Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 3, 3.2 kiṃ rodiṣi /
MBh, 1, 133, 9.2 adharmam akhilaṃ kiṃ nu bhīṣmo 'yam anumanyate /
MBh, 1, 140, 17.2 na bibheṣi hiḍimbe kiṃ matkopād vipramohitā //
MBh, 2, 19, 41.1 caityakaṃ ca gireḥ śṛṅgaṃ bhittvā kim iva sadma naḥ /
MBh, 2, 20, 7.2 tad āgaḥ krūram utpādya manyase kiṃ tvanāgasam //
MBh, 2, 22, 9.1 kiṃ nu sviddhimavān bhinnaḥ kiṃ nu svid dīryate mahī /
MBh, 2, 22, 9.1 kiṃ nu sviddhimavān bhinnaḥ kiṃ nu svid dīryate mahī /
MBh, 2, 46, 14.2 bhrātṛjyeṣṭhaḥ sthito rājye vindase kiṃ na śobhanam //
MBh, 2, 50, 10.3 svārthe kiṃ nāvadhānaṃ te utāho dveṣṭi māṃ bhavān //
MBh, 2, 53, 2.3 na ca nītir dhruvā rājan kiṃ tvaṃ dyūtaṃ praśaṃsasi //
MBh, 2, 57, 3.2 bhartṛghnatvānna hi pāpīya āhus tasmāt kṣattaḥ kiṃ na bibheṣi pāpāt //
MBh, 2, 57, 5.2 tadāśritāpatrapā kiṃ na bādhate yad icchasi tvaṃ tad ihādya bhāṣase //
MBh, 2, 60, 7.3 kiṃ nu pūrvaṃ parājaiṣīr ātmānaṃ māṃ nu bhārata /
MBh, 2, 60, 8.4 kiṃ nu pūrvaṃ parājaiṣīr ātmānam atha vāpi mām //
MBh, 2, 63, 7.3 kiṃ vidviṣo vādya māṃ dhārayeyur nādevīstvaṃ yadyanayā narendra //
MBh, 2, 68, 14.1 kiṃ pāṇḍavāṃstvaṃ patitān upāsse moghaḥ śramaḥ ṣaṇḍhatilān upāsya /
MBh, 2, 72, 3.2 pravrājya pāṇḍavān rājyād rājan kim anuśocasi //
MBh, 3, 191, 18.2 kim aham enaṃ na pratyabhijānāmi /
MBh, 3, 228, 14.2 kiṃ punaḥ sa kṛtāstro 'dya na hanyād vo mahārathaḥ //
MBh, 5, 35, 17.1 kiṃ vai sahaiva carato na purā carataḥ saha /
MBh, 5, 35, 17.2 virocanaitat pṛcchāmi kiṃ te sakhyaṃ sudhanvanā //
MBh, 5, 35, 22.2 etat sudhanvan pṛcchāmi durvivaktā sma kiṃ vaset //
MBh, 5, 39, 18.1 kiṃ punar guṇavantaste tvatprasādābhikāṅkṣiṇaḥ /
MBh, 5, 45, 22.2 anyatrānyatra yukteṣu kiṃ sa śocet tataḥ param //
MBh, 5, 48, 36.1 kiṃ cāpyanena tat karma kṛtaṃ pūrvaṃ suduṣkaram /
MBh, 5, 50, 17.2 kiṃ punar mama duṣputraiḥ kliṣṭaḥ saṃprati pāṇḍavaḥ //
MBh, 5, 50, 40.2 anāyudhena vīreṇa nihataḥ kiṃ tato 'dhikam //
MBh, 5, 50, 55.1 kiṃ punar yo 'ham āsaktastatra tatra sahasradhā /
MBh, 5, 53, 11.2 apyarṇavā viśuṣyeyuḥ kiṃ punar māṃsayonayaḥ //
