Occurrences

Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Chāndogyopaniṣad
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Agnipurāṇa
Amaruśataka
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyādarśa
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nyāyabhāṣya
Nāṭyaśāstra
Pañcārthabhāṣya
Saṃvitsiddhi
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Yogasūtrabhāṣya
Śatakatraya
Śivasūtra
Acintyastava
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Mukundamālā
Mātṛkābhedatantra
Nāṭyaśāstravivṛti
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Smaradīpikā
Tantrasāra
Tantrāloka
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Caurapañcaśikā
Haṭhayogapradīpikā
Kokilasaṃdeśa
Saddharmapuṇḍarīkasūtra
Sātvatatantra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 39, 11.0 prāṇo vai jātavedāḥ sa hi jātānāṃ veda yāvatāṃ vai sa jātānāṃ veda te bhavanti yeṣām u na veda kim u te syur yo vā ājya ātmasaṃskṛtiṃ veda tat suviditam //
AB, 3, 3, 2.0 kiṃ sa yajamānasya pāpabhadram ādriyeteti ha smāha yo 'sya hotā syād ity atraivainaṃ yathā kāmayeta tathā kuryāt //
AB, 3, 7, 8.0 kiṃ sa yajamānasya pāpabhadram ādriyeteti ha smāha yo 'sya hotā syād ity atraivainaṃ yathā kāmayeta tathā kuryāt //
AB, 5, 13, 11.0 kim u śreṣṭhaḥ kiṃ yaviṣṭho na ājagann upa no vājā adhvaram ṛbhukṣā ity ārbhavaṃ nārāśaṃsaṃ trivat ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 13, 11.0 kim u śreṣṭhaḥ kiṃ yaviṣṭho na ājagann upa no vājā adhvaram ṛbhukṣā ity ārbhavaṃ nārāśaṃsaṃ trivat ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
Aitareyopaniṣad
AU, 1, 3, 13.1 sa jāto bhūtāny abhivyaikṣat kim ihānyaṃ vāvadiṣad iti /
Atharvaprāyaścittāni
AVPr, 4, 2, 5.0 puroḍāśaś ced adhiśrita udvijed utpated vā tam udvāsya barhiṣy āsādayet kim utpatasi kim utproṣṭhāḥ śāntaḥ śānter ihāgahi //
AVPr, 4, 2, 5.0 puroḍāśaś ced adhiśrita udvijed utpated vā tam udvāsya barhiṣy āsādayet kim utpatasi kim utproṣṭhāḥ śāntaḥ śānter ihāgahi //
Atharvaveda (Paippalāda)
AVP, 1, 44, 2.1 iṣīkādanta durlabha kiṃ me sakhāyam ātudaḥ /
Atharvaveda (Śaunaka)
AVŚ, 6, 45, 1.1 paro 'pehi manaspāpa kim aśastāni śaṃsasi /
AVŚ, 8, 4, 14.2 kim asmabhyaṃ jātavedo hṛṇīṣe droghavācas te nirṛthaṃ sacantām //
AVŚ, 10, 7, 37.2 kim āpaḥ satyaṃ prepsantīr nelayanti kadācana //
AVŚ, 15, 3, 1.0 sa saṃvatsaram ūrdhvo 'tiṣṭhat taṃ devā abruvan vrātya kiṃ nu tiṣṭhasīti //
AVŚ, 18, 1, 33.1 kiṃ svin no rājā jagṛhe kad asyāti vrataṃ cakṛmā ko vi veda /
AVŚ, 18, 3, 41.1 devebhyaḥ kam avṛṇīta mṛtyuṃ prajāyai kim amṛtaṃ nāvṛṇīta /
Chāndogyopaniṣad
ChU, 3, 16, 7.2 sa kiṃ ma etad upatapasi yo 'ham anena na preṣyām iti /
ChU, 4, 10, 3.3 kiṃnu na aśnāsi iti /
ChU, 5, 3, 4.1 athānu kim anu śiṣṭo 'vocathā yo hīmāni na vidyāt /
Gopathabrāhmaṇa
GB, 1, 1, 25, 8.0 kiṃ caitad brahmā brahma sampadyate //
GB, 1, 3, 8, 7.0 taṃ ha papraccha kim eṣa gautamasya putra iti //
GB, 1, 3, 20, 11.0 sa hovāca kiṃ nu tūṣṇīm ādhve //
GB, 1, 5, 23, 4.2 ke svid devā haviṣmantaḥ kiṃ svij jigāti sumnayuḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 38, 2.2 taṃ hocuḥ kim upodyamāno nitarām agāsīr iti //
Jaiminīyabrāhmaṇa
JB, 1, 20, 1.0 kiṃ nu vidvān pravasaty agnihotrī gṛhebhyaḥ kathā tad asya kāvyaṃ kathā saṃtato 'gnibhir iti //
JB, 1, 83, 12.0 atha kiṃ yo daivyaṃ vājinam aśāntam asaṃmṛṣṭam ārohāt //
JB, 1, 84, 6.0 atha kiṃ yo daivyāya kṣetrapataye 'procyāvasyāt //
JB, 1, 89, 7.0 kapivano ha smāha bhauvāyanaḥ kiṃ te yajñaṃ gacchanti ye devasomasyābhakṣayitvā pra vā sarpanti pra vā dhāvayantīti //
JB, 1, 134, 5.0 te ātmānam eva paryaikṣetāṃ kiṃ nu nāv idaṃ krūram ivātmano yasmād bhīṣā prajāḥ paśava udavepiṣateti //
JB, 1, 141, 18.0 atha kiṃ pratiyajñaṃ yajamānam apinayantīti //
JB, 1, 228, 6.0 svavṛjaṃ hi tvām aham indra śuśravānānudaṃ vṛṣabha radhracodanaṃ pra muñcasva pari kutsād ihā gahi kim u tvāvān muṣkayor baddha āsata iti //
JB, 1, 313, 5.0 tad yad vai kiṃ ca prāṇī jīyate tasmin sarvasminn apitvī bhavati ya evaṃ veda //
JB, 3, 121, 5.0 so 'bravīccharyāto mānavaḥ kim ihābhitaḥ kiṃcid adrāṣṭa yata idam ittham abhūd iti //
Kauṣītakibrāhmaṇa
KauṣB, 8, 10, 13.0 kim u devatām anāvāhya jayed iti //
Kaṭhopaniṣad
KaṭhUp, 5, 14.2 kathaṃ nu tad vijānīyāṃ kim u bhāti vibhāti vā //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 5, 46.0 kim u sa yajñena yajeta yo gām iva yajñaṃ na duhīta //
Pañcaviṃśabrāhmaṇa
PB, 5, 6, 9.0 kule kule 'nnaṃ kriyate tad yat pṛccheyuḥ kim idaṃ kurvantītīme yajamānā annam atsyantīti brūyuḥ //
