Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 107, 30.2 tasya śāntiḥ parityāge puṣṭyā tvapanayo mahān //
MBh, 2, 13, 31.1 śraiṣṭhyaṃ prāptaḥ sa tasyāsīd atīvāpanayo mahān /
MBh, 3, 178, 36.2 sa mām apanayo rājan bhraṃśayāmāsa vai śriyaḥ //
MBh, 5, 160, 19.1 darśanasya ca vakrasya kṛtsnasyāpanayasya ca /
MBh, 6, 58, 7.3 śṛṇu rājan sthiro bhūtvā tavaivāpanayo mahān //
MBh, 6, 99, 47.2 daivād vā puruṣavyāghra tava cāpanayānnṛpa //
MBh, 7, 61, 50.1 yad vṛttaṃ tāta saṃgrāme mandasyāpanayair bhṛśam /
MBh, 7, 62, 1.3 śuśrūṣasva sthiro bhūtvā tava hyapanayo mahān //
MBh, 7, 113, 1.2 mahān apanayaḥ sūta mamaivātra viśeṣataḥ /
MBh, 7, 113, 3.1 yathā tveṣa kṣayo vṛtto mamāpanayasaṃbhavaḥ /
MBh, 7, 119, 28.2 kururāja naraśreṣṭha tava hyapanayo mahān //
MBh, 7, 122, 86.1 bhūyaścāpi nibodha tvaṃ tavāpanayajaṃ kṣayam /
MBh, 7, 133, 43.1 mahān apanayastveṣa tava nityaṃ hi sūtaja /
MBh, 12, 57, 30.2 sudarśaḥ sarvavarṇānāṃ nayāpanayavit tathā //
MBh, 12, 57, 34.2 nayāpanayavettāraḥ sa rājā rājasattamaḥ //
MBh, 12, 112, 16.1 apratyayakṛtāṃ garhyām arthāpanayadūṣitām /
MBh, 15, 36, 26.1 kiṃ tu tasya sudurbuddher mandasyāpanayair bhṛśam /
MBh, 16, 7, 5.2 tayor apanayāt pārtha vṛṣṇayo nidhanaṃ gatāḥ //