MBh, 5, 56, 38.2 aśaktaḥ samare jetuṃ kiṃ punastāta pāṇḍavāḥ //
MBh, 5, 61, 7.1 evaṃ bruvāṇaṃ tam uvāca bhīṣmaḥ kiṃ katthase kālaparītabuddhe /
MBh, 5, 70, 44.2 teṣām apyavadhaḥ kāryaḥ kiṃ punar ye syur īdṛśāḥ //
MBh, 5, 71, 13.2 vadhyāste sarvalokasya kiṃ punastava bhārata //
MBh, 5, 73, 15.2 paśyasīvāpratīpāni kiṃ tvāṃ bhīr bhīma vindati //
MBh, 5, 74, 14.1 kiṃ mātyavākṣīḥ paruṣair vraṇaṃ sūcyā ivānagha /
MBh, 5, 103, 3.2 bhagavan kim avajñānāt kṣudhāṃ prati bhaye mama /
MBh, 5, 103, 38.2 tathā maharṣe vartāmi kiṃ pralāpaḥ kariṣyati //
MBh, 5, 110, 21.1 kim ahaṃ pūrvam eveha bhavatā nābhicoditaḥ /
MBh, 5, 113, 13.2 kiṃ punaḥ śyāmakarṇānāṃ hayānāṃ dve catuḥśate //
MBh, 5, 117, 15.1 kim iyaṃ pūrvam eveha na dattā mama gālava /
MBh, 5, 125, 3.2 bhavān garhayate nityaṃ kiṃ samīkṣya balābalam //
MBh, 5, 125, 14.2 devair api yudhā jetuṃ śakyāḥ kimuta pāṇḍavaiḥ //
MBh, 5, 131, 36.2 kiṃ nu te mām apaśyantyāḥ pṛthivyā api sarvayā /
MBh, 5, 131, 37.2 kim adyakānāṃ ye lokā dviṣantastān avāpnuyuḥ /
MBh, 5, 132, 17.2 avṛttyāsmān prajahato dṛṣṭvā kiṃ jīvitena te //
MBh, 5, 141, 1.4 jānanmāṃ kiṃ mahābāho saṃmohayitum icchasi //
MBh, 5, 158, 12.1 asamāgamya bhīṣmeṇa saṃyuge kiṃ vikatthase /
MBh, 5, 158, 19.1 kiṃ darduraḥ kūpaśayo yathemāṃ na budhyase rājacamūṃ sametām /
MBh, 5, 158, 21.2 māṃ ca sthitaṃ nāgabalasya madhye yuyutsase manda kim alpabuddhe //
MBh, 5, 158, 23.1 akatthamāno yudhyasva katthase 'rjuna kiṃ bahu /
MBh, 5, 162, 13.1 kiṃ punastvayi durdharṣe senāpatye vyavasthite /
MBh, 5, 173, 3.1 kiṃ nu garhāmyathātmānam atha bhīṣmaṃ durāsadam /
MBh, 5, 174, 4.1 evaṃ gate kiṃ nu śakyaṃ bhadre kartuṃ manīṣibhiḥ /
MBh, 5, 179, 25.1 kiṃ na vai kṣatriyaharo haratulyaparākramaḥ /
MBh, 6, BhaGī 2, 54.3 sthitadhīḥ kiṃ prabhāṣeta kimāsīta vrajeta kim //
MBh, 6, BhaGī 2, 54.3 sthitadhīḥ kiṃ prabhāṣeta kimāsīta vrajeta kim //
MBh, 6, BhaGī 3, 1.3 tatkiṃ karmaṇi ghore māṃ niyojayasi keśava //
MBh, 6, BhaGī 9, 33.1 kiṃ punarbrāhmaṇāḥ puṇyā bhaktā rājarṣayastathā /
MBh, 6, 55, 18.1 ādhāvābhyehi mā gaccha kiṃ bhīto 'si kva yāsyasi /
