Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Gobhilagṛhyasūtra
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Pāraskaragṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Nāradasmṛti
Bhāratamañjarī
Kathāsaritsāgara
Gokarṇapurāṇasāraḥ
Kaṭhāraṇyaka
Saddharmapuṇḍarīkasūtra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 3, 2, 14.1 om ukthaśā yaja somasyetījyāyai saṃpreṣito ye3 yajāmaha ity āgūrya nityayaiva yajati vyavānyevānuvaṣaṭkaroti //
Aitareyabrāhmaṇa
AB, 6, 2, 10.0 tad āhur yad adhvaryur evānyān ṛtvijaḥ saṃpreṣyaty atha kasmād eṣa etām asampreṣitaḥ pratipadyata iti mano vai grāvastotrīyāsampreṣitaṃ vā idaṃ manas tasmād eṣa etām asampreṣitaḥ pratipadyate //
AB, 6, 2, 10.0 tad āhur yad adhvaryur evānyān ṛtvijaḥ saṃpreṣyaty atha kasmād eṣa etām asampreṣitaḥ pratipadyata iti mano vai grāvastotrīyāsampreṣitaṃ vā idaṃ manas tasmād eṣa etām asampreṣitaḥ pratipadyate //
AB, 6, 2, 10.0 tad āhur yad adhvaryur evānyān ṛtvijaḥ saṃpreṣyaty atha kasmād eṣa etām asampreṣitaḥ pratipadyata iti mano vai grāvastotrīyāsampreṣitaṃ vā idaṃ manas tasmād eṣa etām asampreṣitaḥ pratipadyate //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 6, 34.0 athāśrāvya saṃpreṣyati upapreṣya hotar havyā devebhya iti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 11, 1.1 tataḥ saṃpreṣyati /
BhārŚS, 1, 12, 8.1 tataḥ saṃpreṣyati vihāraṃ gāṃ copasṛṣṭām antareṇa mā saṃcāriṣṭeti //
BhārŚS, 7, 4, 6.0 āhavanīya idhmam ādīpya saṃpreṣyaty agnaye praṇīyamānāyānubrūhīti //
BhārŚS, 7, 6, 11.0 agnīn paristīrya hastāv avanijya pātrāṇi prayujyolaparājīṃ stīrtvā pavitre kṛtvā saṃpreṣyati yajamāna vācaṃ yaccheti //
BhārŚS, 7, 8, 1.0 tataḥ saṃpreṣyati yūpāyājyamānāyānubrūhīti //
BhārŚS, 7, 8, 7.0 tataḥ saṃpreṣyaty ucchrīyamāṇāyānubrūhīti //
BhārŚS, 7, 8, 18.0 tataḥ saṃpreṣyati //
BhārŚS, 7, 9, 15.0 āyur asīty araṇī samavadhāya saṃpreṣyati //
BhārŚS, 7, 11, 1.0 tataḥ saṃpreṣyati agnaye samidhyamānāyānubrūhīti //
BhārŚS, 7, 11, 9.0 āśrāvyāśrāvya preṣya preṣyeti evottarebhyaḥ saṃpreṣyati //
BhārŚS, 7, 12, 3.0 tataḥ saṃpreṣyati paryagnaye kriyamāṇāyānubrūhīti //
BhārŚS, 7, 12, 9.0 anvārabhyāśrāvya saṃpreṣyati upapreṣya hotar havyā devebhya iti //
BhārŚS, 7, 15, 9.0 abhijuhvat saṃpreṣyati stokebhyo 'nubrūhīti //
BhārŚS, 7, 15, 16.0 tataḥ saṃpreṣyati //
BhārŚS, 7, 17, 2.1 pavitre kṛtvā saṃpreṣyati yajamāna vācaṃ yaccheti //
BhārŚS, 7, 17, 6.3 adhyuddhiṃ klomānaṃ plīhānaṃ purītataṃ medaḥ samavadhātavai iti saṃpreṣyati //
BhārŚS, 7, 17, 11.2 indrāgnibhyāṃ puroḍāśasya preṣyeti saṃpreṣyati //
BhārŚS, 7, 18, 11.1 juhūpabhṛtor hiraṇyaśakalāv avadhāya saṃpreṣyati manotāyai haviṣo 'vadīyamānasyānubrūhīti //
BhārŚS, 7, 20, 3.0 tataḥ saṃpreṣyati indrāgnibhyāṃ chāgasya haviṣo 'nubrūhīti //
BhārŚS, 7, 20, 13.0 apunar atikrāman saṃpreṣyati agnaye sviṣṭakṛte 'nubrūhīti //
BhārŚS, 7, 21, 6.0 tataḥ saṃpreṣyaty agnīd aupayajān aṅgārān āharopayaṣṭar upasīda brahman prasthāsyāma iti saṃpraiṣādiḥ //