PB, 9, 2, 22.0 kutsaś ca luśaś cendraṃ vyahvayetāṃ sa indraḥ kutsam upāvartata taṃ śatena vārdhrībhir āṇḍayor abadhnāt taṃ luśo 'bhyavadat pramucyasva pari kutsād ihāgahi kim u tvāvān āṇḍayor baddha āsātā iti tāḥ saṃchidya prādravat sa etat kutsaḥ sāmāpaśyat tenainam anvavadat sa upāvartata //
Taittirīyasaṃhitā
TS, 1, 6, 7, 19.0 manuṣyā in nvā upastīrṇam icchanti kim u devā yeṣāṃ navāvasānam //
TS, 2, 2, 4, 7.5 agnaye jyotiṣmate puroḍāśam aṣṭākapālaṃ nirvaped yasyāgnir uddhṛto 'hute 'gnihotra udvāyed apara ādīpyānūddhṛtya ity āhus tat tathā na kāryaṃ yad bhāgadheyam abhi pūrva uddhriyate kim aparo 'bhy ut //
TS, 6, 4, 5, 25.0 kimpavitra upāṃśur iti //
Taittirīyopaniṣad
TU, 2, 9, 1.4 kimahaṃ sādhu nākaravam /
TU, 2, 9, 1.5 kimahaṃ pāpamakaravamiti /
Śatapathabrāhmaṇa
ŚBM, 1, 2, 3, 3.2 upaivema eno gacchantu ye 'sya vadhyasyāvediṣuriti kimiti yajña evaiṣu mṛṣṭām iti tadeṣvetad yajño mṛṣṭe yad ebhyaḥ pātrīnirṇejanam aṅgulipraṇejanaṃ ninayanti //
ŚBM, 5, 5, 5, 15.2 yaṃ nvevaikayarcā bhiṣajyed ekena yajuṣaikena sāmnā taṃ nvevāgadaṃ kuryāt kim u yaṃ trayeṇa vedena tasmād u hainayāpi bhiṣajyet //
ŚBM, 6, 1, 3, 9.2 kumāra kiṃ rodiṣi yacchramāttapaso 'dhi jāto 'sīti so 'bravīd anapahatapāpmā vā asmy ahitanāmā nāma me dhehīti tasmātputrasya jātasya nāma kuryāt pāpmānamevāsya tad apahantyapi dvitīyamapi tṛtīyam abhipūrvam evāsya tat pāpmānam apahanti //
ŚBM, 10, 4, 3, 21.2 kim anyatropahitā iha saṃpaśyemeti /
ŚBM, 10, 4, 3, 22.4 kim u taṃ saṃpaśyann itarā na saṃpaśyet /
ŚBM, 13, 4, 4, 1.0 saṃvatsare paryavete dīkṣā prājāpatyam ālabhyotsīdantīṣṭayaḥ purohitasyāgniṣu yajetety u haika āhuḥ kim u dīkṣito yajeta dvādaśa dīkṣā dvādaśopasadas tisraḥ sutyās tat triṇavam abhisaṃpadyate vajro vai triṇavaḥ kṣatram aśvaḥ kṣatraṃ rājanyo vajreṇa khalu vai kṣatraṃ spṛtaṃ tad vajreṇaiva kṣatraṃ spṛṇoti //
ŚBM, 13, 5, 3, 5.0 nānaiva careyuḥ itīndrotaḥ śaunakaḥ kimuta tvareraṃs tad evainān yathādevatam prīṇātīty etad aha teṣām vaco 'nyā tvevāta sthitiḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 18, 12.0 kim u śreṣṭhaḥ kiṃ yaviṣṭho na ājagan ityārbhavam //
ŚāṅkhĀ, 2, 18, 12.0 kim u śreṣṭhaḥ kiṃ yaviṣṭho na ājagan ityārbhavam //
Ṛgveda
ṚV, 1, 118, 3.2 kim aṅga vām praty avartiṃ gamiṣṭhāhur viprāso aśvinā purājāḥ //
ṚV, 1, 122, 13.2 kim iṣṭāśva iṣṭaraśmir eta īśānāsas taruṣa ṛñjate nṝn //
ṚV, 1, 161, 1.1 kim u śreṣṭhaḥ kiṃ yaviṣṭho na ājagan kim īyate dūtyaṃ kad yad ūcima /
ṚV, 1, 161, 1.1 kim u śreṣṭhaḥ kiṃ yaviṣṭho na ājagan kim īyate dūtyaṃ kad yad ūcima /
ṚV, 1, 170, 2.1 kiṃ na indra jighāṃsasi bhrātaro marutas tava /
ṚV, 1, 170, 3.1 kiṃ no bhrātar agastya sakhā sann ati manyase /
ṚV, 3, 58, 3.2 kim aṅga vām praty avartiṃ gamiṣṭhāhur viprāso aśvinā purājāḥ //
ṚV, 4, 18, 4.1 kiṃ sa ṛdhak kṛṇavad yaṃ sahasram māso jabhāra śaradaś ca pūrvīḥ /
ṚV, 4, 21, 9.2 kā te niṣattiḥ kim u no mamatsi kiṃ nod ud u harṣase dātavā u //
ṚV, 4, 21, 9.2 kā te niṣattiḥ kim u no mamatsi kiṃ nod ud u harṣase dātavā u //
ṚV, 4, 23, 6.1 kim ād amatraṃ sakhyaṃ sakhibhyaḥ kadā nu te bhrātram pra bravāma /
ṚV, 4, 30, 7.1 kim ād utāsi vṛtrahan maghavan manyumattamaḥ /
ṚV, 5, 32, 12.2 kiṃ te brahmāṇo gṛhate sakhāyo ye tvāyā nidadhuḥ kāmam indra //
ṚV, 6, 44, 10.2 nakir āpir dadṛśe martyatrā kim aṅga radhracodanaṃ tvāhuḥ //
ṚV, 6, 52, 3.1 kim aṅga tvā brahmaṇaḥ soma gopāṃ kim aṅga tvāhur abhiśastipāṃ naḥ /
ṚV, 6, 52, 3.1 kim aṅga tvā brahmaṇaḥ soma gopāṃ kim aṅga tvāhur abhiśastipāṃ naḥ /
ṚV, 6, 52, 3.2 kim aṅga naḥ paśyasi nidyamānān brahmadviṣe tapuṣiṃ hetim asya //
ṚV, 7, 55, 3.2 stotṝn indrasya rāyasi kim asmān ducchunāyase ni ṣu svapa //
ṚV, 7, 55, 4.2 stotṝn indrasya rāyasi kim asmān ducchunāyase ni ṣu svapa //
ṚV, 7, 86, 2.2 kim me havyam ahṛṇāno juṣeta kadā mṛᄆīkaṃ sumanā abhi khyam //
ṚV, 7, 104, 14.2 kim asmabhyaṃ jātavedo hṛṇīṣe droghavācas te nirṛthaṃ sacantām //
ṚV, 8, 21, 6.1 acchā ca tvainā namasā vadāmasi kim muhuś cid vi dīdhayaḥ /
ṚV, 8, 73, 11.1 kim idaṃ vām purāṇavaj jarator iva śasyate /
ṚV, 8, 80, 3.1 kim aṅga radhracodanaḥ sunvānasyāvited asi /
ṚV, 8, 80, 5.1 hanto nu kim āsase prathamaṃ no rathaṃ kṛdhi /
ṚV, 10, 12, 5.1 kiṃ svin no rājā jagṛhe kad asyāti vrataṃ cakṛmā ko vi veda /
ṚV, 10, 38, 5.2 pra muñcasva pari kutsād ihā gahi kim u tvāvān muṣkayor baddha āsate //
ṚV, 10, 42, 3.1 kim aṅga tvā maghavan bhojam āhuḥ śiśīhi mā śiśayaṃ tvā śṛṇomi /
ṚV, 10, 48, 7.2 khale na parṣān prati hanmi bhūri kim mā nindanti śatravo 'nindrāḥ //
ṚV, 10, 86, 8.1 kiṃ subāho svaṅgure pṛthuṣṭo pṛthujāghane /
ṚV, 10, 86, 8.2 kiṃ śūrapatni nas tvam abhy amīṣi vṛṣākapiṃ viśvasmād indra uttaraḥ //
Arthaśāstra
ArthaŚ, 1, 4, 12.1 duṣpraṇītaḥ kāmakrodhābhyām avajñānād vā vānaprasthaparivrājakān api kopayati kimaṅga punar gṛhasthān //