MBh, 6, 60, 61.1 te tvaradhvaṃ mahāvīryāḥ kiṃ cireṇa prayāmahe /
MBh, 6, 86, 83.1 kiṃ punaḥ pṛthivīśūrair yodhavrātaiḥ samāvṛtaḥ /
MBh, 6, 94, 4.1 kiṃ nu duryodhanaivaṃ māṃ vākśalyair upavidhyasi /
MBh, 7, 10, 45.2 bhīṣmadroṇau hatau śrutvā kiṃ nu jīvāmi saṃjaya //
MBh, 7, 27, 5.1 kiṃ nu saṃśaptakān hanmi svān rakṣāmyahitārditān /
MBh, 7, 38, 17.2 kim aṅga punar evānyo martyaḥ satyaṃ bravīmi vaḥ //
MBh, 7, 49, 9.1 kiṃsvid vayam apetārtham aśliṣṭam asamañjasam /
MBh, 7, 50, 4.1 kiṃ nu me hṛdayaṃ trastaṃ vākyaṃ sajati keśava /
MBh, 7, 50, 51.2 upayāntaṃ ripūn hatvā so 'dya māṃ kiṃ na paśyati //
MBh, 7, 50, 53.2 subhadrā vakṣyate kiṃ mām abhimanyum apaśyatī /
MBh, 7, 50, 56.2 kiṃ nadadhvam adharmajñāḥ pārthe vai dṛśyatāṃ balam //
MBh, 7, 52, 8.1 kim aṅga punar ekena phalgunena jighāṃsatā /
MBh, 7, 63, 15.2 kiṃ punaḥ pāṇḍavāḥ sarve samāśvasihi saindhava //
MBh, 7, 69, 21.1 kiṃ nu paśyasi bāṇaughān krośamātre kirīṭinaḥ /
MBh, 7, 77, 9.2 notsahante raṇe jetuṃ kim utaikaḥ suyodhanaḥ //
MBh, 7, 85, 15.2 abhidrava drutaṃ droṇaṃ kiṃ nu tiṣṭhasi pārṣata /
MBh, 7, 85, 87.2 kiṃ punar dhārtarāṣṭrasya balam etat sudurbalam //
MBh, 7, 100, 1.2 kiṃ tasyāṃ mama senāyāṃ nāsan kecinmahārathāḥ /
MBh, 7, 114, 79.2 gṛhaṃ vā gaccha kaunteya kiṃ te yuddhena bālaka //
MBh, 7, 117, 16.1 kiṃ mṛṣoktena bahunā karmaṇā tu samācara /
MBh, 7, 122, 32.2 kiṃ punar draupadeyābhyāṃ sahitaḥ sātvatarṣabhaḥ //
MBh, 7, 126, 6.1 duryodhana kim evaṃ māṃ vākśarair abhikṛntasi /
MBh, 7, 126, 26.1 tanmā kim abhitapyantaṃ vākśarair abhikṛntasi /
MBh, 7, 131, 58.2 kiṃ tu roṣānvito jantur hanyād ātmānam apyuta //
MBh, 7, 131, 60.1 kim ahaṃ kātaro drauṇe pṛthagjana ivāhave /
MBh, 7, 164, 50.1 kiṃ tiṣṭhata yathā mūḍhāḥ sarve vigatacetasaḥ /
MBh, 7, 165, 90.1 kim iyaṃ dravate senā trastarūpeva bhārata /
MBh, 7, 168, 23.2 hato droṇo mayā yat tat kiṃ māṃ pārtha vigarhase //
MBh, 7, 168, 31.2 jānan dharmārthatattvajñaḥ kim arjuna vigarhase //
MBh, 7, 169, 27.2 kiṃ tadā na nihaṃsyenaṃ bhūtvā puruṣasattamaḥ //
MBh, 7, 170, 27.2 upadeṣṭuṃ samartho 'yaṃ lokasya kimutātmanaḥ //