BhārŚS, 7, 21, 10.0 āśrāvyāśrāvya preṣya preṣyety evottarebhyaḥ saṃpreṣyati //
BhārŚS, 7, 22, 5.0 sūktavākāya sūktā preṣyeti saṃpreṣyati //
Gobhilagṛhyasūtra
GobhGS, 2, 10, 33.0 athainaṃ saṃpreṣyati brahmacāry asy asāv iti //
Jaiminīyaśrautasūtra
JaimŚS, 5, 3.0 taṃ yadādhvaryuḥ saṃpreṣyati prastotaḥ sāma gāyeti sa padāya padāya stobham āha //
JaimŚS, 11, 9.0 atha saṃpreṣyati //
JaimŚS, 24, 3.0 taṃ yadādhvaryuḥ saṃpreṣyati brahman pravargyeṇa pracariṣyāmo hotar gharmam abhiṣṭuhi prastotaḥ sāmāni gāyeti brahma jajñānam ity etayoḥ pūrvaṃ trir gāyati //
JaimŚS, 25, 2.0 na geyāni nādhvaryuḥ saṃpreṣyati yadādhvaryuḥ saṃpreṣyati geyānīti //
JaimŚS, 25, 2.0 na geyāni nādhvaryuḥ saṃpreṣyati yadādhvaryuḥ saṃpreṣyati geyānīti //
Kauśikasūtra
KauśS, 8, 1, 25.0 parehi nārīty udahṛtaṃ saṃpreṣyatyanuguptām alaṃkṛtām //
KauśS, 8, 1, 27.0 uttiṣṭha nārīti patnīṃ saṃpreṣyati //
Kauṣītakibrāhmaṇa
KauṣB, 9, 3, 37.0 saṃpreṣitaḥ purarcaḥ prativadanād dakṣiṇasya pādasya prapadena pratyañcaṃ lokam apāsyati //
KauṣB, 10, 3, 14.0 paśau paśāvevādhvaryuḥ saṃpreṣyati //
Khādiragṛhyasūtra
KhādGS, 2, 4, 20.0 saṃpreṣyopaviśya dakṣiṇajānvaktam añjalikṛtaṃ pradakṣiṇaṃ muñjamekhalām ābadhnan vācayed iyaṃ duruktāditi //
Kātyāyanaśrautasūtra
KātyŚS, 21, 3, 34.0 audumbarasīra uttarato vā ṣaḍgave yujyamāne yuṅkteti saṃpreṣya savitā ta iti japati //
Pāraskaragṛhyasūtra
PārGS, 3, 14, 2.0 yuṅkteti rathaṃ saṃpreṣya yukta iti prokte sā virāḍ ity etya cakre abhimṛśati //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 1, 5.0 sugārhapatya ud budhyasveti dvābhyāṃ gārhapatyam upasthāyoddhareti yajamānaḥ saṃpreṣyati //
VaikhŚS, 2, 10, 1.0 yajamāno 'gnibhyaḥ pravatsyann agnīn samādhehīti saṃpreṣyati //
VaikhŚS, 2, 10, 11.0 agnīn samādhehīti saṃpreṣyati //
VaikhŚS, 3, 6, 4.0 imau prāṇāpānāv ity abhimantrya viṣṇor manasā pūte stha ity adbhir anumṛjya gāṃ dohapavitre iti saṃpreṣyati //
VaikhŚS, 3, 7, 3.0 upasṛṣṭāṃ me prabrūtād iti saṃpreṣyati //
VaikhŚS, 3, 7, 6.0 vihāraṃ gāṃ copasṛṣṭām antareṇa mā saṃcāriṣṭeti saṃpreṣyati //
VaikhŚS, 3, 7, 18.0 evaṃ tisro dohayitvā bahu dogdhīndrāya devebhya iti triḥ saṃpreṣyati //
VaikhŚS, 10, 5, 4.0 āhavanīye 'gnipraṇayanīyān idhmān ādīpyāgnaye praṇīyamānāyānubrūhīti saṃpreṣya dīptān idhmāñcharāva uddhṛtya sikatāpūritena pātreṇopayamyedhmaṃ codyamya jānudaghne 'gnau dhāryamāṇe yat te pāvaketi śiṣṭe 'gnāv udyatahomaṃ juhoti //
VaikhŚS, 10, 7, 2.0 pavitre kṛtvā yajamāna vācaṃ yaccheti saṃpreṣya vāgyataḥ pātrāṇi saṃmṛśya prokṣiteṣu vācaṃ visṛjate //
VaikhŚS, 10, 7, 3.0 parigṛhīta uttarasmin parigrāha ājyena dadhnā codehīti saṃnamya saṃpreṣyati //
VaikhŚS, 10, 7, 6.0 agnīd yūpāvaṭaṃ khanoparasaṃmitaṃ dvyaṅgulena tryaṅgulena caturaṅgulena voparam atikhanatād iti saṃpreṣyati //
VaikhŚS, 10, 8, 7.0 aindram asīti caṣālam abhyajya supippalābhya iti taṃ pratimucya yūpāyājyamānāyānubrūhīti saṃpreṣya devas tvā savitā madhvānaktv iti sruveṇāgniṣṭhām aśriṃ saṃtatam abhighārayati yāvaduparaṃ //