ArthaŚ, 1, 16, 15.1 teṣām antāvasāyino 'pyavadhyāḥ kim aṅga punar brāhmaṇāḥ //
ArthaŚ, 1, 16, 29.1 kāryasyāsiddhāv uparudhyamānastarkayet kiṃ bhartur me vyasanam āsannaṃ paśyan svaṃ vā vyasanaṃ pratikartukāmaḥ pārṣṇigrāham āsāram antaḥkopam āṭavikaṃ vā samutthāpayitukāmaḥ mitram ākrandaṃ vā vyāghātayitukāmaḥ svaṃ vā parato vigraham antaḥkopam āṭavikaṃ vā pratikartukāmaḥ saṃsiddhaṃ vā me bhartur yātrākālam abhihantukāmaḥ sasyapaṇyakupyasaṃgrahaṃ durgakarma balasamuddhānaṃ vā kartukāmaḥ svasainyānāṃ vā vyāyāmasya deśakālāvākāṅkṣamāṇaḥ paribhavapramādābhyāṃ vā saṃsargānubandhārthī vā mām uparuṇaddhi iti //
ArthaŚ, 4, 6, 11.1 catuṣpadadvipadānām api hi rūpaliṅgasāmānyaṃ bhavati kim aṅga punar ekayonidravyakartṛprasūtānāṃ kupyābharaṇabhāṇḍānām iti //
Avadānaśataka
AvŚat, 1, 5.5 teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti /
AvŚat, 2, 6.5 teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti /
AvŚat, 4, 7.5 teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti /
AvŚat, 6, 7.4 teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti /
AvŚat, 7, 3.2 tīrthikopāsakena ca dṛṣṭaḥ pṛṣṭaś ca kim idaṃ padmaṃ vikrīṇīṣe sa kathayati āmeti /
AvŚat, 7, 8.5 teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti /
AvŚat, 8, 5.5 teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti /
AvŚat, 9, 7.5 teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti /
AvŚat, 10, 6.5 teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti /
AvŚat, 15, 5.10 bhagavān āha asti te mahārāja vijite kaścid vihāro yatrāgantukā gamikāś ca bhikṣavo vāsaṃ kalpayiṣyantīti rājovāca nāsti bhagavan kiṃ tarhi tiṣṭhatu bhagavān ahaṃ vihāraṃ kārayiṣyāmi yatrāgantukā gamikāś ca bhikṣavo vāsaṃ kalpayiṣyantīti /
AvŚat, 17, 6.5 teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti /
AvŚat, 20, 2.5 teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti /
AvŚat, 22, 2.5 teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti /
AvŚat, 23, 4.5 teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti /
Aṣṭasāhasrikā
ASāh, 1, 3.1 atha khalvāyuṣmataḥ śāriputrasyaitadabhavat kimayamāyuṣmān subhūtiḥ sthavira ātmīyena svakena prajñāpratibhānabalādhānena svakena prajñāpratibhānabalādhiṣṭhānena bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāmupadekṣyati utāho buddhānubhāveneti /
ASāh, 1, 9.1 punaraparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā prajñāpāramitāṃ bhāvayatā evam upaparīkṣitavyam evam upanidhyātavyam katamaiṣā prajñāpāramitā kasya caiṣā prajñāpāramitā kiṃ yo dharmo na vidyate nopalabhyate sā prajñāpāramiteti sacedevam upaparīkṣamāṇaḥ evamupanidhyāyan nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasam na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate avirahito bodhisattvo mahāsattvaḥ prajñāpāramitayā veditavyaḥ //
ASāh, 1, 20.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yo bhagavan evaṃ paripṛcchet kimayaṃ māyāpuruṣāḥ sarvajñatāyāṃ śikṣiṣyate sarvajñatāyā āsannībhaviṣyati sarvajñatāyāṃ niryāsyatīti tasya bhagavan evaṃ paripṛcchataḥ kathaṃ nirdeṣṭavyaṃ syāt evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat tena hi subhūte tvāmevātra pratiprakṣyāmi /
ASāh, 1, 34.2 yadi ca āyuṣman subhūte bodhisattvo 'pyanutpādaḥ kiṃ bodhisattvo duṣkaracārikāṃ carati yāni vā tāni sattvānāṃ kṛtaśo duḥkhānyutsahate pratyanubhavitum evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat nāhamāyuṣman śāriputra icchāmi bodhisattvaṃ mahāsattvaṃ duṣkaracārikāṃ carantam nāpi sa bodhisattvo mahāsattvo yo duṣkarasaṃjñayā carati /
ASāh, 1, 35.1 śāriputra āha kiṃ punarāyuṣman subhūte bodhisattva evānutpādaḥ utāho bodhisattvadharmā apyanutpādaḥ subhūtirāha bodhisattvadharmā api āyuṣman śāriputra anutpādaḥ śāriputra āha kiṃ punarāyuṣman subhūte bodhisattvadharmā evānutpādaḥ utāho sarvajñatāpyanutpādaḥ subhūtirāha sarvajñatāpyāyuṣman śāriputra anutpādaḥ /
ASāh, 1, 35.1 śāriputra āha kiṃ punarāyuṣman subhūte bodhisattva evānutpādaḥ utāho bodhisattvadharmā apyanutpādaḥ subhūtirāha bodhisattvadharmā api āyuṣman śāriputra anutpādaḥ śāriputra āha kiṃ punarāyuṣman subhūte bodhisattvadharmā evānutpādaḥ utāho sarvajñatāpyanutpādaḥ subhūtirāha sarvajñatāpyāyuṣman śāriputra anutpādaḥ /
ASāh, 1, 35.2 āha kiṃ punarāyuṣman subhūte sarvajñataivānutpādaḥ utāho sarvajñatādharmā apyanutpādaḥ āha sarvajñatādharmā apyāyuṣman śāriputra anutpādaḥ /
ASāh, 1, 35.3 āha kiṃ punarāyuṣman subhūte sarvajñatādharmā evānutpādaḥ utāho pṛthagjano 'pyanutpādaḥ āha pṛthagjano 'pyāyuṣman śāriputra anutpādaḥ /
ASāh, 1, 35.4 āha kiṃ punarāyuṣman subhūte pṛthagjana evānutpādaḥ utāho pṛthagjanadharmā apyanutpādaḥ āha pṛthagjanadharmā apyāyuṣman śāriputra anutpādaḥ /
