Occurrences

Aitareyabrāhmaṇa
Bṛhadāraṇyakopaniṣad
Jaiminīyabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Śvetāśvataropaniṣad
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Nāṭyaśāstra
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Yogasūtrabhāṣya
Śatakatraya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Śyainikaśāstra
Kokilasaṃdeśa

Aitareyabrāhmaṇa
AB, 2, 16, 1.0 prajāpatau vai svayam hotari prātaranuvākam anuvakṣyati sarvā devatā āśaṃsanta mām abhi pratipatsyati mām abhīti sa prajāpatir aikṣata yady ekāṃ devatām ādiṣṭāmabhi pratipatsyāmītarā me kena devatā upāptā bhaviṣyantīti sa etām ṛcam apaśyad āpo revatīr ity āpo vai sarvā devatā revatyaḥ sarvā devatāḥ sa etayarcā prātaranuvākam pratyapadyata tāḥ sarvā devatāḥ prāmodanta mām abhi pratyapādi mām abhīti //
AB, 4, 6, 8.0 pavamānavad ahar ity āhur na rātriḥ pavamānavatī katham ubhe pavamānavatī bhavataḥ kena te samāvadbhājau bhavata iti //
AB, 4, 6, 10.0 pañcadaśastotram ahar ity āhur na rātriḥ pañcadaśastotrā katham ubhe pañcadaśastotre bhavataḥ kena te samāvadbhājau bhavata iti //
AB, 5, 33, 1.0 tad āhur mahāvadāḥ yad ṛcaiva hautraṃ kriyate yajuṣādhvaryavaṃ sāmnodgīthaṃ vyārabdhā trayī vidyā bhavaty atha kena brahmatvaṃ kriyata iti trayyā vidyayeti brūyāt //
Bṛhadāraṇyakopaniṣad
BĀU, 3, 1, 3.1 yājñavalkyeti hovāca yad idaṃ sarvaṃ mṛtyunāptaṃ sarvaṃ mṛtyunābhipannaṃ kena yajamāno mṛtyor āptim atimucyata iti /
BĀU, 3, 1, 4.1 yājñavalkyeti hovāca yad idaṃ sarvam ahorātrābhyām āptaṃ sarvam ahorātrābhyām abhipannaṃ kena yajamāno 'horātrayor āptim atimucyata iti /
BĀU, 3, 1, 5.1 yājñavalkyeti hovāca yad idaṃ sarvaṃ pūrvapakṣāparapakṣābhyām āptaṃ sarvaṃ pūrvapakṣāparapakṣābhyām abhipannaṃ kena yajamānaḥ pūrvapakṣāparapakṣayor āptim atimucyata iti /
BĀU, 4, 5, 15.9 vijñātāram are kena vijānīyād ity uktānuśāsanāsi maitreyi /
Jaiminīyabrāhmaṇa
JB, 1, 106, 11.0 tad āhur yad ājyāni sarvāṇi samānanidhanāni kenājāmi kriyanta iti //
JB, 1, 231, 1.0 tad āhur yat pavamānavanto 'nye yajñakratavo 'tha kenaiṣāṃ rātriḥ pavamānavatī bhavatīti //
JB, 1, 236, 9.0 tad āhur yad dvāparastomo 'tha kena kṛtastoma iti //
JB, 1, 271, 4.0 sa hovācāṣāḍha ām āruṇe yat sahaiva brahmacaryam acarāva sahānvabravīvahy atha kenedaṃ tvam asmān atyanūciṣe //
JB, 1, 276, 2.0 kenaiṣāṃ stotriyapratipado 'nitaṃ bhavatīti //
JB, 1, 303, 23.0 yena vai kena cāgnir eti panthānam eva kurvann eti //
Mahābhārata
MBh, 1, 3, 34.3 vatsopamanyo kena vṛttiṃ kalpayasi /
MBh, 1, 3, 38.3 kenedānīṃ vṛttiṃ kalpayasīti //
MBh, 1, 3, 43.4 kena vṛttiṃ kalpayasīti //
MBh, 1, 3, 47.6 kena vṛttiṃ kalpayasīti //
MBh, 2, 45, 9.2 ājāneyā vahanti tvāṃ kenāsi hariṇaḥ kṛśaḥ //
MBh, 3, 132, 5.3 aṣṭāvakraḥ kena cāsau babhūva tat sarvaṃ me lomaśa śaṃsa tattvam //
MBh, 4, 39, 9.2 kenāsi vijayo nāma kenāsi śvetavāhanaḥ /
MBh, 4, 39, 9.2 kenāsi vijayo nāma kenāsi śvetavāhanaḥ /
MBh, 4, 39, 9.3 kirīṭī nāma kenāsi savyasācī kathaṃ bhavān //
MBh, 4, 39, 10.2 dhanaṃjayaśca kenāsi prabrūhi mama tattvataḥ /
MBh, 5, 35, 6.3 atha kena sma paryaṅkaṃ sudhanvā nādhirohati //
MBh, 6, 61, 5.1 kenāvadhyā mahātmānaḥ pāṇḍuputrā mahābalāḥ /
MBh, 6, 61, 5.2 kena dattavarāstāta kiṃ vā jñānaṃ vidanti te /
MBh, 7, 172, 49.1 kenemau martyadharmāṇau nāvadhīt keśavārjunau /
MBh, 8, 30, 51.1 na ca kenaca dharmeṇa virudhyante prajā imāḥ /
MBh, 12, 68, 6.1 kena bhūtāni vardhante kṣayaṃ gacchanti kena ca /
MBh, 12, 68, 6.1 kena bhūtāni vardhante kṣayaṃ gacchanti kena ca /
MBh, 12, 138, 5.1 alabdhasya kathaṃ lipsā labdhaṃ kena vivardhate /
MBh, 12, 138, 5.2 vardhitaṃ pālayet kena pālitaṃ praṇayet katham //
MBh, 12, 182, 1.2 brāhmaṇaḥ kena bhavati kṣatriyo vā dvijottama /
MBh, 12, 265, 1.3 kena nirvedam ādatte mokṣaṃ vā kena gacchati //
MBh, 12, 265, 1.3 kena nirvedam ādatte mokṣaṃ vā kena gacchati //
MBh, 12, 285, 1.2 varṇo viśeṣavarṇānāṃ maharṣe kena jāyate /
MBh, 12, 288, 39.3 kena tyajati mitrāṇi kena svargaṃ na gacchati //
MBh, 12, 288, 39.3 kena tyajati mitrāṇi kena svargaṃ na gacchati //
MBh, 12, 308, 58.1 praveśaste kṛtaḥ kena mama rāṣṭre pure tathā /
MBh, 13, 25, 1.3 ahiṃsayitvā keneha brahmahatyā vidhīyate //
MBh, 13, 25, 3.2 ahiṃsayitvā keneha brahmahatyā vidhīyate //
MBh, 13, 28, 2.2 brāhmaṇyaṃ prāpnuyāt kena tanme vyākhyātum arhasi //
MBh, 13, 28, 15.1 kena jāto 'smi caṇḍālo brāhmaṇyaṃ yena me 'naśat /
MBh, 13, 36, 3.2 śreṣṭhaṃ tvāṃ kena manyante tanme prabrūhi pṛcchataḥ //
MBh, 13, 71, 10.2 adattvā gopradāḥ santi kena vā tacca śaṃsa me //
MBh, 13, 107, 2.1 āyuṣmān kena bhavati svalpāyur vāpi mānavaḥ /
MBh, 13, 107, 2.2 kena vā labhate kīrtiṃ kena vā labhate śriyam //
MBh, 13, 107, 2.2 kena vā labhate kīrtiṃ kena vā labhate śriyam //
MBh, 13, 125, 7.2 mokṣyase brūhi me praśnaṃ kenāsmi hariṇaḥ kṛśaḥ //
MBh, 13, 127, 46.2 bhagavan kena te vaktraṃ candravat priyadarśanam /
MBh, 13, 127, 47.1 dakṣiṇaṃ ca mukhaṃ raudraṃ kenordhvaṃ kapilā jaṭāḥ /
MBh, 13, 127, 47.2 kena kaṇṭhaśca te nīlo barhibarhanibhaḥ kṛtaḥ //
MBh, 13, 127, 48.1 haste caitat pinākaṃ te satataṃ kena tiṣṭhati /
