Occurrences

Tantrākhyāyikā

Tantrākhyāyikā
TAkhy, 1, 15.1 kim ayaṃ śabdo 'syāḥ svābhāvikaḥ uta paraprerita iti //
TAkhy, 1, 105.1 bhadra kim evaṃgate prāptakālaṃ bhavān manyate //
TAkhy, 1, 115.1 māma kim adyāhārakṛtyaṃ nānuṣṭhīyate yathā pureti //
TAkhy, 1, 148.1 tat kim adhunā prāptakālam //
TAkhy, 1, 187.1 kim adhunā prāptakālaṃ mameti //
TAkhy, 1, 275.1 evaṃ gate kim asmākam ātmapuṣṭyartheneti //
TAkhy, 1, 282.1 kim anayā vrīḍayā //
TAkhy, 1, 394.1 kiṃ punaḥ prāptakālaṃ bhavāñ jānāti //
TAkhy, 1, 483.1 kim adhunā manmukham avalokayasi //
TAkhy, 1, 565.1 kiṃlakṣaṇasamutthādhṛtiḥ //
TAkhy, 2, 24.1 kim eṣa ekako 'tra mūṣakaḥ utānye 'pi mūṣakāḥ //
TAkhy, 2, 26.1 kim anyair mūṣakaiḥ //
TAkhy, 2, 55.1 na me dhanur nāpi ca bāṇasaṃdhanaṃ kim eṣa śaṅkāṃ samupaiti sūkaraḥ //
TAkhy, 2, 122.1 kim adyāpi nirākṛte tasmin muhurmuhuś cālayasi vaṃśam //
TAkhy, 2, 142.1 ayam ātmano 'py udarabharaṇe na samarthaḥ kiṃ punar anyeṣām //
TAkhy, 2, 175.1 kimarthitāṃ kasyacit karomi //
TAkhy, 2, 187.1 kiṃ cauryeṇa //
TAkhy, 2, 192.1 atha kiṃ parapiṇḍenātmānaṃ yāpayāmi //
TAkhy, 2, 266.3 iti cintāviṣaghno 'yam agadaḥ kiṃ na pīyate //