Occurrences

Aitareyabrāhmaṇa
Aitareyopaniṣad
Bṛhadāraṇyakopaniṣad
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Śatapathabrāhmaṇa
Mahābhārata
Manusmṛti
Divyāvadāna
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Sāṃkhyatattvakaumudī
Saddharmapuṇḍarīkasūtra

Aitareyabrāhmaṇa
AB, 3, 37, 11.0 mātalī kavyair yamo aṅgirobhir iti kāvyānām anūcīṃ śaṃsaty avareṇaiva vai devān kāvyāḥ pareṇaiva pitṝṃs tasmāt kāvyānām anūcīṃ śaṃsati //
AB, 8, 14, 3.0 athainaṃ dakṣiṇasyāṃ diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya tasmād etasyāṃ dakṣiṇasyāṃ diśi ye keca satvatāṃ rājāno bhaujyāyaiva te 'bhiṣicyante bhojety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam pratīcyāṃ diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāya tasmād etasyām pratīcyāṃ diśi ye keca nīcyānāṃ rājāno ye 'pācyānāṃ svārājyāyaiva te 'bhiṣicyante svarāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam udīcyāṃ diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāya tasmād etasyām udīcyāṃ diśi ye keca pareṇa himavantaṃ janapadā uttarakurava uttaramadrā iti vairājyāyaiva te 'bhiṣicyante virāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya tasmād asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi ye keca kurupañcālānāṃ rājānaḥ savaśośīnarāṇāṃ rājyāyaiva te 'bhiṣicyante rājety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam ūrdhvāyāṃ diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyeti sa parameṣṭhī prājāpatyo 'bhavat //
Aitareyopaniṣad
AU, 1, 1, 2.2 ado 'mbhaḥ pareṇa divam /
Bṛhadāraṇyakopaniṣad
BĀU, 1, 3, 12.3 so 'yam agniḥ pareṇa mṛtyum atikrānto dīpyate //
BĀU, 1, 3, 13.3 so 'yaṃ vāyuḥ pareṇa mṛtyum atikrāntaḥ pavate //
BĀU, 1, 3, 14.3 so 'sāv ādityaḥ pareṇa mṛtyum atikrāntas tapati //
BĀU, 1, 3, 15.3 tā imā diśaḥ pareṇa mṛtyum atikrāntāḥ //
BĀU, 1, 3, 16.3 so 'sau candraḥ pareṇa mṛtyum atikrānto bhāti /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 6, 4.1 kas tad veda yat pareṇādityam antarikṣam idam anālayanam avareṇa //
JUB, 2, 11, 2.2 tām pareṇa mṛtyuṃ nyadadhāt /
JUB, 2, 11, 3.2 tat pareṇa mṛtyuṃ nyadadhāt /
JUB, 2, 11, 4.2 tat pareṇa mṛtyuṃ nyadadhāt /
JUB, 2, 11, 5.2 tat pareṇa mṛtyuṃ nyadadhāt /
JUB, 2, 11, 6.2 tam pareṇa mṛtyuṃ nyadadhāt /
Jaiminīyabrāhmaṇa
JB, 1, 237, 8.0 tāḥ pareṇa divaṃ paryauhat //
JB, 1, 237, 11.0 tāḥ pareṇa pṛthivīṃ paryauhat //
JB, 1, 293, 6.0 evaṃ ha vā etat pareṇāpi samudraṃ dadṛśe //
JB, 1, 298, 25.0 atha yat pareṇa divam antarikṣaṃ manyanta evaṃ pareṇa pṛthivīm āpas teno bahirnidhane iti //
JB, 1, 298, 25.0 atha yat pareṇa divam antarikṣaṃ manyanta evaṃ pareṇa pṛthivīm āpas teno bahirnidhane iti //
JB, 1, 298, 32.0 atha yat pareṇa divam antarikṣaṃ manyanta evaṃ pareṇa pṛthivīm āpas teno vāmadevye bṛhadrathantare iti //
JB, 1, 298, 32.0 atha yat pareṇa divam antarikṣaṃ manyanta evaṃ pareṇa pṛthivīm āpas teno vāmadevye bṛhadrathantare iti //
Kauśikasūtra
KauśS, 13, 11, 2.2 pareṇāpaḥ pṛthivīṃ saṃviśantv āpa imāṃllokān anusaṃcarantu /
Śatapathabrāhmaṇa
ŚBM, 5, 3, 4, 15.2 vrajakṣita stha rāṣṭradā rāṣṭram me datta svāhā vrajakṣita stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati tadyā imām pareṇāpastā evaitat saṃbharaty apām u caiva sarvatvāya tasmād etābhir abhiṣiñcaty etā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 6, 4, 4, 2.2 sa jāto garbho asi rodasyoritīme vai dyāvāpṛthivī rodasī tayoreṣa jāto garbho 'gne cārurvibhṛta oṣadhīṣviti sarvāsu hyeṣa cārurvibhṛta oṣadhiṣu citraḥ śiśuḥ pari tamāṃsyaktūniti citro vā eṣa śiśuḥ pareṇa tamāṃsyaktūnatirocate pra mātṛbhyo adhi kanikradadgā ity oṣadhayo vā etasya mātaras tābhya eṣa kanikradat praiti tad aśve vīryaṃ dadhāti //