MBh, 13, 151, 1.3 vipāpmā ca bhavet kena kiṃ vā kalmaṣanāśanam //
Rāmāyaṇa
Rām, Ay, 23, 8.2 procyate brāhmaṇaiḥ prājñaiḥ kena tvam asi durmanāḥ //
Śvetāśvataropaniṣad
ŚvetU, 1, 1.2 kiṃkāraṇaṃ brahma kutaḥ sma jātā jīvāmaḥ kena kva ca saṃpratiṣṭhāḥ /
Bhallaṭaśataka
BhallŚ, 1, 5.1 nanv āśrayasthitir iyaṃ tava kālakūṭa kenottarottaraviśiṣṭapadopadiṣṭā /
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 13.1 so 'bravīt kena pulinam āścaryam iti bhāṣitam /
BKŚS, 15, 5.1 bhaṇa kena na pūjyeyaṃ yā naḥ pūjyena pūjitā /
BKŚS, 20, 225.2 tvādṛśe mādṛśaḥ krudhyan kena pāpān na śocyatām //
Daśakumāracarita
DKCar, 2, 4, 72.0 kathaya tathyaṃ kenedam ayathāpūrvam ānanāravinde tavaiṣu vāsareṣu iti //
Kirātārjunīya
Kir, 11, 60.2 priyatāṃ jyāyasīṃ mā gān mahatāṃ kena tuṅgatā //
Kir, 13, 44.2 yogināṃ pariṇaman vimuktaye kena nāstu vinayaḥ satāṃ priyaḥ //
Kir, 15, 10.2 vāṇair bāṇaiḥ samāsaktaṃ śaṅke 'śaṃ kena śāmyati //
Kumārasaṃbhava
KumSaṃ, 3, 21.2 samīraṇo nodayitā bhaveti vyādiśyate kena hutāśanasya //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 129.1 sundarī sā bhavaty evaṃ vivekaḥ kena jāyate /
Nāṭyaśāstra
NāṭŚ, 6, 2.2 rasatvaṃ kena vai teṣāmetadākhyātumarhasi //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 55.2, 1.7 tat punaḥ kena nivartate /
Viṣṇupurāṇa
ViPur, 4, 2, 80.2 pūrṇe 'pi tatrāpyaparasya janma nivāryate kena manorathasya //
Yogasūtrabhāṣya
YSBhā zu YS, 3, 35.1, 7.2 vijñātāram are kena vijānīyāt /
Śatakatraya
ŚTr, 2, 15.2 saubhāgyākṣaramālikeva likhitā puṣpāyudhena svayaṃ madhyasthāpi karoti tāpam adhikaṃ romāvaliḥ kena sā //
Aṣṭāvakragīta
Aṣṭāvakragīta, 3, 12.2 tasyātmajñānatṛptasya tulanā kena jāyate //
Aṣṭāvakragīta, 18, 89.2 muktātmano vitṛptasya tulanā kena jāyate //
Bhāgavatapurāṇa
BhāgPur, 4, 4, 28.2 hanta priyā daivatamasya devī jahāv asūn kena satī prakopitā //
BhāgPur, 4, 22, 15.2 saṃpṛcche bhava etasminkṣemaḥ kenāñjasā bhavet //
Bhāratamañjarī
BhāMañj, 1, 309.2 aiśvaryamadamattebhyaḥ kuśalaṃ kena labhyate //
BhāMañj, 5, 241.2 tulyakulyānsutānpāṇḍoradhikānkena manyase //
BhāMañj, 5, 400.2 athāha nyūnatāṃ kena yuṣmadabhyarthako gataḥ //
BhāMañj, 13, 680.2 sauhārdaṃ kena na calediti pṛṣṭo 'bravīcca saḥ //
BhāMañj, 13, 1719.2 pāṇḍuro durbalaścāhaṃ kenaitat kathyatāmiti //
BhāMañj, 14, 83.2 ahaṃkāraḥ sa manaso līlayā kena bhedyate //
Śyainikaśāstra
Śyainikaśāstra, 6, 58.2 grahaṇe tittirādīnāṃ tat kena pratidiśyatām //
Kokilasaṃdeśa
KokSam, 2, 20.2 jyotsnājālasnapitabhuvanā tārakāṇāṃ samīpe cāndrī mūrtiḥ kathaya jagato jñāpyate kena rātrau //