Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 55, 3.19 dhig dhik te ceṣṭitaṃ rājan brāhmaṇān hatavān asi /
MBh, 1, 55, 3.19 dhig dhik te ceṣṭitaṃ rājan brāhmaṇān hatavān asi /
MBh, 1, 122, 15.1 aho nu dhig balaṃ kṣātraṃ dhig etāṃ vaḥ kṛtāstratām /
MBh, 1, 122, 15.1 aho nu dhig balaṃ kṣātraṃ dhig etāṃ vaḥ kṛtāstratām /
MBh, 1, 122, 31.20 droṇaṃ dhig astvadhaninaṃ yo dhanaṃ nādhigacchati /
MBh, 1, 137, 16.34 kālena sa hi saṃbhagno dhik kṛtāntam anarthadam /
MBh, 1, 140, 18.1 dhik tvām asati puṃskāme mama vipriyakāriṇi /
MBh, 1, 145, 20.2 dhig idaṃ jīvitaṃ loke 'nalasāram anarthakam /
MBh, 1, 145, 40.2 aho dhik kāṃ gatiṃ tvadya gamiṣyāmi sabāndhavaḥ /
MBh, 1, 192, 7.1 dhik kurvantastadā bhīṣmaṃ dhṛtarāṣṭraṃ ca kauravam /
MBh, 1, 192, 12.2 dhig asmatpauruṣaṃ tāta yad dharantīha pāṇḍavāḥ /
MBh, 2, 58, 38.3 dhig dhig ityeva vṛddhānāṃ sabhyānāṃ niḥsṛtā giraḥ //
MBh, 2, 58, 38.3 dhig dhig ityeva vṛddhānāṃ sabhyānāṃ niḥsṛtā giraḥ //
MBh, 2, 60, 1.2 dhig astu kṣattāram iti bruvāṇo darpeṇa matto dhṛtarāṣṭrasya putraḥ /
MBh, 2, 60, 33.1 dhig astu naṣṭaḥ khalu bhāratānāṃ dharmastathā kṣatravidāṃ ca vṛttam /
MBh, 2, 61, 49.1 dhikśabdastu tatastatra samabhūl lomaharṣaṇaḥ /
MBh, 2, 67, 14.2 aho dhig bāndhavā nainaṃ bodhayanti mahad bhayam /
MBh, 2, 70, 20.2 jīvitapriyatāṃ mahyaṃ dhig imāṃ kleśabhāginīm //
MBh, 3, 19, 22.2 dhig enam iti vakṣyanti na tu vakṣyanti sādhviti //
MBh, 3, 19, 23.1 dhig vācā parihāso 'pi mama vā madvidhasya vā /
MBh, 3, 24, 10.1 dhig dhārtarāṣṭraṃ sunṛśaṃsabuddhiṃ sasaubalaṃ pāpamatiṃ ca karṇam /
MBh, 3, 119, 9.2 pravrājya pārthān sukham āpnuvanti dhik pāpabuddhīn bharatapradhānān //
MBh, 3, 127, 12.2 dhig astvihaikaputratvam aputratvaṃ varaṃ bhavet /
MBh, 4, 20, 1.2 dhig astu me bāhubalaṃ gāṇḍīvaṃ phalgunasya ca /
MBh, 5, 80, 31.1 dhig balaṃ bhīmasenasya dhik pārthasya dhanuṣmatām /
MBh, 5, 80, 31.1 dhig balaṃ bhīmasenasya dhik pārthasya dhanuṣmatām /
MBh, 5, 88, 73.1 parāśrayā vāsudeva yā jīvāmi dhig astu mām /
MBh, 5, 95, 15.1 dhik khalvalaghuśīlānām ucchritānāṃ yaśasvinām /
MBh, 5, 118, 17.2 te ca rājarṣayaḥ sarve dhig dhig ityevam abruvan //
MBh, 5, 118, 17.2 te ca rājarṣayaḥ sarve dhig dhig ityevam abruvan //
MBh, 5, 137, 5.2 kṣatradharmam anuṣṭhāya dhig astu kṣatrajīvikām //
MBh, 5, 142, 11.1 dhig astvarthaṃ yatkṛte 'yaṃ mahāñ jñātivadhe kṣayaḥ /