VaikhŚS, 10, 9, 1.0 ud divaṃ stabhāneti yūpam ucchrayan yūpāyocchrīyamāṇāyānubrūhīti saṃpreṣyati //
VaikhŚS, 10, 9, 8.0 raśanām adbhiḥ saṃmṛśya triḥ saṃbhujya madhyamena guṇena madhye nābhidaghne vā yūpaṃ parivyayan yūpāya parivīyamāṇāyānubrūhīti saṃpreṣya parivīr asīti triḥ pradakṣiṇaṃ parivīya sthavimad aṇīyasi pravayati //
VaikhŚS, 10, 10, 4.0 agner janitram asīty avaśiṣṭaṃ śakalam ādāyāpareṇāhavanīyaṃ barhiṣi nidhāya tasmin vaiśvadevavad darbhau nidadhāti tathāraṇī cādāyājyasthālyā bile 'bhyajya ghṛtenākte ity abhimantryāyur asīti prajanane pramanthaṃ saṃdhāyāgnaye mathyamānāyānubrūhīti saṃpreṣyati //
VaikhŚS, 10, 11, 5.0 āśrāvya pratyāśrāvite 'dhvaryuḥ samidbhyaḥ preṣyeti maitrāvaruṇaṃ prati prathamaṃ prayājaṃ saṃpreṣyati preṣyety uttarān //
VaikhŚS, 10, 12, 2.0 yathāpūrvaṃ svarum avaguhya paryagnaye kriyamāṇāyānubrūhīti saṃpreṣyati //
VaikhŚS, 10, 12, 6.0 pramucya paśum āśrāvya pratyāśrāvita upapreṣya hotar havyā devebhya iti saṃpreṣyati //
VaikhŚS, 10, 13, 9.0 amāyuṃ kṛṇvantaṃ saṃjñapayateti saṃpreṣya yathetaṃ parāñca āvartante //
VaikhŚS, 10, 15, 11.0 prādurbhūteṣu stokeṣu stokebhyo 'nubrūhīti saṃpreṣyati //
VaikhŚS, 10, 16, 2.0 ghṛtavatīm adhvaryo srucam ity ucyamāne juhūpabhṛtāv ādāyātyākramyāśrāvya pratyāśrāvite svāhākṛtibhyaḥ preṣyeti saṃpreṣyati //
VaikhŚS, 10, 16, 5.0 upariṣṭāddhiraṇyam avadhāyābhighāryendrāgnibhyāṃ chāgasya vapāyā medaso 'nubrūhīti saṃpreṣyati //
VaikhŚS, 10, 16, 6.0 āśrāvya pratyāśrāvita indrāgnibhyāṃ chāgasya vapāṃ medaḥ prasthitaṃ preṣyeti saṃpreṣyati //
VaikhŚS, 10, 17, 2.0 athādhvaryur agnīt paśupuroḍāśam nirvapa pratiprasthātaḥ paśuṃ viśādhīti saṃpreṣyati //
VaikhŚS, 10, 17, 8.0 gudaṃ mā nirvleṣīr vaniṣṭhuṃ mā nirvleṣīr iti saṃpreṣyati //
VaikhŚS, 10, 17, 14.0 juhūpabhṛtor upastīryāvadāyābhighāryendrāgnibhyāṃ puroḍāśasyānubrūhīti saṃpreṣyati //
VaikhŚS, 10, 17, 15.0 āśrāvya pratyāśrāvita indrāgnibhyāṃ puroḍāśasya preṣyeti saṃpreṣyati //
VaikhŚS, 10, 17, 17.0 aupabhṛtaṃ juhvāṃ nidhāyāgnaye 'nubrūhīti sviṣṭakṛte saṃpreṣyati //
VaikhŚS, 10, 17, 18.0 āśrāvya pratyāśrāvite 'gnaye preṣyeti saṃpreṣyati //
VaikhŚS, 10, 18, 13.0 plakṣaśākhāyāṃ svadhiter aśryāktayā haviṣo 'vadānāny avadyan manotāyai haviṣo 'vadīyamānasyānubrūhīti saṃpreṣyati //
VaikhŚS, 10, 19, 9.0 daivateṣu sauviṣṭakṛteṣv avatteṣu yūṣnopasiktaṃ hiraṇyaśakalam avadhāyābhighāryendrāgnibhyāṃ chāgasya haviṣo 'nubrūhīti saṃpreṣyati //
VaikhŚS, 10, 19, 10.0 āśrāvya pratyāśrāvita indrāgnibhyāṃ chāgasya haviṣaḥ preṣyeti saṃpreṣyati //
VaikhŚS, 10, 19, 15.0 vanaspataye 'nubrūhīti saṃpreṣyati //
VaikhŚS, 10, 20, 3.0 aupabhṛtāni juhvāṃ viparyasyāgnaye sviṣṭakṛte 'nubrūhīti saṃpreṣyati //
VaikhŚS, 10, 20, 4.0 āśrāvya pratyāśrāvite 'gnaye sviṣṭakṛte preṣyeti saṃpreṣyati maitrāvaruṇo hotaram preṣyati //
VaikhŚS, 10, 20, 11.0 agnīd aupayajān aṅgārān āharopayaṣṭar upasīda brahman prasthāsyāmaḥ samidham ādhāyāgnīt paridhīṃś cāgniṃ ca sakṛt sakṛt saṃmṛḍḍhīti saṃpreṣyati //
VaikhŚS, 10, 21, 2.0 āśrāvya pratyāśrāvite devebhyaḥ preṣyeti prathamam anūyājaṃ saṃpreṣyati preṣya preṣyety uttarān //
VaikhŚS, 10, 21, 9.0 adhvaryuḥ srugvyūhanādi pratipadyāśrāvya pratyāśrāvite sūktā preṣyeti sūktavāke saṃpreṣyati //
Vaitānasūtra
VaitS, 1, 3, 22.1 saṃpreṣita āgnīdhraḥ //
VaitS, 2, 6, 21.1 saṃpreṣita āgnīdhraḥ śāmitrād aupayajān aṅgārān hotuḥ purastān nirvapati //
VaitS, 3, 9, 5.1 prasthitaiś cariṣyann adhvaryuḥ saṃpreṣyati hotar yaja praśāstar brāhmaṇācchaṃsin potar neṣṭar agnīd iti //
VaitS, 3, 13, 8.1 āgnimārutayājyāhomaṃ prati tyaṃ cārum adhvaram iti saṃpreṣita āgnīdhra ity uktam //
VaitS, 5, 2, 16.1 saṃpreṣito 'pratirathaṃ japati //
Vārāhagṛhyasūtra
VārGS, 11, 21.4 oṃ kuruteti saṃpreṣyati //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 46.1 avadāya grahaṃ vā gṛhītvā dakṣiṇātikrāman saṃpreṣyaty amuṣmā anubrūhīti yathādevataṃ saṃpraiṣayājyayoś ca //
VārŚS, 1, 1, 1, 50.1 amuṣmai preṣyeti saṃpreṣyati yājyāvat svāhavanīyapradhānasthāneṣu paśusomayor amuṃ yajety ārāt //
VārŚS, 1, 2, 2, 11.2 vihāraṃ ca gāṃ copasṛṣṭām antareṇa mā saṃcāriṣur iti saṃpreṣyati //
VārŚS, 1, 2, 2, 26.1 bahu dugdhīndrāya devebhyo havir iti saṃpreṣyati /
VārŚS, 1, 2, 4, 70.1 aṇūni kurutād iti saṃpreṣyati //
VārŚS, 1, 3, 2, 5.3 purā krūrasyeti ca sphyena vediṃ saṃmṛjyāparasmin veditṛtīye tiryañcaṃ sphyaṃ stabdhvā prokṣaṇīr āsādayedhmābarhir upasādaya sruvaṃ srucaś ca saṃmṛḍḍhi patnīṃ saṃnahyājyenodehīti saṃpreṣyati //
VārŚS, 1, 3, 3, 31.1 vedyantān paristīrya hotṛṣadanam āstīryāgnaye samidhyamānāyānubrūhīti saṃpreṣyati //
VārŚS, 1, 3, 4, 4.1 agnīt paridhīṃś cāgniṃ ca tris triḥ saṃmṛḍḍhīti saṃpreṣyati //
VārŚS, 1, 3, 4, 22.1 ghṛtavatīti saṃpreṣyati //
VārŚS, 1, 3, 4, 23.1 srucāv ādāya samidho yajeti prathame saṃpreṣyati yaja yajety uttarān //
VārŚS, 1, 3, 5, 10.1 upahūtāyām iḍāyāṃ dakṣiṇataḥ parītottarataḥ parīteti saṃpreṣyati //
VārŚS, 1, 3, 5, 15.1 anuyājasamidham ādāyāha brahman prasthāsyāmaḥ samidham ādhāyāgnīt paridhīṃś cāgniṃ ca sakṛt sakṛt saṃmṛḍḍhīti saṃpreṣyati //
VārŚS, 1, 3, 6, 7.1 pratyavarohaiḥ punar aktvāyuṣe tveti prastarāt tṛṇam apādāya mūlaiḥ pratiṣṭhāpya prastaram āsīna āśrāvya pratyāśruta āha iṣitā daivyā hotāro bhadravācyāya preṣito mānuṣaḥ sūktavākāya sūktā brūhīti saṃpreṣyati //
VārŚS, 1, 3, 6, 10.1 agnīd gamayeti saṃpreṣyati //
VārŚS, 1, 3, 6, 12.1 anuprahara saṃvadasvety āgnīdhraḥ saṃpreṣyati //
VārŚS, 1, 3, 6, 18.1 svagā daivyāhotṛbhyaḥ svastir mānuṣebhyaḥ śaṃ yor brūhīti saṃpreṣyati //
VārŚS, 1, 6, 2, 2.1 agnaye praṇīyamānāyānubrūhīti saṃpreṣyati //
VārŚS, 1, 6, 3, 6.1 yūpāyājyamānāyānubrūhīti saṃpreṣyati //
VārŚS, 1, 6, 3, 10.1 yūpāyocchrīyamāṇāyānubrūhīti saṃpreṣyati //
VārŚS, 1, 6, 3, 20.1 trivṛtā yūpaṃ parivyayaty agrato raśanāyās triḥ pariharaṇāya yūpāyāvaśiṣya śeṣaṃ dvaidhaṃ saṃbhujyottarataḥ sūryasthāyā nābhimātre saṃbhogaṃ pratiṣṭhāpya yūpāya parivīyamāṇāyānubrūhīti saṃpreṣyati //
VārŚS, 1, 6, 4, 10.1 purūravā asīty abhimantrya gāyatram asīti paryāyais trir abhimathyāgnaye mathyamānāyānubrūhīti saṃpreṣyati //
VārŚS, 1, 6, 4, 18.1 svāttaṃ saddhavir iti śeṣeṇa sarvata upokṣya saṃmṛśyājyāni vedyantān paristīrya hotṛṣadanān āstīryāgnaye samidhyamānāyānubrūhīti saṃpreṣyati //
VārŚS, 1, 6, 4, 20.1 prayājeṣu samidbhyaḥ preṣyeti prathamaṃ saṃpreṣyati preṣya preṣyety uttarān //
VārŚS, 1, 6, 4, 24.1 āhavanīyād ulmukam upayamya paryagnaye kriyamāṇāyānubrūhīti saṃpreṣyati //
VārŚS, 1, 6, 4, 30.1 ulmukapāṇir āgnīdhraḥ pratyāśrāvayati upapreṣya hotar havyā devebhya iti saṃpreṣyati //
VārŚS, 1, 6, 5, 6.1 śamitāra upetaneti saṃpreṣyati //
VārŚS, 1, 6, 6, 1.3 iti sruveṇābhighārya stokebhyo 'nubrūhīti saṃpreṣyati //
VārŚS, 1, 6, 6, 4.1 svāhākṛtibhyaḥ preṣyeti saṃpreṣyati //
VārŚS, 1, 6, 6, 10.2 indrāgnibhyāṃ chāgasya vapāyā medasaḥ preṣyeti saṃpreṣyati //
VārŚS, 1, 6, 6, 22.2 indrāgnibhyāṃ puroḍāśasya preṣyeti saṃpreṣyati //
VārŚS, 1, 6, 6, 29.1 juhūpabhṛtor vasāhomahavanyāṃ samavattadhānyām ity upastīrya plakṣaśākhāyāṃ hṛdayam avadhāyāktayāvadyan manotāyai haviṣo 'vadīyamānasyānubrūhīti saṃpreṣyati //
VārŚS, 1, 6, 7, 11.2 indrāgnibhyāṃ chāgasya haviṣaḥ preṣyeti saṃpreṣyati //
VārŚS, 1, 6, 7, 14.2 vanaspataye preṣyeti saṃpreṣyati //
VārŚS, 1, 6, 7, 21.1 dakṣiṇāsan mārjanasaṃpreṣam uktvāgnīd aupayajāṅgārān āharopayaṣṭar upasīdasveti saṃpreṣyati //
VārŚS, 1, 6, 7, 27.1 devebhyaḥ preṣyeti prathame saṃpreṣyati preṣyety uttarān //
VārŚS, 1, 6, 7, 30.1 sūktavāke sūktā preṣyeti saṃpreṣyati //
VārŚS, 1, 7, 2, 10.0 agnibhyāṃ praṇīyamānābhyām anubrūhīti saṃpreṣyati //
VārŚS, 1, 7, 4, 25.1 agnaye devebhyaḥ pitṛbhyaḥ samidhyamānāyānubrūhīti saṃpreṣyati //
VārŚS, 1, 7, 4, 42.1 somaṃ pitṛmantaṃ svadheti saṃpreṣyati //
VārŚS, 1, 7, 4, 57.1 apabarhiṣāv anuyājau yajati devau yaja yajeti saṃpreṣyati //
VārŚS, 2, 1, 6, 5.0 agreṇāhavanīyam ānaḍuhe carmaṇi mukhyāś citīnām āsādya saṃpreṣyati cityagnibhya ity upāṃśu praṇīyamānebhyo 'nubrūhīty uccaiḥ //
VārŚS, 3, 2, 4, 10.0 yadi dīkṣāsu pradīkṣitārititaste vihāraṃ kṛtvā daṇḍapradānānte 'gnim abhyasya vāgyatamavedayed yady āgnīdhrīye praṇītau yadīkṣetāntaritaṃ śvo vihāraṃ karoti krayaṃ vedisado havirdhānaṃ somapraṇayanam iti parihāsaṃ nyupātha yājñāgnī pārśvataḥ śālāmukhīyasyāhavanīyaṃ pratiṣṭhāpya tasmād auttaravedikaṃ praṇayed āgnīdhrīyaṃ yady asyāgnīdhrīyam āhavanīyaśeṣaṃ śālāmukhīyena saṃsṛjaty agnibhyāṃ praṇīyamānābhyām anubrūhīti saṃpreṣyaty agnibhyām agniṃ saṃsṛjati sarvatra samānaśīlasutapāsupahyeta //
VārŚS, 3, 2, 7, 28.2 aśvibhyāṃ sarasvatyā indrāya sutrāmṇe somān prasthitān preṣyeti saṃpreṣyati //
Āpastambaśrautasūtra
ĀpŚS, 6, 24, 1.1 pravatsyan saṃpreṣyaty agnīn samādhehīti //
ĀpŚS, 6, 31, 1.1 yadi nānātantrāṃ śyāmākeṣṭiṃ kurvīta śyāmākān uddhartavā iti saṃpreṣyati //
ĀpŚS, 6, 31, 9.1 veṇuyaveṣu pakveṣu veṇuyavān uddhartavā iti saṃpreṣyati //