ŚBM, 10, 5, 4, 2.3 pareṇa hāntarikṣaṃ dyāvāpṛthivī saṃdhattaḥ /
ŚBM, 10, 5, 4, 3.4 tad yā imāṃl lokān pareṇāpas tāḥ pariśritaḥ /
Mahābhārata
MBh, 6, 4, 8.1 luptaprajñaḥ pareṇāsi dharmaṃ darśaya vai sutān /
MBh, 6, 12, 15.1 tataḥ pareṇa kauravya jaladhāro mahāgiriḥ /
MBh, 6, 12, 24.2 kesarasyātha modākī pareṇa tu mahāpumān //
MBh, 12, 28, 10.2 pareṇa te varṣaśatānna bhaviṣyanti pārthiva //
MBh, 13, 61, 75.1 nāchindyāt sparśitāṃ bhūmiṃ pareṇa tridaśādhipa /
MBh, 13, 96, 13.1 purā prapaśyāmi pareṇa martyān balīyasā durbalān bhujyamānān /
Manusmṛti
ManuS, 8, 30.2 arvāk tryabdāddharet svāmī pareṇa nṛpatir haret //
ManuS, 8, 223.1 pareṇa tu daśāhasya na dadyān nāpi dāpayet /
Divyāvadāna
Divyāv, 1, 478.0 āyuṣmān upālī buddhaṃ bhagavantaṃ pṛcchati yaduktaṃ bhadanta bhagavatā pratyantimeṣu janapadeṣu vinayadharapañcamenopasampadaṃ tatra katamo 'ntaḥ katamaḥ pratyantaḥ pūrveṇopāli puṇḍavardhanaṃ nāma nagaram tasya pūrveṇa puṇḍakakṣo nāma parvataḥ tataḥ pareṇa pratyantaḥ //
Divyāv, 1, 479.0 dakṣiṇena śarāvatī nāma nagarī tasyāḥ pareṇa sarāvatī nāma nadī so 'ntaḥ tataḥ pareṇa pratyantaḥ //
Divyāv, 1, 479.0 dakṣiṇena śarāvatī nāma nagarī tasyāḥ pareṇa sarāvatī nāma nadī so 'ntaḥ tataḥ pareṇa pratyantaḥ //
Divyāv, 1, 480.0 paścimena sthūṇopasthūṇakau brāhmaṇagrāmakau so 'ntaḥ tataḥ pareṇa pratyantaḥ //
Divyāv, 1, 481.0 uttareṇa uśīragiriḥ so 'ntaḥ tataḥ pareṇa pratyantaḥ //
Divyāv, 8, 364.0 api tu mahāsārthavāha iyantyevāhaṃ badaradvīpamahāpattanasya daśa nimittāni jāne gamanaṃ prati ataḥ pareṇa na jāne //
Divyāv, 18, 29.1 asminneva ca ratnadvīpe saptāhāt pareṇa amanuṣyā na sahante tāvadvidhān viparītān vāyūnutpādayanti yairvahanamapahriyate yathāpi tadakṛtakāryāṇām //
Kātyāyanasmṛti
KātySmṛ, 1, 207.2 sa vādī hīyate tasmāt triṃśadrātrāt pareṇa tu //
Kūrmapurāṇa
KūPur, 1, 48, 10.1 pareṇa puṣkarasyātha sthito mahān /
KūPur, 1, 48, 11.1 pareṇa tasya mahatī dṛśyate lokasaṃsthitiḥ /
KūPur, 1, 48, 12.1 tasyāḥ pareṇa śailastu maryādātmātmamaṇḍalaḥ /
Liṅgapurāṇa
LiPur, 1, 53, 30.1 pareṇa puṣkarasyātha anuvṛtya sthito mahān /
LiPur, 1, 53, 31.1 pareṇa tasya mahatī dṛśyate lokasaṃsthitiḥ /
LiPur, 1, 53, 32.1 tasyāḥ pareṇa śailastu maryādāpāramaṇḍalaḥ /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 1.31 pareṇa nākaṃ nihitaṃ guhāyāṃ vibhrājate yad yatayo viśanti //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 94.1 anusmarāmyahaṃ kulaputrā atīte 'dhvani asaṃkhyeyaiḥ kalpairasaṃkhyeyatarair vipulairaprameyairacintyair aparimitairapramāṇaistataḥpareṇa parataraṃ yadāsīt tena kālena tena samayena candrasūryapradīpo nāma tathāgato 'rhan samyaksaṃbuddho loka udapādi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 1, 99.1 tasya khalu punaḥ kulaputrāḥ candrasūryapradīpasya tathāgatasyārhataḥ samyaksaṃbuddhasya pareṇa parataraṃ candrasūryapradīpa eva nāmnā tathāgato 'rhan samyaksaṃbuddho loka udapādi //
SDhPS, 7, 5.0 atha sa puruṣo dvitīyaṃ ca paramāṇurajo gṛhītvā tataḥ pareṇa parataraṃ lokadhātusahasramatikramya dvitīyaṃ paramāṇuraja upanikṣipet //
SDhPS, 8, 70.1 tatra kāśyapa kauṇḍinyo bhikṣurmahāśrāvako dvāṣaṣṭīnāṃ buddhakoṭīnayutaśatasahasrāṇāṃ pareṇa parataraṃ samantaprabhāso nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 9, 38.1 tataḥ paścāt pareṇānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyasīti //