Occurrences

Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Mahābhārata
Kātyāyanasmṛti
Sūryasiddhānta
Kathāsaritsāgara
Gokarṇapurāṇasāraḥ

Atharvaveda (Śaunaka)
AVŚ, 11, 1, 13.2 tāsāṃ gṛhṇītād yatamā yajñiyā asan vibhājya dhīrītarā jahītāt //
AVŚ, 12, 5, 28.0 vairaṃ vikṛtyamānā pautrādyaṃ vibhājyamānā //
Maitrāyaṇīsaṃhitā
MS, 2, 2, 13, 21.0 yad ete taṇḍulā vibhājyante //
Mānavagṛhyasūtra
MānGS, 2, 1, 7.1 somo rājā vibhajatūbhāgnir vibhājayan /
Mahābhārata
MBh, 15, 11, 9.1 tadā sarvaṃ vidheyaṃ syāt sthānaṃ ca na vibhājayet /
Kātyāyanasmṛti
KātySmṛ, 1, 852.1 ṛṇaṃ prītipradānaṃ ca dattvā śeṣaṃ vibhājayet //
Sūryasiddhānta
SūrSiddh, 1, 49.1 pṛthaksthās te 'dhimāsaghnāḥ sūryamāsavibhājitāḥ /
SūrSiddh, 1, 53.2 vibhājito madhyagatyā bhagaṇādir graho bhavet //
SūrSiddh, 1, 60.2 tena deśāntarābhyastā grahabhuktir vibhājitā //
SūrSiddh, 2, 39.1 tadguṇe bhujakoṭijye bhagaṇāṃśavibhājite /
SūrSiddh, 2, 41.2 trijyābhyastaṃ bhujaphalaṃ calakarṇavibhājitam //
SūrSiddh, 2, 46.1 arkabāhuphalābhyastā grahabhuktir vibhājitā /
Kathāsaritsāgara
KSS, 2, 1, 81.1 tantrīnirghoṣaramyāṃ ca śrutibhāgavibhājitām /
Gokarṇapurāṇasāraḥ
GokPurS, 10, 64.1 vibhājayasva tānt sarvān adhīyīran dvijā bhuvi /