ĀpŚS, 7, 6, 4.1 āhavanīye praṇayanīyam idhmam ādīpya sikatābhir upayamyāgnaye praṇīyamānāyānubrūhīti saṃpreṣyati /
ĀpŚS, 7, 8, 4.0 pavitre kṛtvā yajamāna vācaṃ yaccheti saṃpreṣyati //
ĀpŚS, 7, 8, 5.2 sphyam ādāyottaraṃ parigrāhaṃ parigṛhya darśapūrṇamāsavat saṃpreṣyati /
ĀpŚS, 7, 10, 1.0 yūpāyājyamānāyānubrūhīti saṃpreṣyaty ajyamānāyānubrūhy añjmo yūpam anubrūhīti vā //
ĀpŚS, 7, 10, 6.0 yūpāyocchrīyamāṇāyānubrūhīti saṃpreṣyaty ucchrīyamāṇāyānubrūhīti vā //
ĀpŚS, 7, 11, 4.2 yūpāya parivīyamāṇāyānubrūhīti saṃpreṣyati /
ĀpŚS, 7, 13, 1.1 agnaye mathyamānāyānubrūhīti saṃpreṣyati /
ĀpŚS, 7, 13, 5.1 jātāyānubrūhīti jāte saṃpreṣyati /
ĀpŚS, 7, 14, 7.1 samidbhyaḥ preṣyeti prathamaṃ saṃpreṣyati /
ĀpŚS, 7, 15, 1.1 paryagnaye kriyamāṇāyānubrūhīti saṃpreṣyati /
ĀpŚS, 7, 15, 7.2 āśrāvya pratyāśrāvite saṃpreṣyaty upapreṣya hotar havyā devebhya iti //
ĀpŚS, 7, 20, 3.0 prādurbhūteṣu stokeṣu stokebhyo 'nubrūhīti saṃpreṣyati //
ĀpŚS, 7, 20, 4.0 alohinīṃ suśṛtāṃ kṛtvā supippalā oṣadhīḥ kṛdhīti dakṣiṇasyāṃ vediśroṇyāṃ barhiṣi plakṣaśākhāyām āsādya prayutā dveṣāṃsīti vapāśrapaṇī pravṛhya nidhāya ghṛtavati śabde juhūpabhṛtāv ādāya dakṣiṇātikramyāśrāvya pratyāśrāvite saṃpreṣyati svāhākṛtībhyaḥ preṣya svāhākṛtibhyaḥ preṣyeti vā //
ĀpŚS, 7, 22, 7.0 gudaṃ mā nirvleṣīr iti saṃpreṣyati //
ĀpŚS, 7, 23, 12.0 juhūpabhṛtor hiraṇyaśakalāv avadhāya barhiṣi plakṣaśākhāyām avadānāny avadyan saṃpreṣyati //
ĀpŚS, 7, 26, 8.0 agnīd aupayajān aṅgārān āharopayaṣṭar upasīda brahman prasthāsyāmaḥ samidham ādhāyāgnīt paridhīṃś cāgniṃ ca sakṛt sakṛt saṃmṛḍḍhīti saṃpreṣyati //
ĀpŚS, 7, 26, 13.1 devebhyaḥ preṣyeti prathamaṃ saṃpreṣyati /
ĀpŚS, 16, 18, 1.1 saṃ varatrā dadhātaneti saṃpreṣyati //
ĀpŚS, 16, 21, 3.1 tā darbhāgramuṣṭinājyena vyavokṣya samudyamya cityagnibhyaḥ praṇīyamānebhyo 'nubrūhīti saṃpreṣyati /
ĀpŚS, 16, 22, 2.1 apāṃ pṛṣṭham asīty aśvasya pade puṣkaraparṇam uttānam upadhāyāpāṃ nidhiṃ gāyeti saṃpreṣyati //
ĀpŚS, 16, 22, 3.1 brahma jajñānam iti puṣkaraparṇa upariṣṭān nirbādhaṃ rukmam upadhāya hiraṇyagarbhaḥ samavartatāgra iti tasmin hiraṇmayaṃ puruṣaṃ prācīnam uttānaṃ dakṣiṇenātṛṇṇaṃ prāṅmukha upadhāya puruṣasāma gāyeti saṃpreṣyati //
ĀpŚS, 16, 23, 5.1 svayamātṛṇṇāyāṃ sāma gāyeti saṃpreṣyati //
ĀpŚS, 16, 23, 6.1 evaṃ dvitīyāṃ tṛtīyāṃ copadhāya saṃpreṣyati //
ĀpŚS, 19, 2, 17.1 ye gṛhṇanty adhvaryuḥ saṃpreṣyati //
ĀpŚS, 19, 19, 18.1 indrāya viśvebhyo devebhyo 'nubrūhīndraṃ viśvān devān yajeti saṃpreṣyati //
ĀpŚS, 19, 20, 3.1 saṃjñānīṃ pṛthaṅ nirupya sarvataḥ samavadāya sarvā devatā anudrutya saṃpreṣyati //
ĀpŚS, 20, 6, 13.1 saṃsthitayor adhvaryuḥ saṃpreṣyati vīṇāgaṇakinaḥ pūrvaiḥ saha sukṛdbhī rājabhir imaṃ yajamānaṃ saṃgāyateti //
ĀpŚS, 20, 8, 14.1 visṛṣṭavāci yajamāne saṃpreṣyati vīṇāgaṇakino devair imaṃ yajamānaṃ saṃgāyateti //
ĀpŚS, 20, 13, 8.1 udagāsīd aśvo medhyo yajñiya iti śatena śatapalena ca niṣkeṇodgātāram upaśikṣyemāṃ devatām udgāyantīm anūdgāyeti saṃpreṣyati //
