Occurrences

Aitareyabrāhmaṇa
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Drāhyāyaṇaśrautasūtra
Kauśikasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Kūrmapurāṇa
Nāradasmṛti
Viṣṇusmṛti
Haribhaktivilāsa

Aitareyabrāhmaṇa
AB, 1, 27, 2.0 tām anukṛtim askannāṃ vatsatarīm ājanti somakrayaṇīṃ tayā somaṃ rājānāṃ krīṇanti //
Baudhāyanaśrautasūtra
BaudhŚS, 18, 11, 3.0 sa purastān mārgaśīrṣyai paurṇamāsyā āmāvāsyena haviṣeṣṭvā saptadaśa mārutīḥ pṛśnīr vatsatarīr ālabhate //
BaudhŚS, 18, 11, 6.0 saṃvatsare paryavete marudbhyaḥ sāṃtapanebhyaḥ saptadaśa pṛṣatīr vatsatarīr ālabhate //
BaudhŚS, 18, 11, 9.0 dvitīye saṃvatsare paryavete marudbhyo gṛhamedhibhyaḥ saptadaśa kalmāṣīr vatsatarīr ālabhate //
BaudhŚS, 18, 11, 12.0 tṛtīye saṃvatsare paryavete marudbhyaḥ krīḍibhyaḥ saptadaśāvaliptā vatsatarīr ālabhate //
BaudhŚS, 18, 11, 15.0 caturthe saṃvatsare paryavete marudbhyaḥ svatavadbhyaḥ saptadaśa rājīvā vatsatarīr ālabhate //
Bhāradvājaśrautasūtra
BhārŚS, 7, 16, 14.0 hutāyāṃ vapāyāṃ varaṃ dadāti kanyām alaṃkṛtām anaḍvāhaṃ tisro vā vatsatarīḥ //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 12, 4, 11.1 dhanur hotre vatsatarīr brahmaṇe anaḍuho 'dhvaryave /
DrāhŚS, 12, 4, 15.0 dhenum anaḍvāhaṃ vatsatarīṃ vatsataram ajaṃ pūrṇapātram iti tat prathamāyāmiṣṭau dadyāt //
Kauśikasūtra
KauśS, 2, 3, 8.0 trihāyaṇyā vatsataryāḥ śuktyāni piśitāny āśayati //
KauśS, 7, 6, 19.0 pracchādya trīn prāṇāyāmān kṛtvāvacchādya vatsatarīm udapātre samavekṣayet //
KauśS, 9, 4, 6.1 vaiśvadevīm iti vatsatarīm ālambhayati //
Kāṭhakagṛhyasūtra
KāṭhGS, 59, 5.1 jīvavatsāyāḥ payasvinyāḥ putram ekarūpaṃ dvirūpaṃ vā yo vā yūthaṃ chādayed yūthe ca tejasvitamaḥ syāt tam alaṃkṛtya catasro 'ṣṭau vā vatsataryas tāś cālaṃkṛtyaitaṃ yuvānaṃ patiṃ vo dadāmy anena krīḍantīś caratha priyeṇa /
KāṭhGS, 59, 6.0 tasya dakṣiṇe karṇe pitā vatsānām iti japitvotsṛjya prācīm udīcīṃ vā diśaṃ prakālayitvā saha vatsatarībhiḥ sarpiṣmad annaṃ brāhmaṇān bhojayet //
Kāṭhakasaṃhitā
KS, 11, 2, 99.0 yad vatsatarī tena vayaḥ //
Pāraskaragṛhyasūtra
PārGS, 3, 9, 6.1 rudrān japitvaikavarṇaṃ dvivarṇaṃ vā yo vā yūthaṃ chādayati yaṃ vā yūthaṃ chādayed rohito vaiva syāt sarvāṅgair upeto jīvavatsāyāḥ payasvinyāḥ putro yūthe ca rūpasvittamaḥ syāt tam alaṃkṛtya yūthe mukhyāścatasro vatsataryas tāś cālaṃkṛtya etaṃ yuvānaṃ patiṃ vo dadāmi tena krīḍantīś caratha priyeṇa /
Taittirīyasaṃhitā
TS, 1, 8, 17, 4.1 vatsatarī dakṣiṇā //
Vārāhaśrautasūtra
VārŚS, 3, 3, 4, 20.1 sāṇḍas trivatso grāvastuto vatsatary unnetur ajaḥ subrahmaṇyasya //
Āpastambaśrautasūtra
ĀpŚS, 20, 14, 7.4 sārasvatyo vatsataryaḥ /
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 4, 6.0 saṃsṛpeṣṭīnāṃ hiraṇyam āgneyyāṃ vatsatarī sārasvatyām avadhvastaḥ sāvitryāṃ śyāmaḥ pauṣṇyāṃ śitipṛṣṭho bārhaspatyāyām ṛṣabha aindryāṃ mahāniraṣṭo vāruṇyām //
ĀśvŚS, 9, 4, 19.0 vatsatary unnetus trivarṣaḥ sāṇḍo grāvastutaḥ //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 11, 13.0 yūthe mukhyāś catasro vatsataryas tāś cālaṃkṛtya //
Kūrmapurāṇa
KūPur, 2, 32, 55.2 akravyādān vatsatarīmuṣṭraṃ hatvā tu kṛṣṇalam //
Nāradasmṛti
NāSmṛ, 2, 6, 11.1 gavāṃ śatād vatsatarī dhenuḥ syād dviśatād bhṛtiḥ /
Viṣṇusmṛti
ViSmṛ, 50, 41.1 akravyādamṛgavadhe vatsatarīm //
ViSmṛ, 86, 12.1 snātam alaṃkṛtaṃ snātālaṃkṛtābhiścatasṛbhir vatsatarībhiḥ sārdham ānīya rudrān puruṣasūktaṃ kūśmāṇḍīśca japet //
ViSmṛ, 86, 17.1 vṛṣaṃ vatsatarīyuktam aiśānyāṃ kārayed diśi /
Haribhaktivilāsa
HBhVil, 5, 187.2 āmedurair bahulasāsnagalair udagrapucchaiś ca vatsataravatsatarīnikāyaiḥ //