobhinī kiṃ vilāsāt kimabhilāṣāt kimakasmādeva vā na jāne asakṛn māṃ sakhībhirapyanupalakṣitenāpāṅgaprekṣitena savibhramārecitabhrūlatam abhivīkṣya sāpadeśaṃ ca kiṃcid āviṣkṛtadaśanacandrikaṃ smitvā lokalocanamānasānuyātā prātiṣṭhata //
DKCar, 2, 2, 220.1 yasyāṃ ca niśi carmaratnasteyavādastasyāḥ prārambhe kāryāntarāpadeśenāhūteṣu śṛṇvatsveva nāgaramukhyeṣu matpraṇidhir vimardako 'rthapatigṛhyo nāma bhūtvā dhanamitramullaṅghya bahv atarjayat //
DKCar, 2, 2, 261.1 rājñānuyukte ca naiṣa nyāyo veśakulasya yaddāturapadeśaḥ //
DKCar, 2, 2, 314.1 ekadā ca harmyagatāyāstasyāḥ sthānasthitamapi karṇakuvalayaṃ srastamiti samādadhatī pramatteva pracyāvya punar utkṣipya bhūmestenopakanyāpuraṃ kāraṇena kenāpi bhavanāṅgaṇaṃ praviṣṭasya kāntakasyopari pravṛttakuharapārāvatatrāsanāpadeśāt prahasantī prāhārṣam //
DKCar, 2, 4, 62.0 itthamahaṃ mantripadāpadeśaṃ yauvarājyamanubhavanviharāmi vilāsinībhiḥ iti //
DKCar, 2, 6, 53.1 evamanekakaraṇamadhuraṃ viharantī raṅgagatasya raktacetaso janasya pratikṣaṇamuccāvacāḥ praśaṃsāvācaḥ pratigṛhṇatī pratikṣaṇārūḍhavibhramaṃ kośadāsamaṃse 'valambya kaṇṭakitagaṇḍamutphullekṣaṇaṃ ca mayyabhimukhībhūya tiṣṭhati tatprathamāvatīrṇakandarpakāritakaṭākṣadṛṣṭis tadanumārgavilasitalīlāñcitabhrūlatā śvāsānilavegāndolitair dantacchadaraśmijālair līlāpallavair iva mukhakamalaparimalagrahaṇalolānalinas tāḍayantī maṇḍalabhramaṇeṣu kandukasyātiśīghrapracāratayā viśantīva maddarśanalajjayā puṣpamayaṃ pañjaram pañcabinduprasṛteṣu pañcāpi pañcabāṇabāṇān yugapad ivābhipatatas trāsenāvaghaṭṭayantī gomūtrikāpracāreṣu ghanadarśitarāgavibhramā vidyullatāmiva viḍambayantī bhūṣaṇamaṇiraṇitadattalayasaṃvādipādacāram apadeśasmitaprabhāniṣiktabimbādharam aṃsasraṃsitapratisamāhitaśikhaṇḍabhāram samāghaṭṭitakvaṇitaratnamekhalāguṇam añcitotthitapṛthunitambavilambitavicaladaṃśukojjvalam ākuñcitaprasṛtavellitabhujalatābhihatalalitakandukam āvarjitabāhupāśam upariparivartitatrikavilagnalolakuntalam avagalitakarṇapūrakanakapatrapratisamādhānaśīghratānatikramitaprakṛtakrīḍanam asakṛdutkṣipyamāṇahastapādabāhyābhyantarabhrāntakandukam avanamanonnamananairantaryanaṣṭadṛṣṭamadhyayaṣṭikam avapatanotpatananirvyavasthamuktāhāram aṅkuritagharmasaliladūṣitakapolapatrabhaṅgaśoṣaṇādhikṛtaśravaṇapallavānilam āgalitastanataṭāṃśukaniyamanavyāpṛtaikapāṇipallavaṃ ca niṣadyotthāya nimīlyonmīlya sthitvā gatvā caivāticitraṃ paryakrīḍata rājakanyā //
DKCar, 2, 6, 55.1 candrasenādibhiśca priyasakhībhiḥ saha vihṛtya vihṛtānte cābhivandya devīṃ manasā me sānurāgeṇeva parijanenānugamyamānā kuvalayaśaramiva kusumaśarasya mayyapāṅgaṃ samarpayantī sāpadeśam asakṛdāvartyamānavadanacandramaṇḍalatayā svahṛdayamiva matsamīpe preritaṃ pratinivṛttaṃ na vetyālokayantī saha sakhībhiḥ kumārīpuramagamat //
DKCar, 2, 6, 262.1 sā tu sāndratrāsā svameva durṇayaṃ garhamāṇā jighāṃsantīva śramaṇikāṃ tadvraṇaṃ bhavanadīrghikāyāṃ prakṣālya dattvā paṭabandhanam āmayāpadeśād aparaṃ cāpanīya nūpuraṃ śayanaparā tricaturāṇi dinānyekānte ninye //
DKCar, 2, 8, 129.0 tadaṅganāsu cānekāpadeśapūrvam apācarannarendraḥ //