Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 709.2 bhaviṣyanti dhigasmāṃstu tāta tatpiṇḍajīvinaḥ //
BhāMañj, 1, 797.2 bruvāṇaḥ krodhatāmrākṣo dhikkrūrānrākṣasāniti //
BhāMañj, 1, 1176.2 dhikchandaṃ sa cireṇaiva naṣṭaśrīkaḥ śṛṇoti saḥ //
BhāMañj, 5, 149.1 dhiktānmūrkhānmadakrodhalobhamohamanobhavaiḥ /
BhāMañj, 5, 272.1 bahvayāyam amaryādaṃ dhigyuddhaṃ mānasaṃśayam /
BhāMañj, 6, 182.1 dhigdhiṅnṛpaṃ kṛpaṇaceṣṭa manuṣyasaṃjñaṃ bhīruṃ yudhiṣṭhiramalīkakṛtābhidhānam /
BhāMañj, 6, 182.1 dhigdhiṅnṛpaṃ kṛpaṇaceṣṭa manuṣyasaṃjñaṃ bhīruṃ yudhiṣṭhiramalīkakṛtābhidhānam /
BhāMañj, 7, 529.1 dhikśabdaḥ sarvavīrāṇāmuttasthau sthagitāmbaraḥ /
BhāMañj, 7, 757.2 niḥśvasya kopasaṃtapto dhigdhigityarjuno 'bravīt //
BhāMañj, 7, 757.2 niḥśvasya kopasaṃtapto dhigdhigityarjuno 'bravīt //
BhāMañj, 7, 789.2 dṛṣṭvā droṇasutaḥ kruddho dhigastrāṇītyabhāṣata //
BhāMañj, 9, 70.2 so 'pyeka eva kururājasutaḥ padātiryāto dhigasthiravilāsavikāsi daivam //
BhāMañj, 11, 14.1 dhigetatkutsitaṃ yuddhaṃ niśceṣṭo yatra hanyate /
BhāMañj, 12, 45.2 prahṛtaṃ tvaccharīre yair dhik tān dagdhavilocanān //
BhāMañj, 12, 51.2 sa tvamadya hataḥ śeṣe dhikkālasya durantatām //
BhāMañj, 13, 11.2 narakāparaparyāyaṃ dhigrājyamadhunā mama //
BhāMañj, 13, 172.1 lobhāndhaṃ patitaṃ dhiṅ mām asminkilbiṣasaṃkaṭe /
BhāMañj, 13, 369.2 ye svayaṃ kṣemiṇo yānti dhiktānkṣatriyapāṃsanān //
BhāMañj, 13, 504.1 dhiktāṃ kṛśatarāmāśāṃ kāyaśoṣavidhāyinīm /
BhāMañj, 13, 507.2 hanti magnā jaṭilyeva dhigāśāṃ mṛtyudāyinīm //
BhāMañj, 13, 567.1 dhiktaṃ kudeśaḥ yatrātmā na śete 'śaṅkitaḥ sukham /
BhāMañj, 13, 635.2 uvāca jambuko 'bhyetya dhigyuṣmānnirghṛṇāśayān //
BhāMañj, 13, 1221.1 dhanyaḥ suyodhanastāta dhiṅ māṃ puṇyairnirākṛtam /
BhāMañj, 14, 151.2 dhiktvām akṣatriyaṃ bhīrumityūce taṃ dhanaṃjayaḥ //
BhāMañj, 16, 60.1 dhiganityavilāsasya vibhramabhrāntikāriṇaḥ /
BhāMañj, 16, 62.2 jahrurviṣṇukalatrāṇi dhikkālasya durantatām //