MBh, 5, 173, 5.1 dhig bhīṣmaṃ dhik ca me mandaṃ pitaraṃ mūḍhacetasam /
MBh, 5, 173, 5.1 dhig bhīṣmaṃ dhik ca me mandaṃ pitaraṃ mūḍhacetasam /
MBh, 5, 173, 6.1 dhiṅ māṃ dhik śālvarājānaṃ dhig dhātāram athāpi ca /
MBh, 5, 173, 6.1 dhiṅ māṃ dhik śālvarājānaṃ dhig dhātāram athāpi ca /
MBh, 5, 173, 6.1 dhiṅ māṃ dhik śālvarājānaṃ dhig dhātāram athāpi ca /
MBh, 5, 180, 36.2 dhig dhig ityabruvaṃ yuddhaṃ kṣatraṃ ca bharatarṣabha //
MBh, 5, 180, 36.2 dhig dhig ityabruvaṃ yuddhaṃ kṣatraṃ ca bharatarṣabha //
MBh, 6, 48, 37.3 dhik kṣatradharmam ityuktvā yayau pārtharathaṃ prati //
MBh, 6, 92, 5.2 dhig arthān yatkṛte hyevaṃ kriyate jñātisaṃkṣayaḥ //
MBh, 6, 92, 9.2 nindāmi bhṛśam ātmānaṃ dhig astu kṣatrajīvikām //
MBh, 6, 103, 49.2 pituḥ pitaram iṣṭaṃ vai dhig astu kṣatrajīvikām //
MBh, 7, 7, 34.2 aho dhig iti bhūtānāṃ śabdaḥ samabhavanmahān //
MBh, 7, 55, 12.1 dhig balaṃ bhīmasenasya dhik pārthasya dhanuṣmatām /
MBh, 7, 55, 12.1 dhig balaṃ bhīmasenasya dhik pārthasya dhanuṣmatām /
MBh, 7, 55, 12.2 dhig vīryaṃ vṛṣṇivīrāṇāṃ pāñcālānāṃ ca dhig balam //
MBh, 7, 55, 12.2 dhig vīryaṃ vṛṣṇivīrāṇāṃ pāñcālānāṃ ca dhig balam //
MBh, 7, 55, 13.1 dhik kekayāṃstathā cedīnmatsyāṃścaivātha sṛñjayān /
MBh, 7, 75, 19.2 dhig aho dhig gataḥ pārthaḥ kṛṣṇaścetyabruvan pṛthak //
MBh, 7, 75, 19.2 dhig aho dhig gataḥ pārthaḥ kṛṣṇaścetyabruvan pṛthak //
MBh, 7, 110, 1.2 daivam eva paraṃ manye dhik pauruṣam anarthakam /
MBh, 7, 122, 16.1 dhig astu kṣātram ācāraṃ dhig astu balapauruṣam /
MBh, 7, 122, 16.1 dhig astu kṣātram ācāraṃ dhig astu balapauruṣam /
MBh, 7, 122, 26.2 dhig astu mama vārṣṇeya yo hyasmai praharāmyaham //
MBh, 7, 134, 73.1 dhig astu mama lubdhasya yatkṛte sarvabāndhavāḥ /
MBh, 7, 164, 23.1 dhik krodhaṃ dhik sakhe lobhaṃ dhiṅ mohaṃ dhig amarṣitam /
MBh, 7, 164, 23.1 dhik krodhaṃ dhik sakhe lobhaṃ dhiṅ mohaṃ dhig amarṣitam /
MBh, 7, 164, 23.1 dhik krodhaṃ dhik sakhe lobhaṃ dhiṅ mohaṃ dhig amarṣitam /
MBh, 7, 164, 23.1 dhik krodhaṃ dhik sakhe lobhaṃ dhiṅ mohaṃ dhig amarṣitam /
MBh, 7, 164, 23.2 dhig astu kṣātram ācāraṃ dhig astu balam aurasam //
MBh, 7, 164, 23.2 dhig astu kṣātram ācāraṃ dhig astu balam aurasam //
MBh, 7, 165, 38.1 hāhākāraṃ bhṛśaṃ cakrur aho dhig iti cābruvan /
MBh, 7, 166, 32.1 dhiṅ mamāstrāṇi divyāni dhig bāhū dhik parākramam /
MBh, 7, 166, 32.1 dhiṅ mamāstrāṇi divyāni dhig bāhū dhik parākramam /