ASāh, 1, 35.8 āha kiṃ punarāyuṣman subhūte anutpannena dharmeṇa anutpannā prāptiḥ prāpyate utāho utpannena dharmeṇa anutpannā prāptiḥ prāpyate āha kiṃ punarāyuṣman śāriputra anutpanno dharma utpannaḥ utāho anutpanna eva dharmo 'nutpannaḥ āha kiṃ punarāyuṣman subhūte utpāda eva dharmo 'nutpādaḥ utāho anutpādo dharma utpādaḥ āha utpādo dharmo 'nutpādo dharma ityāyuṣman śāriputra na pratibhāti jalpitum /
ASāh, 1, 35.8 āha kiṃ punarāyuṣman subhūte anutpannena dharmeṇa anutpannā prāptiḥ prāpyate utāho utpannena dharmeṇa anutpannā prāptiḥ prāpyate āha kiṃ punarāyuṣman śāriputra anutpanno dharma utpannaḥ utāho anutpanna eva dharmo 'nutpannaḥ āha kiṃ punarāyuṣman subhūte utpāda eva dharmo 'nutpādaḥ utāho anutpādo dharma utpādaḥ āha utpādo dharmo 'nutpādo dharma ityāyuṣman śāriputra na pratibhāti jalpitum /
ASāh, 1, 35.8 āha kiṃ punarāyuṣman subhūte anutpannena dharmeṇa anutpannā prāptiḥ prāpyate utāho utpannena dharmeṇa anutpannā prāptiḥ prāpyate āha kiṃ punarāyuṣman śāriputra anutpanno dharma utpannaḥ utāho anutpanna eva dharmo 'nutpannaḥ āha kiṃ punarāyuṣman subhūte utpāda eva dharmo 'nutpādaḥ utāho anutpādo dharma utpādaḥ āha utpādo dharmo 'nutpādo dharma ityāyuṣman śāriputra na pratibhāti jalpitum /
ASāh, 2, 10.1 atha khalu te devaputrā āyuṣmantaṃ subhūtimetadavocan kiṃ punarārya subhūte māyopamāste sattvā na te māyā evamukte āyuṣmān subhūtistān devaputrānetadavocat māyopamāste devaputrāḥ sattvāḥ /
ASāh, 2, 10.12 atha khalu devaputrā āyuṣmantaṃ subhūtimetadavocan samyaksaṃbuddho 'pyārya subhūte māyopamaḥ svapnopama iti vadasi samyaksaṃbuddhatvam api māyopamaṃ svapnopamamiti vadasi subhūtirāha nirvāṇam api devaputrā māyopamaṃ svapnopamamiti vadāmi kiṃ punaranyaṃ dharmam /
ASāh, 3, 6.1 atha khalu śakro devānāmindro bhagavantametadavocat āścaryaṃ bhagavan yadimāṃ prajñāpāramitāmudgṛhṇan dhārayan vācayan paryavāpnuvan pravartayan sa kulaputro vā kuladuhitā vā imān yato dṛṣṭadhārmikān guṇān pratilabhate parigṛhṇāti kiṃ punarbhagavan prajñāpāramitāyām udgṛhītāyāṃ sarvāḥ ṣaṭ pāramitā udgṛhītā bhavanti evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 4, 2.1 atha khalvāyuṣmānānandaḥ śakraṃ devānāmindrametadavocat kiṃ punaḥ kauśika devaloka eva tāni maṇiratnāni santi uta jāmbūdvīpakānām api manuṣyāṇāṃ tāni maṇiratnāni santi śakra āha deveṣvāryānanda tāni maṇiratnāni santi /
ASāh, 4, 6.1 atha khalu śakro devānāmindro bhagavantametadavocat kiṃ bhagavan prajñāpāramitāyāmeva bodhisattvo mahāsattvaścarati nānyāsu pāramitāsu bhagavānāha sarvāsu kauśika ṣaṭsu pāramitāsu bodhisattvo mahāsattvaścarati /
ASāh, 5, 1.9 katarastayordvayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet kiṃ yaḥ svayaṃ ca pūjayet parebhyaś ca vistareṇa saṃprakāśayeddadyāt saṃvibhajet kiṃ vā yaḥ svayameva pratyātmaṃ pūjayet śakra āha yo bhagavan kulaputro vā kuladuhitā vā svayaṃ ca tathāgataśarīraṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet parebhyaś ca vistareṇa saṃprakāśayeddadyātsaṃvibhajet vaistārikī pūjā bhaviṣyatīti sattvānāṃ cānukampāmupādāya ayam evānayor dvayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavati /
ASāh, 5, 1.9 katarastayordvayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet kiṃ yaḥ svayaṃ ca pūjayet parebhyaś ca vistareṇa saṃprakāśayeddadyāt saṃvibhajet kiṃ vā yaḥ svayameva pratyātmaṃ pūjayet śakra āha yo bhagavan kulaputro vā kuladuhitā vā svayaṃ ca tathāgataśarīraṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet parebhyaś ca vistareṇa saṃprakāśayeddadyātsaṃvibhajet vaistārikī pūjā bhaviṣyatīti sattvānāṃ cānukampāmupādāya ayam evānayor dvayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavati /
ASāh, 7, 5.1 atha khalu śakro devānāmindro bhagavantametadavocat kimiyaṃ bhagavan prajñāpāramitā sarvajñatām api nārpayati bhagavānāha yatkauśika evaṃ vadasi kimiyaṃ prajñāpāramitā sarvajñatām api nārpayatīti na yathopalambhastathā arpayati na yathā nāma tathārpayati na yathābhisaṃskārastathārpayati /
ASāh, 7, 5.1 atha khalu śakro devānāmindro bhagavantametadavocat kimiyaṃ bhagavan prajñāpāramitā sarvajñatām api nārpayati bhagavānāha yatkauśika evaṃ vadasi kimiyaṃ prajñāpāramitā sarvajñatām api nārpayatīti na yathopalambhastathā arpayati na yathā nāma tathārpayati na yathābhisaṃskārastathārpayati /
ASāh, 7, 7.9 kiṃ punarevaṃ saṃjānānaḥ evamahaṃ sarvajñajñānasamanvāgataḥ sattvebhyo dharmaṃ deśayiṣyāmi evamimān sattvān parinirvāpayiṣyāmīti /
ASāh, 11, 1.50 tatkiṃ manyase subhūte api nu sa paṇḍitajātīyaḥ puruṣo bhavet subhūtirāha no hīdaṃ bhagavan /