MBh, 8, 12, 67.1 athārjunaṃ prāha daśārhanāthaḥ pramādyase kiṃ jahi yodham etam /
MBh, 8, 14, 22.1 athābravīd vāsudevaḥ pārthaṃ kiṃ krīḍase 'nagha /
MBh, 8, 23, 18.3 kiṃ punaḥ pāṇḍaveyānāṃ mātiśaṅkīr vaco mama //
MBh, 8, 26, 71.1 bhavatu bhavatu kiṃ vikatthase nanu mama tasya ca yuddham udyatam /
MBh, 8, 27, 20.1 parāsṛjasi mithyā kiṃ kiṃ ca tvaṃ bahu mūḍhavat /
MBh, 8, 27, 20.1 parāsṛjasi mithyā kiṃ kiṃ ca tvaṃ bahu mūḍhavat /
MBh, 8, 27, 54.2 tvaṃ tu nityaṃ guṇair hīnaḥ kiṃ jñāsyasy aguṇo guṇān //
MBh, 8, 27, 68.2 suhṛd bhūtvā ripuḥ kiṃ māṃ kṛṣṇābhyāṃ bhīṣayann asi //
MBh, 8, 27, 101.1 evaṃ vidvañ joṣam āssva trāsāt kiṃ bahu bhāṣase /
MBh, 8, 28, 42.3 vidūrapātāt toyasya kiṃ punaḥ karṇa vāyasaḥ //
MBh, 8, 28, 56.2 virāṭanagare pārtham ekaṃ kiṃ nāvadhīs tadā //
MBh, 8, 46, 39.2 kiṃ pāṇḍavāṃs tvaṃ na jahāsi kṛṣṇe sudurbalān patitān hīnasattvān //
MBh, 8, 49, 2.2 uvāca kim idaṃ pārtha gṛhītaḥ khaḍga ity uta //
MBh, 8, 49, 103.2 vṛddhāvamantuḥ paruṣasya caiva kiṃ te ciraṃ mām anuvṛtya rūkṣam //
MBh, 8, 51, 8.2 trīṃl lokān samam udyuktān kiṃ punaḥ kauravaṃ balam //
MBh, 8, 65, 17.1 sa vīra kiṃ muhyasi nāvadhīyase nadanty ete kuravaḥ samprahṛṣṭāḥ /
MBh, 8, 69, 40.2 tava durmantrite rājann atītaṃ kiṃ nu śocasi //
MBh, 9, 2, 24.3 kiṃ punaḥ sahitā vīrāḥ kṛtavairāśca pāṇḍavaiḥ //
MBh, 9, 2, 51.2 senāpatiṃ praṇetāraṃ kim akurvata māmakāḥ //
MBh, 9, 17, 19.1 kiṃ naḥ samprekṣamāṇānāṃ madrāṇāṃ hanyate balam /
MBh, 9, 23, 21.2 na jāne kāraṇaṃ kiṃ nu yena yuddham avartata //
MBh, 9, 28, 85.1 vinā rājñaḥ praveśād vai kim asi tvam ihāgataḥ /
MBh, 9, 30, 32.1 kva te kṛtāstratā yātā kiṃ ca śeṣe jalāśaye /
MBh, 9, 30, 55.2 tvayeyaṃ pṛthivī rājan kiṃ na dattā tadaiva hi //
MBh, 9, 30, 57.1 kim idānīṃ dadāsi tvaṃ ko hi te cittavibhramaḥ /
MBh, 9, 32, 18.2 yodhayeyaṃ raṇe hṛṣṭaḥ kim utādya suyodhanam //
MBh, 9, 32, 47.1 kiṃ na paśyasi māṃ pāpa gadāyuddhe vyavasthitam /
MBh, 9, 35, 5.3 patitaḥ kiṃ ca saṃtyakto bhrātṛbhyāṃ dvijasattamaḥ //
MBh, 9, 37, 39.2 kiṃ na paśyasi me brahman karācchākarasaṃ srutam /
