Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 4, 127.2 kaccit piṅgalikā nāsi kaś ca nāma yavāḍhakaḥ //
BKŚS, 7, 44.1 kaccit svastho 'si bhadreti mayoktaḥ sann abhāṣata /
BKŚS, 16, 20.2 kaccid vā pratyavekṣyante bahukṛtvaḥ kalā iti //
BKŚS, 18, 142.2 tenoktaṃ kaccid āyuṣmān sānudāso bhavān iti //
BKŚS, 18, 504.2 kaccic ca skhalitas tasyāḥ khastaḥ śaṃkaram asmaram //
BKŚS, 18, 676.2 kaccit sāgaradattasya bhavantau tanayāv iti //
BKŚS, 18, 677.2 kaccit samudradinnāsi sundarīty avadāva tām //
BKŚS, 19, 170.2 bhujau me bakulāśokau kaccit kuśalināv iti //
BKŚS, 20, 167.2 anuyuktā mayā kaccin nṛpaḥ kuśalavān iti //