ASāh, 12, 1.9 ye 'pi te 'nyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā etarhi tiṣṭhanti dhriyante yāpayanti bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca sarvasattvānāṃ cānukampakā anukampāmupādāya te 'pi sarve imāṃ prajñāpāramitāṃ samanvāharanti autsukyamāpadyante kimitīyaṃ prajñāpāramitā cirasthitikā bhavet kimityasyāḥ prajñāpāramitāyā nāma avinaṣṭaṃ bhavet kimityasyāḥ prajñāpāramitāyā bhāṣyamāṇāyā likhyamānāyāḥ śikṣyamāṇāyā māraḥ pāpīyān mārakāyikā vā devatā antarāyaṃ na kuryuriti /
ASāh, 12, 1.9 ye 'pi te 'nyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā etarhi tiṣṭhanti dhriyante yāpayanti bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca sarvasattvānāṃ cānukampakā anukampāmupādāya te 'pi sarve imāṃ prajñāpāramitāṃ samanvāharanti autsukyamāpadyante kimitīyaṃ prajñāpāramitā cirasthitikā bhavet kimityasyāḥ prajñāpāramitāyā nāma avinaṣṭaṃ bhavet kimityasyāḥ prajñāpāramitāyā bhāṣyamāṇāyā likhyamānāyāḥ śikṣyamāṇāyā māraḥ pāpīyān mārakāyikā vā devatā antarāyaṃ na kuryuriti /
ASāh, 12, 1.9 ye 'pi te 'nyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā etarhi tiṣṭhanti dhriyante yāpayanti bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca sarvasattvānāṃ cānukampakā anukampāmupādāya te 'pi sarve imāṃ prajñāpāramitāṃ samanvāharanti autsukyamāpadyante kimitīyaṃ prajñāpāramitā cirasthitikā bhavet kimityasyāḥ prajñāpāramitāyā nāma avinaṣṭaṃ bhavet kimityasyāḥ prajñāpāramitāyā bhāṣyamāṇāyā likhyamānāyāḥ śikṣyamāṇāyā māraḥ pāpīyān mārakāyikā vā devatā antarāyaṃ na kuryuriti /
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 2, 21.0 divāvibhāniśāprabhābhāskārāntānantādibahunāndīkiṃlipilibibalibhaktikartṛcitrakṣetrasaṅkhyājaṅghābāhvaharyattaddhanuraruṣṣu //
Aṣṭādhyāyī, 3, 3, 146.0 kiṃkilāstyartheṣu lṛṭ //
Buddhacarita
BCar, 3, 28.2 bhrūsaṃvṛtākṣaḥ śithilānatāṅgaḥ kiṃ vikriyaiṣā prakṛtiryadṛcchā //
BCar, 3, 32.2 kimeṣa doṣo bhavitā mamāpītyasmai tataḥ sārathirabhyuvāca //
BCar, 3, 58.2 kiṃ kevalo 'syaiva janasya dharmaḥ sarvaprajānāmayamīdṛśo 'ntaḥ //
BCar, 4, 12.2 strīṇāmeva ca śaktāḥ stha saṃrāge kiṃ punarnṛṇām //
BCar, 4, 21.2 lalitaṃ pūrvavayasaṃ kiṃ punarnṛpateḥ sutam //
BCar, 4, 56.1 kiṃ tvimā nāvagacchanti capalaṃ yauvanaṃ striyaḥ /
BCar, 4, 59.2 svasthastiṣṭhenniṣīdedvā śayed vā kiṃ punarhaset //
BCar, 4, 71.1 kiṃ vā dākṣiṇyamātreṇa bhāvenāstu parigrahaḥ /
BCar, 4, 94.2 kiṃ hi vañcayitavyaṃ syājjātarāgasya cetasaḥ //
BCar, 6, 27.2 ayomaye 'pi hṛdaye kiṃ punaḥ snehaviklave //
BCar, 6, 49.2 anyenānyasya viśleṣaḥ kiṃ punarna bhaviṣyati //
BCar, 8, 39.1 yadā samarthaḥ khalu soḍhumāgatāniṣuprahārānapi kiṃ punaḥ kaśāḥ /
BCar, 9, 75.1 adṛṣṭatattvasya sato 'pi kiṃ tu me śubhāśubhe saṃśayite śubhe matiḥ /
BCar, 10, 31.2 māndhātṛvaj jetum imau hi yogyau lokānapi trīniha kiṃ punargām //
BCar, 11, 9.2 āśāsyamānā api mohayanti cittaṃ nṛṇāṃ kiṃ punarātmasaṃsthāḥ //
BCar, 11, 10.1 kāmābhibhūtā hi na yānti śarma tripiṣṭape kiṃ bata martyaloke /
BCar, 11, 18.2 cintāpi teṣāmaśivā vadhāya sadvṛttināṃ kiṃ punaravratānām //
BCar, 11, 46.2 athāpi viśrambhamupaiti neha kiṃ nāma saukhyaṃ cakitasya rājñaḥ //
BCar, 11, 57.2 neccheyamāptuṃ tridive 'pi rājyaṃ nirāmayaṃ kiṃ bata mānuṣeṣu //
BCar, 11, 67.2 tadapyaniṣṭaṃ saghṛṇasya dhīmato bhavāntare kiṃ bata yanna dṛśyate //
BCar, 12, 81.1 athājña iti siddho vaḥ kalpitena kimātmanā /
BCar, 13, 12.2 sa cābhavacchantanurasvatantraḥ kṣīṇe yuge kiṃ bata durbalo 'nyaḥ //
BCar, 13, 16.2 na cintayatyeṣa tameva bāṇaṃ kiṃ syādacitto na śaraḥ sa eṣaḥ //
BCar, 14, 18.2 āsvādaḥ sa kimeteṣāṃ karoti sukhamaṇvapi //
Carakasaṃhitā
Ca, Śār., 1, 4.1 kim ajño jñaḥ sa nityaḥ kiṃ kim anityo nidarśitaḥ /
Ca, Śār., 1, 4.1 kim ajño jñaḥ sa nityaḥ kiṃ kim anityo nidarśitaḥ /
Ca, Śār., 1, 4.1 kim ajño jñaḥ sa nityaḥ kiṃ kim anityo nidarśitaḥ /
Ca, Śār., 1, 7.2 sarvāḥ sarvagatatvāc ca vedanāḥ kiṃ na vetti saḥ //
Lalitavistara
LalVis, 7, 41.17 mamāntikāt khalvapyānanda pūrvaṃ bodhisattvacaryāmeva tāvaccarato ye kecidbhayārditāḥ sattvā āgatya abhayaṃ pratiyācante sma tebhyo 'haṃ sattvebhyo 'bhayaṃ dattavān kimaṅga punaretarhyanuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ /
LalVis, 7, 86.1 tato rājā śuddhodanaḥ sarvaṃ śākyagaṇaṃ saṃnipātyaivaṃ mīmāṃsate sma kiṃ nu khalvayaṃ kumāro rājā bhaviṣyati cakravartī āhosvid abhiniṣkramiṣyati pravrajyāyai /
LalVis, 12, 37.7 yadāpi mayoktaṃ kasmācchākyakumārāḥ kumārasyopasthānāya nāgacchantīti tadāpyahamabhihitaḥ kiṃ vayaṃ maṇḍakasyopasthānaṃ kariṣyāma iti /
LalVis, 12, 38.3 upasaṃkramyaivamāha deva kimidaṃ dīnamanāstiṣṭhasi /
LalVis, 12, 60.16 tatra ko yuṣmākaṃ yojanapiṇḍaṃ prajānāti kiyanti tāni paramāṇurajāṃsi bhavanti arjuno 'vocad ahameva tāvatkumāra saṃmohamāpannaḥ kimaṅga punarye cānye 'lpabuddhayaḥ /
