Occurrences

Ṛgveda
Mahābhārata
Harivaṃśa
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Garuḍapurāṇa
Tantrāloka
Gokarṇapurāṇasāraḥ

Ṛgveda
ṚV, 7, 48, 2.1 ṛbhur ṛbhubhir abhi vaḥ syāma vibhvo vibhubhiḥ śavasā śavāṃsi /
ṚV, 8, 96, 11.1 ukthavāhase vibhve manīṣāṃ druṇā na pāram īrayā nadīnām /
Mahābhārata
MBh, 13, 85, 37.1 śukro vareṇyaśca vibhuḥ savanaśceti sapta te /
Harivaṃśa
HV, 23, 70.1 varṣaketos tu dāyādo vibhur nāma prajeśvaraḥ /
HV, 23, 70.2 ānartas tu vibhoḥ putraḥ sukumāras tato 'bhavat //
Viṣṇupurāṇa
ViPur, 3, 1, 20.2 manurvibhuśca tatrendro devāṃścaivāntare śṛṇu //
ViPur, 4, 8, 20.1 tataś ca satyaketuḥ tasmād vibhuḥ tattanayaḥ suvibhuḥ tataś ca sukumāras tasyāpi dṛṣṭaketuḥ tataś ca vītihotraḥ tasmād bhārgaḥ bhārgasya bhārgabhūmiḥ tataś cāturvarṇyapravṛttir ityete kāśyapabhūbhṛtaḥ kathitāḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 130.1 dāmodaraḥ śaurisanātanau vibhuḥ pītāmbaro mārjajinau kumodakaḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 1, 7.2 idhmaḥ kavir vibhuḥ svahnaḥ sudevo rocano dviṣaṭ //
Garuḍapurāṇa
GarPur, 1, 139, 13.1 satyaketuḥ sunītasya satyaketorvibhuḥ sutaḥ /
GarPur, 1, 139, 13.2 vibhostu suvibhuḥ putraḥ suvibhoḥ sukumārakaḥ //
Tantrāloka
TĀ, 8, 373.2 mantramunikoṭiparivṛtamatha vibhuvāmādirudratacchaktiyutam //
Gokarṇapurāṇasāraḥ
GokPurS, 12, 7.2 sthitvā kṣetre tava vibho tvatsevāṃ kartum utsahe /