MBh, 9, 60, 31.2 ācāryo nyāsitaḥ śastraṃ kiṃ tanna viditaṃ mama //
MBh, 10, 5, 24.2 tān evaṃ bhinnamaryādān kiṃ bhavānna vigarhati //
MBh, 10, 5, 29.2 kim ayaṃ syandano yuktaḥ kiṃ ca kāryaṃ cikīrṣitam //
MBh, 10, 12, 34.2 cakreṇa rathināṃ śreṣṭha kiṃ nu tāta yuyutsase //
MBh, 11, 1, 6.1 kiṃ śocasi mahārāja nāsti śoke sahāyatā /
MBh, 11, 2, 2.2 uttiṣṭha rājan kiṃ śeṣe dhārayātmānam ātmanā /
MBh, 11, 2, 4.2 tat kiṃ na yotsyanti hi te kṣatriyāḥ kṣatriyarṣabha //
MBh, 11, 12, 7.1 ātmāparādhād āyastastat kiṃ bhīmaṃ jighāṃsasi /
MBh, 11, 14, 14.2 anyasyāpi na pātavyaṃ rudhiraṃ kiṃ punaḥ svakam /
MBh, 11, 17, 21.2 hīnāṃ hastigavāśvena kiṃ nu jīvāmi mādhava //
MBh, 11, 17, 27.1 kiṃ nu śocati bhartāraṃ putraṃ caiṣā manasvinī /
MBh, 12, 9, 9.2 nāpriyāṇyācariṣyāmi kiṃ punar grāmavāsinām //
MBh, 12, 14, 29.1 kiṃ punaḥ puruṣavyāghrāḥ patayo me nararṣabhāḥ /
MBh, 12, 17, 3.2 tasyāpyudaram evaikaṃ kim idaṃ tvaṃ praśaṃsasi //
MBh, 12, 17, 13.1 nirāmiṣā na śocanti śocasi tvaṃ kim āmiṣam /
MBh, 12, 18, 18.2 bahavaḥ kṛmayaścaiva kiṃ punastvām anarthakam //
MBh, 12, 22, 2.2 jitvā cārīnnaraśreṣṭha tapyate kiṃ bhavān bhṛśam //
MBh, 12, 24, 13.2 kim āgamanam ācakṣva bhagavan kṛtam eva tat //
MBh, 12, 24, 26.2 kiṃ nu nāhaṃ tvayā pūtaḥ pūrvam eva mahādyute /
MBh, 12, 26, 18.1 sa kiṃ śocasi mūḍhaḥ sañ śocyaḥ kim anuśocasi /
MBh, 12, 26, 18.1 sa kiṃ śocasi mūḍhaḥ sañ śocyaḥ kim anuśocasi /
MBh, 12, 28, 40.1 kvāsaṃ kvāsmi gamiṣyāmi ko nvahaṃ kim ihāsthitaḥ /
MBh, 12, 28, 51.2 api svena śarīreṇa kim utānyena kenacit //
MBh, 12, 29, 137.1 kiṃ vai tūṣṇīṃ dhyāyasi sṛñjaya tvaṃ na me rājan vācam imāṃ śṛṇoṣi /
MBh, 12, 32, 8.2 svadharme vartamānastvaṃ kiṃ nu śocasi pāṇḍava /
MBh, 12, 49, 24.3 kim utāgniṃ samādhāya mantravaccarusādhane //
MBh, 12, 49, 50.2 pratardanaprabhṛtayo rāma kiṃ kṣatriyā na te //
MBh, 12, 50, 16.2 kiṃ punaḥ śarasaṃghātaiścitasya tava bhārata //
MBh, 12, 68, 1.2 kim āhur daivataṃ viprā rājānaṃ bharatarṣabha /
MBh, 12, 75, 11.2 kiṃ brāhmaṇabalena tvam atimātraṃ pravartase //
MBh, 12, 105, 18.1 ātmano 'dhruvatāṃ paśyaṃstāṃstvaṃ kim anuśocasi /