MBh, 7, 166, 32.1 dhiṅ mamāstrāṇi divyāni dhig bāhū dhik parākramam /
MBh, 7, 169, 4.2 nāmarṣaṃ tatra kurvanti dhik kṣatraṃ dhig amarṣitam //
MBh, 7, 169, 4.2 nāmarṣaṃ tatra kurvanti dhik kṣatraṃ dhig amarṣitam //
MBh, 7, 169, 7.2 sabāṣpam abhiniḥśvasya dhig dhig dhig iti cābravīt //
MBh, 7, 169, 7.2 sabāṣpam abhiniḥśvasya dhig dhig dhig iti cābravīt //
MBh, 7, 169, 7.2 sabāṣpam abhiniḥśvasya dhig dhig dhig iti cābravīt //
MBh, 7, 172, 42.2 dhig dhik sarvam idaṃ mithyetyuktvā samprādravad raṇāt //
MBh, 7, 172, 42.2 dhig dhik sarvam idaṃ mithyetyuktvā samprādravad raṇāt //
MBh, 8, 5, 29.2 daivam eva paraṃ manye dhik pauruṣam anarthakam /
MBh, 8, 5, 36.1 dhig jīvitam idaṃ me 'dya suhṛddhīnasya saṃjaya /
MBh, 8, 30, 65.2 dharmaṃ pāñcanadaṃ dṛṣṭvā dhig ity āha pitāmahaḥ //
MBh, 8, 30, 74.2 yeṣāṃ dharmas tān prati nāsty adharma āraṭṭakān pāñcanadān dhig astu //
MBh, 8, 64, 20.2 prasīda duryodhana śāmya pāṇḍavair alaṃ virodhena dhig astu vigraham //
MBh, 9, 28, 59.1 aho dhiṅ na sa jānāti jīvato 'smānnarādhipaḥ /
MBh, 9, 55, 2.1 dhig astu khalu mānuṣyaṃ yasya niṣṭheyam īdṛśī /
MBh, 9, 59, 4.2 kurvann ārtasvaraṃ ghoraṃ dhig dhig bhīmetyuvāca ha //
MBh, 9, 59, 4.2 kurvann ārtasvaraṃ ghoraṃ dhig dhig bhīmetyuvāca ha //
MBh, 9, 59, 5.1 aho dhig yad adho nābheḥ prahṛtaṃ śuddhavikrame /
MBh, 10, 9, 17.2 dhik sadyo nihataḥ śete paśya kālasya paryayam //
MBh, 10, 9, 24.2 yad upekṣitavān kṣudro dhik tam astu yudhiṣṭhiram //
MBh, 10, 9, 30.1 dhig astu kṛṣṇaṃ vārṣṇeyam arjunaṃ cāpi durmatim /
MBh, 10, 9, 34.1 dhig astu kṛtavarmāṇaṃ māṃ kṛpaṃ ca mahāratham /
MBh, 10, 9, 35.2 yad vayaṃ nānugacchāmastvāṃ dhig asmānnarādhamān //
MBh, 10, 10, 14.1 yeṣām arthāya pāpasya dhig jayasya suhṛdvadhe /
MBh, 11, 8, 6.1 dhig astu khalu mānuṣyaṃ mānuṣye ca parigraham /
MBh, 11, 20, 16.2 dhig astu krūrakartṝṃstān kṛpakarṇajayadrathān //
MBh, 11, 21, 12.1 aho dhig eṣā patitā visaṃjñā samīkṣya jāmbūnadabaddhaniṣkam /
MBh, 11, 22, 16.1 aho dhig duḥśalāṃ paśya vītaśokabhayām iva /
MBh, 11, 23, 4.1 aho dhik paśya śalyasya pūrṇacandrasudarśanam /
MBh, 12, 7, 5.1 dhig astu kṣātram ācāraṃ dhig astu balam aurasam /
MBh, 12, 7, 5.1 dhig astu kṣātram ācāraṃ dhig astu balam aurasam /
MBh, 12, 7, 5.2 dhig astvamarṣaṃ yenemām āpadaṃ gamitā vayam //
MBh, 12, 8, 11.2 kṛtyā nṛśaṃsā hyadhane dhig astvadhanatām iha //