LalVis, 12, 99.2 guptendriyā sunibhṛtāśca manaḥprasannāḥ kiṃ tādṛśāna vadanaṃ pratichādayitvā //
LalVis, 12, 101.2 ādityacandrasadṛśā vivṛtaprakāśā kiṃ tādṛśāna vadanaṃ pratichādayitvā //
LalVis, 12, 103.2 yatha mahya śīlaguṇasaṃvaru apramādo vadanāvaguṇṭhanamataḥ prakaromi kiṃ me //
LalVis, 14, 10.1 kiṃ sārathe puruṣa durbala alpasthāmo ucchuṣkamāṃsarudhiratvacasnāyunaddhaḥ /
Mahābhārata
MBh, 1, 3, 3.2 kiṃ rodiṣi /
MBh, 1, 133, 9.2 adharmam akhilaṃ kiṃ nu bhīṣmo 'yam anumanyate /
MBh, 1, 140, 17.2 na bibheṣi hiḍimbe kiṃ matkopād vipramohitā //
MBh, 2, 19, 41.1 caityakaṃ ca gireḥ śṛṅgaṃ bhittvā kim iva sadma naḥ /
MBh, 2, 20, 7.2 tad āgaḥ krūram utpādya manyase kiṃ tvanāgasam //
MBh, 2, 22, 9.1 kiṃ nu sviddhimavān bhinnaḥ kiṃ nu svid dīryate mahī /
MBh, 2, 22, 9.1 kiṃ nu sviddhimavān bhinnaḥ kiṃ nu svid dīryate mahī /
MBh, 2, 46, 14.2 bhrātṛjyeṣṭhaḥ sthito rājye vindase kiṃ na śobhanam //
MBh, 2, 50, 10.3 svārthe kiṃ nāvadhānaṃ te utāho dveṣṭi māṃ bhavān //
MBh, 2, 53, 2.3 na ca nītir dhruvā rājan kiṃ tvaṃ dyūtaṃ praśaṃsasi //
MBh, 2, 57, 3.2 bhartṛghnatvānna hi pāpīya āhus tasmāt kṣattaḥ kiṃ na bibheṣi pāpāt //
MBh, 2, 57, 5.2 tadāśritāpatrapā kiṃ na bādhate yad icchasi tvaṃ tad ihādya bhāṣase //
MBh, 2, 60, 7.3 kiṃ nu pūrvaṃ parājaiṣīr ātmānaṃ māṃ nu bhārata /
MBh, 2, 60, 8.4 kiṃ nu pūrvaṃ parājaiṣīr ātmānam atha vāpi mām //
MBh, 2, 63, 7.3 kiṃ vidviṣo vādya māṃ dhārayeyur nādevīstvaṃ yadyanayā narendra //
MBh, 2, 68, 14.1 kiṃ pāṇḍavāṃstvaṃ patitān upāsse moghaḥ śramaḥ ṣaṇḍhatilān upāsya /
MBh, 2, 72, 3.2 pravrājya pāṇḍavān rājyād rājan kim anuśocasi //
MBh, 3, 191, 18.2 kim aham enaṃ na pratyabhijānāmi /
MBh, 3, 228, 14.2 kiṃ punaḥ sa kṛtāstro 'dya na hanyād vo mahārathaḥ //
MBh, 5, 35, 17.1 kiṃ vai sahaiva carato na purā carataḥ saha /
MBh, 5, 35, 17.2 virocanaitat pṛcchāmi kiṃ te sakhyaṃ sudhanvanā //
MBh, 5, 35, 22.2 etat sudhanvan pṛcchāmi durvivaktā sma kiṃ vaset //
MBh, 5, 39, 18.1 kiṃ punar guṇavantaste tvatprasādābhikāṅkṣiṇaḥ /
MBh, 5, 45, 22.2 anyatrānyatra yukteṣu kiṃ sa śocet tataḥ param //
MBh, 5, 48, 36.1 kiṃ cāpyanena tat karma kṛtaṃ pūrvaṃ suduṣkaram /
MBh, 5, 50, 17.2 kiṃ punar mama duṣputraiḥ kliṣṭaḥ saṃprati pāṇḍavaḥ //
MBh, 5, 50, 40.2 anāyudhena vīreṇa nihataḥ kiṃ tato 'dhikam //
MBh, 5, 50, 55.1 kiṃ punar yo 'ham āsaktastatra tatra sahasradhā /
MBh, 5, 53, 11.2 apyarṇavā viśuṣyeyuḥ kiṃ punar māṃsayonayaḥ //
MBh, 5, 56, 38.2 aśaktaḥ samare jetuṃ kiṃ punastāta pāṇḍavāḥ //
MBh, 5, 61, 7.1 evaṃ bruvāṇaṃ tam uvāca bhīṣmaḥ kiṃ katthase kālaparītabuddhe /
MBh, 5, 70, 44.2 teṣām apyavadhaḥ kāryaḥ kiṃ punar ye syur īdṛśāḥ //
MBh, 5, 71, 13.2 vadhyāste sarvalokasya kiṃ punastava bhārata //
MBh, 5, 73, 15.2 paśyasīvāpratīpāni kiṃ tvāṃ bhīr bhīma vindati //
MBh, 5, 74, 14.1 kiṃ mātyavākṣīḥ paruṣair vraṇaṃ sūcyā ivānagha /
MBh, 5, 103, 3.2 bhagavan kim avajñānāt kṣudhāṃ prati bhaye mama /
MBh, 5, 103, 38.2 tathā maharṣe vartāmi kiṃ pralāpaḥ kariṣyati //
MBh, 5, 110, 21.1 kim ahaṃ pūrvam eveha bhavatā nābhicoditaḥ /
MBh, 5, 113, 13.2 kiṃ punaḥ śyāmakarṇānāṃ hayānāṃ dve catuḥśate //
MBh, 5, 117, 15.1 kim iyaṃ pūrvam eveha na dattā mama gālava /
MBh, 5, 125, 3.2 bhavān garhayate nityaṃ kiṃ samīkṣya balābalam //
MBh, 5, 125, 14.2 devair api yudhā jetuṃ śakyāḥ kimuta pāṇḍavaiḥ //
MBh, 5, 131, 36.2 kiṃ nu te mām apaśyantyāḥ pṛthivyā api sarvayā /
MBh, 5, 131, 37.2 kim adyakānāṃ ye lokā dviṣantastān avāpnuyuḥ /
MBh, 5, 132, 17.2 avṛttyāsmān prajahato dṛṣṭvā kiṃ jīvitena te //
MBh, 5, 141, 1.4 jānanmāṃ kiṃ mahābāho saṃmohayitum icchasi //
MBh, 5, 158, 12.1 asamāgamya bhīṣmeṇa saṃyuge kiṃ vikatthase /
MBh, 5, 158, 19.1 kiṃ darduraḥ kūpaśayo yathemāṃ na budhyase rājacamūṃ sametām /
MBh, 5, 158, 21.2 māṃ ca sthitaṃ nāgabalasya madhye yuyutsase manda kim alpabuddhe //
MBh, 5, 158, 23.1 akatthamāno yudhyasva katthase 'rjuna kiṃ bahu /
MBh, 5, 162, 13.1 kiṃ punastvayi durdharṣe senāpatye vyavasthite /
MBh, 5, 173, 3.1 kiṃ nu garhāmyathātmānam atha bhīṣmaṃ durāsadam /
MBh, 5, 174, 4.1 evaṃ gate kiṃ nu śakyaṃ bhadre kartuṃ manīṣibhiḥ /
MBh, 5, 179, 25.1 kiṃ na vai kṣatriyaharo haratulyaparākramaḥ /
MBh, 6, BhaGī 2, 54.3 sthitadhīḥ kiṃ prabhāṣeta kimāsīta vrajeta kim //
MBh, 6, BhaGī 2, 54.3 sthitadhīḥ kiṃ prabhāṣeta kimāsīta vrajeta kim //
MBh, 6, BhaGī 3, 1.3 tatkiṃ karmaṇi ghore māṃ niyojayasi keśava //
MBh, 6, BhaGī 9, 33.1 kiṃ punarbrāhmaṇāḥ puṇyā bhaktā rājarṣayastathā /
MBh, 6, 55, 18.1 ādhāvābhyehi mā gaccha kiṃ bhīto 'si kva yāsyasi /
MBh, 6, 60, 61.1 te tvaradhvaṃ mahāvīryāḥ kiṃ cireṇa prayāmahe /