MBh, 12, 105, 24.2 kiṃ nu tvaṃ tair na vai śreyāṃstulyo vā buddhipauruṣaiḥ //
MBh, 12, 112, 14.2 kiṃ nu tat pātakaṃ na syāt tad vā dattaṃ vṛthā bhavet //
MBh, 12, 112, 29.1 kiṃ tu svenāsmi saṃtuṣṭo duḥkhā vṛttir anuṣṭhitā /
MBh, 12, 112, 79.1 evaṃ cāvamatasyeha viśvāsaṃ kiṃ prayāsyasi /
MBh, 12, 136, 86.1 kiṃ saumya nābhitvarase kiṃ kṛtārtho 'vamanyase /
MBh, 12, 136, 86.1 kiṃ saumya nābhitvarase kiṃ kṛtārtho 'vamanyase /
MBh, 12, 136, 90.2 tasmāt kālaṃ pratīkṣasva kim iti tvarase sakhe //
MBh, 12, 136, 120.2 mitropabhogasamaye kiṃ tvaṃ naivopasarpasi //
MBh, 12, 146, 8.2 kartā pāpasya mahato bhrūṇahā kim ihāgataḥ //
MBh, 12, 149, 5.2 samānītāni kālena kiṃ te vai jātvabāndhavāḥ //
MBh, 12, 149, 28.3 kṣudreṇoktā hīnasattvā mānuṣāḥ kiṃ nivartatha //
MBh, 12, 149, 29.2 kasmācchocatha niśceṣṭam ātmānaṃ kiṃ na śocatha //
MBh, 12, 149, 40.1 kiṃ kariṣyatha śocitvā mṛtaṃ kim anuśocatha /
MBh, 12, 149, 100.2 sthīyatāṃ yāvad ādityaḥ kiṃ vaḥ kravyādabhāṣitaiḥ //
MBh, 12, 150, 10.1 kiṃ nu te mārutastāta prītimān athavā suhṛt /
MBh, 12, 150, 28.2 na te 'pi tulyā marutaḥ kiṃ punastvaṃ vanaspate //
MBh, 12, 151, 16.1 kiṃ tu buddhyā samo nāsti mama kaścid vanaspatiḥ /
MBh, 12, 168, 10.1 kiṃ nu khalvasi mūḍhastvaṃ śocyaḥ kim anuśocasi /
MBh, 12, 168, 10.1 kiṃ nu khalvasi mūḍhastvaṃ śocyaḥ kim anuśocasi /
MBh, 12, 169, 21.2 anuṣaktaṃ yadā dehe kiṃ svastha iva tiṣṭhasi //
MBh, 12, 171, 21.2 kiṃ naiva jātu puruṣaḥ pareṣāṃ preṣyatām iyāt //
MBh, 12, 200, 6.1 kiṃ tu yāni vidur loke brāhmaṇāḥ śārṅgadhanvanaḥ /
MBh, 12, 214, 3.3 etat tapo mahārāja utāho kiṃ tapo bhavet //
MBh, 12, 220, 17.2 tat tvam adya hṛtaṃ dṛṣṭvā sapatnaiḥ kiṃ na śocasi //
MBh, 12, 220, 21.1 nigṛhīte mayi bhṛśaṃ śakra kiṃ katthitena te /
MBh, 12, 220, 74.2 vikatthase māṃ kiṃ baddhaṃ kālena nirapatrapa //
MBh, 12, 230, 2.2 kiṃ nu karma svabhāvo 'yaṃ jñānaṃ karmeti vā punaḥ //
MBh, 12, 251, 2.1 dharmo nvayam ihārthaḥ kim amutrārtho 'pi vā bhavet /
MBh, 12, 281, 2.2 sodaryaṃ bhrātaram api kim utānyaṃ pṛthagjanam //
