Occurrences

Kāśikāvṛtti

Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 3.1, 1.20 ikaḥ iti kim āt sandhyakṣaravyañjanānāṃ mā bhūt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 7.1, 1.11 halaḥ iti kim titaucchatram saṃyogāntasya lopaḥ iti lopaḥ syāt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 7.1, 1.12 anantarāḥ iti kim pacati panasam skoḥ saṃyogādyor ante ca iti lopaḥ syāt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 8.1, 1.6 mukhagrahaṇaṃ kim anusvārasyaiva hi syāt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 8.1, 1.7 nāsikāgrahaṇaṃ kim kacaṭatapānāṃ mā bhūt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 9.1, 1.15 āsyagrahaṇaṃ kim kacaṭatapānāṃ bhinnasthānānāṃ tulyaprayatnānāṃ mā bhūt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 9.1, 1.17 prayatnagrahaṇaṃ kim icuyaśānāṃ tulyasthānānāṃ bhinnajātīyānāṃ mā bhūt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 11.1, 1.6 īd ūd et iti kim vṛkṣāv atra /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 11.1, 1.8 dvivacanam iti kim kumāryatra /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 14.1, 1.7 nipātaḥ iti kim cakārātra /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 14.1, 1.9 ekāc iti kim pra agnaye vācam īraya /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 14.1, 1.10 anāṅ iti kim ā udakāntāt odakāntāt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 16.1, 1.5 saṃbuddhau iti kim gav ity ayamāha /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 16.1, 1.9 anārṣe iti kim etā gā brahmabandhav ity abravīt //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 19.1, 1.6 īdūtau iti kim priyaḥ sūrye priyo agnā bhavāti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 19.1, 1.8 saptamīgrahaṇaṃ kim dhītī matī suṣṭutī dhītyā matyā suṣṭutyā iti prāpte /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 19.1, 1.9 arthagrahaṇaṃ kim vāpyaśvaḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 20.1, 1.8 adāp iti kim dāp lavane dātaṃ barhiḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 28.1, 1.7 diggrahaṇaṃ kim na bahuvrīhau iti pratiṣedhaṃ vakṣyati tatra na jñāyate kva vibhāṣā kva pratiṣedhaḥ iti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 28.1, 1.9 samāsagrahaṇaṃ kim samāsa eva yo bahuvrīhiḥ tatra vibhāṣā yathā syāt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 28.1, 1.12 bahuvrīhau iti kiṃ dvandve vibhāṣā mā bhūt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 34.1, 1.11 vyavasthāyām iti kiṃ dakṣiṇā ime gāthakāḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 34.1, 1.13 asaṃjñāyām iti kim uttarāḥ kuravaḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 35.1, 1.6 jñātipratiṣedhaḥ iti kim dhūmāyanta iva aśliṣṭāḥ prajvalanti iva saṃhatāḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 35.1, 2.1 adhanākhyāyām iti kim prabhūtāḥ svā na dīyante prabhūtāḥ svā na bhujyante /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 36.1, 1.7 bahiryogopasaṃvyānayoḥ iti kim anayoḥ grāmayor antare tāpasaḥ prativasati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 38.1, 1.4 taddhitaḥ iti kim ekaḥ dvau bahavaḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 38.1, 1.5 asarvavibhaktiḥ iti kim aupagavaḥ aupagavau aupagavāḥ //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 43.1, 1.6 suṭ iti kim rājñaḥ paśya /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 43.1, 1.7 anapuṃsakasya iti kim sāmanī vemanī //