MBh, 12, 39, 26.2 dhig bhavantaṃ kunṛpatiṃ jñātighātinam astu vai //
MBh, 12, 39, 30.3 pratyāpannaṃ vyasaninaṃ na māṃ dhikkartum arhatha //
MBh, 12, 67, 3.2 parasparaṃ ca khādanti sarvathā dhig arājakam //
MBh, 12, 115, 17.2 arivrataṃ nityam abhūtikāmaṃ dhig astu taṃ pāpamatiṃ manuṣyam //
MBh, 12, 128, 34.1 dhik tasya jīvitaṃ rājño rāṣṭre yasyāvasīdati /
MBh, 12, 136, 181.1 dhik śabdo hi budhair dṛṣṭo madvidheṣu manasviṣu /
MBh, 12, 143, 3.2 dhiṅ mām astu sudurbuddhiṃ sadā nikṛtiniścayam /
MBh, 12, 147, 2.1 dhikkāryaṃ mā dhikkurute tasmāt tvāhaṃ prasādaye /
MBh, 12, 147, 2.1 dhikkāryaṃ mā dhikkurute tasmāt tvāhaṃ prasādaye /
MBh, 12, 147, 18.2 krośatāṃ sarvabhūtānām aho dhig iti kurvatām //
MBh, 12, 148, 18.2 api dhikkriyamāṇo 'pi tyajyamāno 'pyanekadhā //
MBh, 12, 149, 28.2 aho dhik sunṛśaṃsena jambukenālpamedhasā /
MBh, 12, 149, 82.2 aho dhig gṛdhravākyena saṃnivartatha mānuṣāḥ //
MBh, 12, 192, 110.2 dhig rājadharmaṃ yasyāyaṃ kāryasyeha viniścayaḥ /
MBh, 12, 261, 59.2 dhik kartāraṃ ca kāryaṃ ca śramaścāyaṃ nirarthakaḥ //
MBh, 12, 281, 19.1 ye 'rthā dharmeṇa te satyā ye 'dharmeṇa dhig astu tān /
MBh, 12, 295, 26.1 mamāstu dhig abuddhasya yo 'haṃ magnam imaṃ punaḥ /
MBh, 13, 1, 57.1 dhiṅ mṛtyuṃ ca durātmānaṃ krūraṃ duḥkhakaraṃ satām /
MBh, 13, 102, 27.1 tata enaṃ sudurbuddhiṃ dhikśabdābhihatatviṣam /
MBh, 14, 77, 40.1 dhik taṃ duryodhanaṃ kṣudraṃ rājyalubdhaṃ ca māninam /
MBh, 14, 78, 5.1 dhik tvām astu sudurbuddhiṃ kṣatradharmāviśāradam /
MBh, 14, 80, 7.1 aho dhik kuruvīrasya hyuraḥsthaṃ kāñcanaṃ bhuvi /
MBh, 15, 6, 1.3 dhiṅ mām astu sudurbuddhiṃ rājyasaktaṃ pramādinam //
MBh, 15, 6, 25.1 dhig astu mām adharmajñaṃ dhig buddhiṃ dhik ca me śrutam /
MBh, 15, 6, 25.1 dhig astu mām adharmajñaṃ dhig buddhiṃ dhik ca me śrutam /
MBh, 15, 6, 25.1 dhig astu mām adharmajñaṃ dhig buddhiṃ dhik ca me śrutam /
MBh, 15, 45, 41.1 aho dhig iti rājā tu vikruśya bhṛśaduḥkhitaḥ /
MBh, 15, 46, 8.1 dhig rājyam idam asmākaṃ dhig balaṃ dhik parākramam /
MBh, 15, 46, 8.1 dhig rājyam idam asmākaṃ dhig balaṃ dhik parākramam /
MBh, 15, 46, 8.1 dhig rājyam idam asmākaṃ dhig balaṃ dhik parākramam /
MBh, 15, 46, 8.2 kṣatradharmaṃ ca dhig yasmānmṛtā jīvāmahe vayam //
MBh, 15, 46, 12.3 dhig agniṃ dhik ca pārthasya viśrutāṃ satyasaṃdhatām //
MBh, 15, 46, 12.3 dhig agniṃ dhik ca pārthasya viśrutāṃ satyasaṃdhatām //