MBh, 12, 282, 16.2 nyāyenopārjitā dattāḥ kim utānyāḥ sahasraśaḥ //
MBh, 12, 297, 7.1 svādukāmuka kāmānāṃ vaitṛṣṇyaṃ kiṃ na gacchasi /
MBh, 12, 308, 46.2 mucyante kiṃ na mucyante pade paramake sthitāḥ //
MBh, 12, 308, 49.2 kiṃ tad evārthasāmānyaṃ chatrādiṣu na lakṣyate //
MBh, 12, 308, 126.2 evam evātmanātmānam anyasmin kiṃ na paśyasi /
MBh, 12, 309, 8.2 jīvite śiṣyamāṇe ca kim utthāya na dhāvasi //
MBh, 12, 309, 33.1 prayāsyatāṃ kim āsyate samutthitaṃ mahad bhayam /
MBh, 12, 309, 64.2 tathā gatiṃ gamiṣyataḥ kim ātmanā pareṇa vā //
MBh, 12, 309, 71.1 kiṃ te dhanena kiṃ bandhubhiste kiṃ te putraiḥ putraka yo mariṣyasi /
MBh, 12, 309, 71.1 kiṃ te dhanena kiṃ bandhubhiste kiṃ te putraiḥ putraka yo mariṣyasi /
MBh, 12, 309, 71.1 kiṃ te dhanena kiṃ bandhubhiste kiṃ te putraiḥ putraka yo mariṣyasi /
MBh, 12, 313, 20.3 kim avaśyaṃ nivastavyam āśrameṣu vaneṣu ca //
MBh, 12, 315, 12.2 eko dhyānaparastūṣṇīṃ kim āsse cintayann iva //
MBh, 12, 316, 33.2 anarthe kiṃ prasaktastvaṃ svam arthaṃ nānutiṣṭhasi //
MBh, 12, 317, 22.2 svaśarīreṣvanityeṣu nityaṃ kim anucintayet //
MBh, 12, 318, 24.2 tasminn evodare garbhaḥ kiṃ nānnam iva jīryate //
MBh, 12, 320, 35.2 daivatair api viprarṣe taṃ tvaṃ kim anuśocasi //
MBh, 12, 326, 102.3 kiṃ brahmā na vijānīte yataḥ śuśrāva nāradāt //
MBh, 12, 329, 19.2 putra kiṃ parapakṣavardhanastvaṃ mātulapakṣaṃ nāśayasi /
MBh, 12, 335, 4.1 kiṃ tad utpāditaṃ pūrvaṃ hariṇā lokadhāriṇā /
MBh, 12, 335, 5.2 tad aśvaśirasaṃ puṇyaṃ brahmā kim akaronmune //
MBh, 12, 335, 61.2 kasyaiṣa ko nu khalveṣa kiṃ ca svapiti bhogavān //
MBh, 12, 337, 2.1 kim etānyekaniṣṭhāni pṛthaṅniṣṭhāni vā mune /
MBh, 12, 337, 8.1 kim ataḥ pūrvajaṃ janma vyāsasyāmitatejasaḥ /
MBh, 12, 349, 4.2 vivikte gomatītīre kiṃ vā tvaṃ paryupāsase //
MBh, 13, 1, 37.2 tasmānnātraiva hetuḥ syād vadhyaḥ kiṃ bahu bhāṣase //
MBh, 13, 1, 40.3 bhāṣase kiṃ bahu punar vadhyaḥ san pannagādhama //
MBh, 13, 5, 22.1 kim anukrośavaiphalyam utpādayasi me 'nagha /
MBh, 13, 6, 36.2 dvijastrīṇāṃ vadhaṃ kṛtvā kiṃ daivena na vāritaḥ //
MBh, 13, 6, 37.2 vaiśaṃpāyanaviprarṣiḥ kiṃ daivena nivāritaḥ //
