Occurrences

Jaiminīyabrāhmaṇa
Pañcaviṃśabrāhmaṇa
Amarakośa
Kāvyādarśa
Kāvyālaṃkāra

Jaiminīyabrāhmaṇa
JB, 2, 298, 2.0 yaddhi te tatra kurvāṇā ivāsīrann apabhraṃśo haiṣāṃ saḥ //
Pañcaviṃśabrāhmaṇa
PB, 12, 10, 3.0 apabhraṃśa iva vā eṣa yajjyāyasaś chandasaḥ kanīyaś chanda upaiti yad eṣā caturthe 'hany atijagatī kriyate 'napabhraṃśāya //
PB, 14, 4, 3.0 apabhraṃśa iva vā eṣa yajjyāyasaḥ stomāt kanīyāṃsaṃ stomam upayanti yad etā abhyārambheṇa jagatyo bhavanty ahna eva pratyuttambhāya //
PB, 14, 5, 3.0 apabhraṃśa iva vā eṣa yat jyāyasaḥ stomāt kanīyāṃsaṃ stomam upayanti yad etā abhyārambheṇa triṣṭubho bhavanty ahna eva pratyuttambhāya //
PB, 14, 6, 3.0 apabhraṃśa iva vā eṣa yajjyāyasaḥ stomāt kanīyāṃsaṃ stomam upayanti yad etāḥ pūrṇāḥ kakubho bhavanty anapabhraṃśāya //
PB, 14, 10, 2.0 apabhraṃśa iva vā eṣa yas saptame 'hani satobṛhatyo bhavanti nāṣṭame tasmād aṣṭame kāryā anapabhraṃśāya //
Amarakośa
AKośa, 1, 177.2 apabhraṃśo 'paśabdaḥ syācchāstre śabdastu vācakaḥ //
Kāvyādarśa
KāvĀ, 1, 32.2 apabhraṃśaś ca miśraṃ cety āhur āryāś caturvidham //
KāvĀ, 1, 36.1 ābhīrādigiraḥ kāvyeṣv apabhraṃśa iti smṛtāḥ /
KāvĀ, 1, 37.2 osarādīny apabhraṃśo nāṭakādi tu miśrakam //
Kāvyālaṃkāra
KāvyAl, 1, 16.2 saṃskṛtaṃ prākṛtaṃ cānyadapabhraṃśa iti tridhā //