MBh, 6, 86, 83.1 kiṃ punaḥ pṛthivīśūrair yodhavrātaiḥ samāvṛtaḥ /
MBh, 6, 94, 4.1 kiṃ nu duryodhanaivaṃ māṃ vākśalyair upavidhyasi /
MBh, 7, 10, 45.2 bhīṣmadroṇau hatau śrutvā kiṃ nu jīvāmi saṃjaya //
MBh, 7, 27, 5.1 kiṃ nu saṃśaptakān hanmi svān rakṣāmyahitārditān /
MBh, 7, 38, 17.2 kim aṅga punar evānyo martyaḥ satyaṃ bravīmi vaḥ //
MBh, 7, 49, 9.1 kiṃsvid vayam apetārtham aśliṣṭam asamañjasam /
MBh, 7, 50, 4.1 kiṃ nu me hṛdayaṃ trastaṃ vākyaṃ sajati keśava /
MBh, 7, 50, 51.2 upayāntaṃ ripūn hatvā so 'dya māṃ kiṃ na paśyati //
MBh, 7, 50, 53.2 subhadrā vakṣyate kiṃ mām abhimanyum apaśyatī /
MBh, 7, 50, 56.2 kiṃ nadadhvam adharmajñāḥ pārthe vai dṛśyatāṃ balam //
MBh, 7, 52, 8.1 kim aṅga punar ekena phalgunena jighāṃsatā /
MBh, 7, 63, 15.2 kiṃ punaḥ pāṇḍavāḥ sarve samāśvasihi saindhava //
MBh, 7, 69, 21.1 kiṃ nu paśyasi bāṇaughān krośamātre kirīṭinaḥ /
MBh, 7, 77, 9.2 notsahante raṇe jetuṃ kim utaikaḥ suyodhanaḥ //
MBh, 7, 85, 15.2 abhidrava drutaṃ droṇaṃ kiṃ nu tiṣṭhasi pārṣata /
MBh, 7, 85, 87.2 kiṃ punar dhārtarāṣṭrasya balam etat sudurbalam //
MBh, 7, 100, 1.2 kiṃ tasyāṃ mama senāyāṃ nāsan kecinmahārathāḥ /
MBh, 7, 114, 79.2 gṛhaṃ vā gaccha kaunteya kiṃ te yuddhena bālaka //
MBh, 7, 117, 16.1 kiṃ mṛṣoktena bahunā karmaṇā tu samācara /
MBh, 7, 122, 32.2 kiṃ punar draupadeyābhyāṃ sahitaḥ sātvatarṣabhaḥ //
MBh, 7, 126, 6.1 duryodhana kim evaṃ māṃ vākśarair abhikṛntasi /
MBh, 7, 126, 26.1 tanmā kim abhitapyantaṃ vākśarair abhikṛntasi /
MBh, 7, 131, 58.2 kiṃ tu roṣānvito jantur hanyād ātmānam apyuta //
MBh, 7, 131, 60.1 kim ahaṃ kātaro drauṇe pṛthagjana ivāhave /
MBh, 7, 164, 50.1 kiṃ tiṣṭhata yathā mūḍhāḥ sarve vigatacetasaḥ /
MBh, 7, 165, 90.1 kim iyaṃ dravate senā trastarūpeva bhārata /
MBh, 7, 168, 23.2 hato droṇo mayā yat tat kiṃ māṃ pārtha vigarhase //
MBh, 7, 168, 31.2 jānan dharmārthatattvajñaḥ kim arjuna vigarhase //
MBh, 7, 169, 27.2 kiṃ tadā na nihaṃsyenaṃ bhūtvā puruṣasattamaḥ //
MBh, 7, 170, 27.2 upadeṣṭuṃ samartho 'yaṃ lokasya kimutātmanaḥ //
MBh, 8, 12, 67.1 athārjunaṃ prāha daśārhanāthaḥ pramādyase kiṃ jahi yodham etam /
MBh, 8, 14, 22.1 athābravīd vāsudevaḥ pārthaṃ kiṃ krīḍase 'nagha /
MBh, 8, 23, 18.3 kiṃ punaḥ pāṇḍaveyānāṃ mātiśaṅkīr vaco mama //
MBh, 8, 26, 71.1 bhavatu bhavatu kiṃ vikatthase nanu mama tasya ca yuddham udyatam /
MBh, 8, 27, 20.1 parāsṛjasi mithyā kiṃ kiṃ ca tvaṃ bahu mūḍhavat /
MBh, 8, 27, 20.1 parāsṛjasi mithyā kiṃ kiṃ ca tvaṃ bahu mūḍhavat /
MBh, 8, 27, 54.2 tvaṃ tu nityaṃ guṇair hīnaḥ kiṃ jñāsyasy aguṇo guṇān //
MBh, 8, 27, 68.2 suhṛd bhūtvā ripuḥ kiṃ māṃ kṛṣṇābhyāṃ bhīṣayann asi //
MBh, 8, 27, 101.1 evaṃ vidvañ joṣam āssva trāsāt kiṃ bahu bhāṣase /
MBh, 8, 28, 42.3 vidūrapātāt toyasya kiṃ punaḥ karṇa vāyasaḥ //
MBh, 8, 28, 56.2 virāṭanagare pārtham ekaṃ kiṃ nāvadhīs tadā //
MBh, 8, 46, 39.2 kiṃ pāṇḍavāṃs tvaṃ na jahāsi kṛṣṇe sudurbalān patitān hīnasattvān //
MBh, 8, 49, 2.2 uvāca kim idaṃ pārtha gṛhītaḥ khaḍga ity uta //
MBh, 8, 49, 103.2 vṛddhāvamantuḥ paruṣasya caiva kiṃ te ciraṃ mām anuvṛtya rūkṣam //
MBh, 8, 51, 8.2 trīṃl lokān samam udyuktān kiṃ punaḥ kauravaṃ balam //
MBh, 8, 65, 17.1 sa vīra kiṃ muhyasi nāvadhīyase nadanty ete kuravaḥ samprahṛṣṭāḥ /
MBh, 8, 69, 40.2 tava durmantrite rājann atītaṃ kiṃ nu śocasi //
MBh, 9, 2, 24.3 kiṃ punaḥ sahitā vīrāḥ kṛtavairāśca pāṇḍavaiḥ //
MBh, 9, 2, 51.2 senāpatiṃ praṇetāraṃ kim akurvata māmakāḥ //
MBh, 9, 17, 19.1 kiṃ naḥ samprekṣamāṇānāṃ madrāṇāṃ hanyate balam /
MBh, 9, 23, 21.2 na jāne kāraṇaṃ kiṃ nu yena yuddham avartata //
MBh, 9, 28, 85.1 vinā rājñaḥ praveśād vai kim asi tvam ihāgataḥ /
MBh, 9, 30, 32.1 kva te kṛtāstratā yātā kiṃ ca śeṣe jalāśaye /
MBh, 9, 30, 55.2 tvayeyaṃ pṛthivī rājan kiṃ na dattā tadaiva hi //
MBh, 9, 30, 57.1 kim idānīṃ dadāsi tvaṃ ko hi te cittavibhramaḥ /
MBh, 9, 32, 18.2 yodhayeyaṃ raṇe hṛṣṭaḥ kim utādya suyodhanam //
MBh, 9, 32, 47.1 kiṃ na paśyasi māṃ pāpa gadāyuddhe vyavasthitam /
MBh, 9, 35, 5.3 patitaḥ kiṃ ca saṃtyakto bhrātṛbhyāṃ dvijasattamaḥ //
MBh, 9, 37, 39.2 kiṃ na paśyasi me brahman karācchākarasaṃ srutam /
MBh, 9, 60, 31.2 ācāryo nyāsitaḥ śastraṃ kiṃ tanna viditaṃ mama //
MBh, 10, 5, 24.2 tān evaṃ bhinnamaryādān kiṃ bhavānna vigarhati //
MBh, 10, 5, 29.2 kim ayaṃ syandano yuktaḥ kiṃ ca kāryaṃ cikīrṣitam //
MBh, 10, 12, 34.2 cakreṇa rathināṃ śreṣṭha kiṃ nu tāta yuyutsase //
MBh, 11, 1, 6.1 kiṃ śocasi mahārāja nāsti śoke sahāyatā /
MBh, 11, 2, 2.2 uttiṣṭha rājan kiṃ śeṣe dhārayātmānam ātmanā /
MBh, 11, 2, 4.2 tat kiṃ na yotsyanti hi te kṣatriyāḥ kṣatriyarṣabha //
MBh, 11, 12, 7.1 ātmāparādhād āyastastat kiṃ bhīmaṃ jighāṃsasi /
MBh, 11, 14, 14.2 anyasyāpi na pātavyaṃ rudhiraṃ kiṃ punaḥ svakam /