MBh, 13, 6, 41.2 kiṃ te daivabalācchāpam utsṛjante na karmaṇā //
MBh, 13, 10, 41.2 varāṇāṃ te śataṃ dadyāṃ kim utaikaṃ dvijottama /
MBh, 13, 10, 44.3 śāntihomeṣu ca sadā kiṃ tvaṃ hasasi vīkṣya mām //
MBh, 13, 20, 75.2 rūpaṃ saṃdhyābhrasaṃyuktaṃ kim upasthāpyatāṃ tava //
MBh, 13, 23, 4.3 pūto bhavati sarvatra kiṃ punastvaṃ mahīpate //
MBh, 13, 23, 40.2 kim aṅga punar ekaṃ vai tasmāt pātraṃ samācaret //
MBh, 13, 28, 23.2 mataṅga tapyase kiṃ tvaṃ bhogān utsṛjya mānuṣān //
MBh, 13, 30, 8.2 kiṃ māṃ tudasi duḥkhārtaṃ mṛtaṃ mārayase ca mām /
MBh, 13, 45, 24.1 anyo 'pyatha na vikreyo manuṣyaḥ kiṃ punaḥ prajāḥ /
MBh, 13, 51, 19.2 kiṃ punar māṃ tapohīnaṃ bāhuvīryaparāyaṇam //
MBh, 13, 52, 26.2 kim annajātam iṣṭaṃ te kim upasthāpayāmyaham //
MBh, 13, 83, 25.2 kiṃ tu bhūmer gavāṃ cārthe suvarṇaṃ dīyatām iti //
MBh, 13, 97, 14.2 reṇuke kiṃ cireṇa tvam āgateti punaḥ punaḥ //
MBh, 13, 97, 27.2 prasādaye tvā viprarṣe kiṃ te sūryo nipātyate //
MBh, 13, 100, 4.3 kim avaśyaṃ dhare kāryaṃ kiṃ vā kṛtvā sukhī bhavet //
MBh, 13, 138, 13.2 sa hi sarvasya lokasya havyavāṭ kiṃ na vetsi tam //
MBh, 14, 19, 57.1 kiṃ punar brāhmaṇāḥ pārtha kṣatriyā vā bahuśrutāḥ /
MBh, 14, 66, 17.2 kiṃ punar dayitaṃ jātaṃ svasrīyasyātmajaṃ mṛtam //
MBh, 14, 67, 18.2 te droṇaputreṇa hatāḥ kiṃ nu jīvāmi keśava //
MBh, 14, 78, 4.2 yajñiyaṃ viṣayānte māṃ nāyotsīḥ kiṃ nu putraka //
MBh, 14, 79, 10.2 ayam aśvo 'nusartavyaḥ sa śeṣe kiṃ mahītale //
MBh, 14, 81, 18.1 kim idaṃ lakṣyate sarvaṃ śokavismayaharṣavat /
MBh, 14, 81, 19.2 nāgendraduhitā ceyam ulūpī kim ihāgatā //
MBh, 14, 83, 6.1 kim ayaṃ cāryate vājī strīmadhya iva bhārata /
MBh, 15, 17, 22.1 kiṃ te tad vismṛtaṃ pārtha yad eṣa kulapāṃsanaḥ /
MBh, 15, 22, 26.1 kiṃ vayaṃ kāritāḥ pūrvaṃ bhavatyā pṛthivīkṣayam /
MBh, 15, 22, 27.1 vanāccāpi kim ānītā bhavatyā bālakā vayam /
MBh, 15, 36, 26.1 kiṃ tu tasya sudurbuddher mandasyāpanayair bhṛśam /
MBh, 17, 3, 31.2 kiṃ tvaṃ mānuṣyakaṃ sneham adyāpi parikarṣasi //
MBh, 18, 2, 48.1 kiṃ nu supto 'smi jāgarmi cetayāno na cetaye /