Occurrences

Āpastambaśrautasūtra
Mahābhārata
Divyāvadāna
Kāmasūtra

Āpastambaśrautasūtra
ĀpŚS, 19, 18, 15.1 amāvāsyāyāḥ kālāpanayaḥ syāt //
ĀpŚS, 19, 21, 8.1 bhakṣāpanaya itareṣām //
Mahābhārata
MBh, 1, 107, 30.2 tasya śāntiḥ parityāge puṣṭyā tvapanayo mahān //
MBh, 2, 13, 31.1 śraiṣṭhyaṃ prāptaḥ sa tasyāsīd atīvāpanayo mahān /
MBh, 3, 178, 36.2 sa mām apanayo rājan bhraṃśayāmāsa vai śriyaḥ //
MBh, 6, 58, 7.3 śṛṇu rājan sthiro bhūtvā tavaivāpanayo mahān //
MBh, 7, 62, 1.3 śuśrūṣasva sthiro bhūtvā tava hyapanayo mahān //
MBh, 7, 113, 1.2 mahān apanayaḥ sūta mamaivātra viśeṣataḥ /
MBh, 7, 119, 28.2 kururāja naraśreṣṭha tava hyapanayo mahān //
MBh, 7, 133, 43.1 mahān apanayastveṣa tava nityaṃ hi sūtaja /
Divyāvadāna
Divyāv, 13, 273.1 bhagavān saṃlakṣayati puṣpāṇāmenaṃ preṣayāmi karmāpanayo 'sya kartavya iti viditvā svāgatamāmantrayate vatsa svāgata santi te kārṣāpaṇāḥ na santi bhagavan //
Divyāv, 13, 294.1 cakṣurbhyāṃ karmāpanayo 'sya kartavya iti //
Kāmasūtra
KāSū, 6, 1, 9.1 rāgo bhayam arthaḥ saṃgharṣo vairaniryātanaṃ jijñāsā pakṣaḥ khedo gharmo yaśo 'nukampā suhṛdvākyaṃ hrīḥ priyasādṛśyaṃ dhanyatā rāgāpanayaḥ sājātyaṃ sāhaveśyaṃ sātatyam āyatiśca gamanakāraṇāni bhavantītyācāryāḥ /