ĀpŚS, 20, 19, 2.1 pūrvau parivapyamahimānau hutvāśvatūparagomṛgāṇāṃ vapāḥ samavadāya saṃpreṣyati //
ĀpŚS, 20, 19, 4.1 samavadāyetareṣāṃ vapāḥ saṃpreṣyati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 18, 6.0 keśaśmaśrulomanakhāny udaksaṃsthāni kurv iti saṃpreṣyati //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 7, 4.19 madhumataḥ pitumato vājavato 'ṅgirasvato namas te astu mā mā hiṃsīr iti bhakṣajapaḥ karmiṇo gharmaṃ bhakṣayeyuḥ sarve tu dīkṣitāḥ sarveṣu dīkṣiteṣu gṛhapates tṛtīyottamau bhakṣau saṃpreṣitaḥ śyeno na yoniṃ sadanaṃ dhiyā kṛtam ā yasmin sapta vāsavā rohantu pūrvyā ruhaḥ /
Śatapathabrāhmaṇa
ŚBM, 13, 4, 3, 2.0 samupaviṣṭeṣvadhvaryuḥ saṃpreṣyati hotar bhūtāny ācakṣva bhūteṣv imaṃ yajamānam adhyūheti saṃpreṣito hotādhvaryum āmantrayate pāriplavam ākhyānam ākhyāsyann adhvaryav iti havai hotar ity adhvaryuḥ //
ŚBM, 13, 4, 3, 2.0 samupaviṣṭeṣvadhvaryuḥ saṃpreṣyati hotar bhūtāny ācakṣva bhūteṣv imaṃ yajamānam adhyūheti saṃpreṣito hotādhvaryum āmantrayate pāriplavam ākhyānam ākhyāsyann adhvaryav iti havai hotar ity adhvaryuḥ //
ŚBM, 13, 4, 3, 3.0 manur vaivasvato rājety āha tasya manuṣyā viśas ta ima āsata ity aśrotriyā gṛhamedhina upasametā bhavanti tān upadiśaty ṛco vedaḥ so 'yam ityṛcāṃ sūktaṃ vyācakṣāṇa ivānudraved vīṇāgaṇagina upasametā bhavanti tān adhvaryuḥ saṃpreṣyati vīṇāgaṇagina ity āha purāṇair imaṃ yajamānaṃ rājabhiḥ sādhukṛdbhiḥ saṃgāyateti taṃ te tathā saṃgāyanti tad yad enam evaṃ saṃgāyanti purāṇair evainaṃ tad rājabhiḥ sādhukṛdbhiḥ salokaṃ kurvanti //
ŚBM, 13, 4, 3, 4.0 saṃpreṣyādhvaryuḥ prakramān juhoti anvāhāryapacane vāśvasya vā padam parilikhya yatarathāsya tatrāvṛdbhavati pūrvā tveva sthitiḥ //
ŚBM, 13, 4, 3, 6.0 atha śvo bhūte dvitīye 'han evam evaitāsu sāvitrīṣviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur yamo vaivasvato rājety āha tasya pitaro viśas ta ima āsata iti sthavirā upasametā bhavanti tān upadiśati yajūṃṣi vedaḥ so'yamiti yajuṣāmanuvākaṃ vyācakṣāṇa ivānudraved evam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 7.0 atha tṛtīye 'han evam evaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotarityevādhvaryurvaruṇa ādityo rājetyāha tasya gandharvā viśas ta ima āsata iti yuvānaḥ śobhanā upasametā bhavanti tān upadiśaty atharvāṇo vedaḥ so 'yam ity atharvaṇām ekam parva vyācakṣāṇa ivānudravedevamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 8.0 atha caturthe'han evam evaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotarityevādhvaryuḥ somo vaiṣṇavo rājetyāha tasyāpsaraso viśas tā imā āsata iti yuvatayaḥ śobhanāḥ upasametā bhavanti tā upadiśaty aṅgiraso vedaḥ so 'yam ity aṅgirasām ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 9.0 atha pañcame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur arbudaḥ kādraveyo rājetyāha tasya sarpā viśas ta ima āsata iti sarpāśca sarpavidaścopasametā bhavanti tān upadiśati sarpavidyā vedaḥ so'yamiti sarpavidyāyā ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 