Occurrences

Āpastambaśrautasūtra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Divyāvadāna
Kirātārjunīya
Kāmasūtra
Bhāratamañjarī
Mṛgendraṭīkā

Āpastambaśrautasūtra
ĀpŚS, 19, 18, 15.1 amāvāsyāyāḥ kālāpanayaḥ syāt //
ĀpŚS, 19, 21, 8.1 bhakṣāpanaya itareṣām //
Carakasaṃhitā
Ca, Cik., 1, 3, 3.0 karapracitānāṃ yathoktaguṇānām āmalakānāmuddhṛtāsthnāṃ śuṣkacūrṇitānāṃ punarmāghe phālgune vā māse triḥsaptakṛtvaḥ svarasaparipītānāṃ punaḥ śuṣkacūrṇīkṛtānām āḍhakam ekaṃ grāhayet atha jīvanīyānāṃ bṛṃhaṇīyānāṃ stanyajananānāṃ śukrajananānāṃ vayaḥsthāpanānāṃ ṣaḍvirecanaśatāśritīyoktānām auṣadhagaṇānāṃ candanāgurudhavatiniśakhadiraśiṃśapāsanasārāṇāṃ cāṇuśaḥ kṛttānām abhayāvibhītakapippalīvacācavyacitrakaviḍaṅgānāṃ ca samastānāmāḍhakamekaṃ daśaguṇenāmbhasā sādhayet tasminnāḍhakāvaśeṣe rase supūte tāny āmalakacūrṇāni dattvā gomayāgnibhir vaṃśavidalaśaratejanāgnibhir vā sādhayed yāvad apanayādrasasya tam anupadagdham upahṛtyāyasīṣu pātrīṣvāstīrya śoṣayet suśuṣkaṃ tat kṛṣṇājinasyopari dṛṣadi ślakṣṇapiṣṭam ayaḥsthālyāṃ nidhāpayet samyak taccūrṇam ayaś cūrṇāṣṭabhāgasamprayuktaṃ madhusarpirbhyām agnibalam abhisamīkṣya prayojayediti //
Mahābhārata
MBh, 1, 107, 30.2 tasya śāntiḥ parityāge puṣṭyā tvapanayo mahān //
MBh, 2, 13, 31.1 śraiṣṭhyaṃ prāptaḥ sa tasyāsīd atīvāpanayo mahān /
MBh, 3, 178, 36.2 sa mām apanayo rājan bhraṃśayāmāsa vai śriyaḥ //
MBh, 5, 160, 19.1 darśanasya ca vakrasya kṛtsnasyāpanayasya ca /
MBh, 6, 58, 7.3 śṛṇu rājan sthiro bhūtvā tavaivāpanayo mahān //
MBh, 6, 99, 47.2 daivād vā puruṣavyāghra tava cāpanayānnṛpa //
MBh, 7, 61, 50.1 yad vṛttaṃ tāta saṃgrāme mandasyāpanayair bhṛśam /
MBh, 7, 62, 1.3 śuśrūṣasva sthiro bhūtvā tava hyapanayo mahān //
MBh, 7, 113, 1.2 mahān apanayaḥ sūta mamaivātra viśeṣataḥ /
MBh, 7, 113, 3.1 yathā tveṣa kṣayo vṛtto mamāpanayasaṃbhavaḥ /
MBh, 7, 119, 28.2 kururāja naraśreṣṭha tava hyapanayo mahān //
MBh, 7, 122, 86.1 bhūyaścāpi nibodha tvaṃ tavāpanayajaṃ kṣayam /
MBh, 7, 133, 43.1 mahān apanayastveṣa tava nityaṃ hi sūtaja /
MBh, 12, 57, 30.2 sudarśaḥ sarvavarṇānāṃ nayāpanayavit tathā //
MBh, 12, 57, 34.2 nayāpanayavettāraḥ sa rājā rājasattamaḥ //
MBh, 12, 112, 16.1 apratyayakṛtāṃ garhyām arthāpanayadūṣitām /
MBh, 15, 36, 26.1 kiṃ tu tasya sudurbuddher mandasyāpanayair bhṛśam /
MBh, 16, 7, 5.2 tayor apanayāt pārtha vṛṣṇayo nidhanaṃ gatāḥ //
Rāmāyaṇa
Rām, Yu, 11, 38.1 tato maindastu samprekṣya nayāpanayakovidaḥ /
Rām, Yu, 51, 24.2 mamāpanayajaṃ doṣaṃ vikrameṇa samīkuru //
Rām, Utt, 35, 34.1 bubhukṣāpanayaṃ dattvā candrārkau mama vāsava /
Divyāvadāna
Divyāv, 13, 273.1 bhagavān saṃlakṣayati puṣpāṇāmenaṃ preṣayāmi karmāpanayo 'sya kartavya iti viditvā svāgatamāmantrayate vatsa svāgata santi te kārṣāpaṇāḥ na santi bhagavan //
Divyāv, 13, 294.1 cakṣurbhyāṃ karmāpanayo 'sya kartavya iti //
Divyāv, 18, 314.1 evaṃ ca rājñā svapuruṣa ājñapto yadyasya mahāśreṣṭhinaḥ stūpamabhisaṃskurvataḥ kaścidapanayaṃ karoti sa tvayā mahatā daṇḍena śāsayitavyaḥ //
Kirātārjunīya
Kir, 12, 17.1 vinayaṃ guṇā iva vivekam apanayabhidaṃ nayā iva /
Kāmasūtra
KāSū, 6, 1, 9.1 rāgo bhayam arthaḥ saṃgharṣo vairaniryātanaṃ jijñāsā pakṣaḥ khedo gharmo yaśo 'nukampā suhṛdvākyaṃ hrīḥ priyasādṛśyaṃ dhanyatā rāgāpanayaḥ sājātyaṃ sāhaveśyaṃ sātatyam āyatiśca gamanakāraṇāni bhavantītyācāryāḥ /
Bhāratamañjarī
BhāMañj, 7, 617.2 niśītho yauvanaṃ prāpa vairāṇyapanayairiva //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 21.3, 1.0 yadvat kaṭādyācchannasya paṭāder vastunas tadācchādakāpanayān nāvidyamānasya vyaktiḥ kriyate api tu sadeva paṭādi vyajyate evam upasaṃhārakāle śaktyātmanā līnaṃ kalādi kāryam aharmukhe granthitaḥ granthitattvād ananteśavyāpāreṇābhivyajyata iti māyākhyaparamakāraṇasiddhiḥ //