10.0 atha ṣaṣṭhe 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryaviti havai hotarityevādhvaryuḥ kubero vaiśravaṇo rājety āha tasya rakṣāṃsi viśas tānīmānyāsata iti selagāḥ pāpakṛta upasametā bhavanti tān upadiśati devajanavidyā vedaḥ so'yamiti devajanavidyāyā ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 11.0 atha saptame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur asito dhānvo rājetyāha tasyāsurā viśas ta ima āsata iti kusīdina upasametā bhavanti tān upadiśati māyā vedaḥ so'yamiti kāṃcin māyāṃ kuryād evam evādhvaryuḥ saṃpreṣyati na prakramān juhoti //
ŚBM, 13, 4, 3, 12.0 athāṣṭame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur matsyaḥ sāmmado rājetyāha tasyodakecarā viśas ta ima āsata iti matsyāśca matsyahanaś copasametā bhavanti tān upadiśatītihāso vedaḥ so 'yamiti kaṃcid itihāsam ācakṣītaivam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 13.0 atha navame 'han evam evaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛd adhvaryav iti havai hotar ityevādhvaryus tārkṣyo vaipaśyato rājetyāha tasya vayāṃsi viśas tānīmānyāsata iti vayāṃsi ca vāyovidyikāś copasametā bhavanti tān upadiśati purāṇaṃ vedaḥ so'yamiti kiṃcit purāṇam ācakṣītaivam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 14.0 atha daśame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ityevādhvaryur dharma indro rājetyāha tasya devā viśas ta ima āsata iti śrotriyā apratigrāhakā upasametā bhavanti tānupadiśati sāmāni vedaḥ so 'yamiti sāmnāṃ daśatam brūyād evam evādhvaryuḥ saṃpreṣyati na prakramān juhotīti //
ŚBM, 13, 4, 4, 2.0 dīkṣaṇīyāyāṃ saṃsthitāyām sāyaṃ vāci visṛṣṭāyāṃ vīṇāgaṇagina upasametā bhavanti tān adhvaryuḥ saṃpreṣyati vīṇāgaṇagina ityāha devair imaṃ yajamānaṃ saṃgāyateti taṃ te tathā saṃgāyanti //
ŚBM, 13, 8, 2, 5.4 yuṅkteti saṃpreṣyābhimantrayate /
Nāradasmṛti
NāSmṛ, 2, 12, 66.2 saṃpreṣyamānair gandhaiś ca sarvaṃ saṃgrahaṇaṃ smṛtam //
Bhāratamañjarī
BhāMañj, 1, 586.1 tataḥ kathaṃcitsaṃpreṣya pṛthāṃ tanayapālane /
Kathāsaritsāgara
KSS, 2, 5, 44.2 yaugandharāyaṇena prāgdūtaṃ saṃpreṣya bodhitaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 4, 51.1 iti siddhavacaḥ śrutvā rājā saṃpreṣya kiṅkarān /
Kaṭhāraṇyaka
KaṭhĀ, 2, 2, 9.0 adhvaryur anyān ṛtvijas saṃpreṣyati //
KaṭhĀ, 3, 4, 11.0 sāma saṃpreṣyati //
Saddharmapuṇḍarīkasūtra
SDhPS, 10, 22.1 tathāgatakṛtyakarastathāgatasaṃpreṣitaḥ sa bhaiṣajyarāja kulaputro vā kuladuhitā vā saṃjñātavyo ya imaṃ dharmaparyāyaṃ tathāgatasya parinirvṛtasya saṃprakāśayed antaśo rahasi cauryeṇāpi kasyacidekasattvasyāpi saṃprakāśayedācakṣīta vā //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 2, 27.0 saṃpreṣito 'nvāha //
ŚāṅkhŚS, 1, 4, 4.0 agnaye samidhyamānāyeti saṃpreṣitaḥ //
ŚāṅkhŚS, 16, 1, 25.0 athādhvaryur vīṇāgaṇaginaḥ saṃpreṣyati purāṇair enaṃ puṇyakṛdbhī rājabhiḥ saṃgāyateti //
ŚāṅkhŚS, 16, 17, 4.0 tasminn upaviśyāviddhe rathacakre 'sampreṣitas triḥ sāma gāyati //