MBh, 11, 17, 21.2 hīnāṃ hastigavāśvena kiṃ nu jīvāmi mādhava //
MBh, 11, 17, 27.1 kiṃ nu śocati bhartāraṃ putraṃ caiṣā manasvinī /
MBh, 12, 9, 9.2 nāpriyāṇyācariṣyāmi kiṃ punar grāmavāsinām //
MBh, 12, 14, 29.1 kiṃ punaḥ puruṣavyāghrāḥ patayo me nararṣabhāḥ /
MBh, 12, 17, 3.2 tasyāpyudaram evaikaṃ kim idaṃ tvaṃ praśaṃsasi //
MBh, 12, 17, 13.1 nirāmiṣā na śocanti śocasi tvaṃ kim āmiṣam /
MBh, 12, 18, 18.2 bahavaḥ kṛmayaścaiva kiṃ punastvām anarthakam //
MBh, 12, 22, 2.2 jitvā cārīnnaraśreṣṭha tapyate kiṃ bhavān bhṛśam //
MBh, 12, 24, 13.2 kim āgamanam ācakṣva bhagavan kṛtam eva tat //
MBh, 12, 24, 26.2 kiṃ nu nāhaṃ tvayā pūtaḥ pūrvam eva mahādyute /
MBh, 12, 26, 18.1 sa kiṃ śocasi mūḍhaḥ sañ śocyaḥ kim anuśocasi /
MBh, 12, 26, 18.1 sa kiṃ śocasi mūḍhaḥ sañ śocyaḥ kim anuśocasi /
MBh, 12, 28, 40.1 kvāsaṃ kvāsmi gamiṣyāmi ko nvahaṃ kim ihāsthitaḥ /
MBh, 12, 28, 51.2 api svena śarīreṇa kim utānyena kenacit //
MBh, 12, 29, 137.1 kiṃ vai tūṣṇīṃ dhyāyasi sṛñjaya tvaṃ na me rājan vācam imāṃ śṛṇoṣi /
MBh, 12, 32, 8.2 svadharme vartamānastvaṃ kiṃ nu śocasi pāṇḍava /
MBh, 12, 49, 24.3 kim utāgniṃ samādhāya mantravaccarusādhane //
MBh, 12, 49, 50.2 pratardanaprabhṛtayo rāma kiṃ kṣatriyā na te //
MBh, 12, 50, 16.2 kiṃ punaḥ śarasaṃghātaiścitasya tava bhārata //
MBh, 12, 68, 1.2 kim āhur daivataṃ viprā rājānaṃ bharatarṣabha /
MBh, 12, 75, 11.2 kiṃ brāhmaṇabalena tvam atimātraṃ pravartase //
MBh, 12, 105, 18.1 ātmano 'dhruvatāṃ paśyaṃstāṃstvaṃ kim anuśocasi /
MBh, 12, 105, 24.2 kiṃ nu tvaṃ tair na vai śreyāṃstulyo vā buddhipauruṣaiḥ //
MBh, 12, 112, 14.2 kiṃ nu tat pātakaṃ na syāt tad vā dattaṃ vṛthā bhavet //
MBh, 12, 112, 29.1 kiṃ tu svenāsmi saṃtuṣṭo duḥkhā vṛttir anuṣṭhitā /
MBh, 12, 112, 79.1 evaṃ cāvamatasyeha viśvāsaṃ kiṃ prayāsyasi /
MBh, 12, 136, 86.1 kiṃ saumya nābhitvarase kiṃ kṛtārtho 'vamanyase /
MBh, 12, 136, 86.1 kiṃ saumya nābhitvarase kiṃ kṛtārtho 'vamanyase /
MBh, 12, 136, 90.2 tasmāt kālaṃ pratīkṣasva kim iti tvarase sakhe //
MBh, 12, 136, 120.2 mitropabhogasamaye kiṃ tvaṃ naivopasarpasi //
MBh, 12, 146, 8.2 kartā pāpasya mahato bhrūṇahā kim ihāgataḥ //
MBh, 12, 149, 5.2 samānītāni kālena kiṃ te vai jātvabāndhavāḥ //
MBh, 12, 149, 28.3 kṣudreṇoktā hīnasattvā mānuṣāḥ kiṃ nivartatha //
MBh, 12, 149, 29.2 kasmācchocatha niśceṣṭam ātmānaṃ kiṃ na śocatha //
MBh, 12, 149, 40.1 kiṃ kariṣyatha śocitvā mṛtaṃ kim anuśocatha /
MBh, 12, 149, 100.2 sthīyatāṃ yāvad ādityaḥ kiṃ vaḥ kravyādabhāṣitaiḥ //
MBh, 12, 150, 10.1 kiṃ nu te mārutastāta prītimān athavā suhṛt /
MBh, 12, 150, 28.2 na te 'pi tulyā marutaḥ kiṃ punastvaṃ vanaspate //
MBh, 12, 151, 16.1 kiṃ tu buddhyā samo nāsti mama kaścid vanaspatiḥ /
MBh, 12, 168, 10.1 kiṃ nu khalvasi mūḍhastvaṃ śocyaḥ kim anuśocasi /
MBh, 12, 168, 10.1 kiṃ nu khalvasi mūḍhastvaṃ śocyaḥ kim anuśocasi /
MBh, 12, 169, 21.2 anuṣaktaṃ yadā dehe kiṃ svastha iva tiṣṭhasi //
MBh, 12, 171, 21.2 kiṃ naiva jātu puruṣaḥ pareṣāṃ preṣyatām iyāt //
MBh, 12, 200, 6.1 kiṃ tu yāni vidur loke brāhmaṇāḥ śārṅgadhanvanaḥ /
MBh, 12, 214, 3.3 etat tapo mahārāja utāho kiṃ tapo bhavet //
MBh, 12, 220, 17.2 tat tvam adya hṛtaṃ dṛṣṭvā sapatnaiḥ kiṃ na śocasi //
MBh, 12, 220, 21.1 nigṛhīte mayi bhṛśaṃ śakra kiṃ katthitena te /
MBh, 12, 220, 74.2 vikatthase māṃ kiṃ baddhaṃ kālena nirapatrapa //
MBh, 12, 230, 2.2 kiṃ nu karma svabhāvo 'yaṃ jñānaṃ karmeti vā punaḥ //
MBh, 12, 251, 2.1 dharmo nvayam ihārthaḥ kim amutrārtho 'pi vā bhavet /
MBh, 12, 281, 2.2 sodaryaṃ bhrātaram api kim utānyaṃ pṛthagjanam //
MBh, 12, 282, 16.2 nyāyenopārjitā dattāḥ kim utānyāḥ sahasraśaḥ //
MBh, 12, 297, 7.1 svādukāmuka kāmānāṃ vaitṛṣṇyaṃ kiṃ na gacchasi /
MBh, 12, 308, 46.2 mucyante kiṃ na mucyante pade paramake sthitāḥ //
MBh, 12, 308, 49.2 kiṃ tad evārthasāmānyaṃ chatrādiṣu na lakṣyate //
MBh, 12, 308, 126.2 evam evātmanātmānam anyasmin kiṃ na paśyasi /
MBh, 12, 309, 8.2 jīvite śiṣyamāṇe ca kim utthāya na dhāvasi //
MBh, 12, 309, 33.1 prayāsyatāṃ kim āsyate samutthitaṃ mahad bhayam /
MBh, 12, 309, 64.2 tathā gatiṃ gamiṣyataḥ kim ātmanā pareṇa vā //
MBh, 12, 309, 71.1 kiṃ te dhanena kiṃ bandhubhiste kiṃ te putraiḥ putraka yo mariṣyasi /
MBh, 12, 309, 71.1 kiṃ te dhanena kiṃ bandhubhiste kiṃ te putraiḥ putraka yo mariṣyasi /
MBh, 12, 309, 71.1 kiṃ te dhanena kiṃ bandhubhiste kiṃ te putraiḥ putraka yo mariṣyasi /
MBh, 12, 313, 20.3 kim avaśyaṃ nivastavyam āśrameṣu vaneṣu ca //
MBh, 12, 315, 12.2 eko dhyānaparastūṣṇīṃ kim āsse cintayann iva //
MBh, 12, 316, 33.2 anarthe kiṃ prasaktastvaṃ svam arthaṃ nānutiṣṭhasi //
MBh, 12, 317, 22.2 svaśarīreṣvanityeṣu nityaṃ kim anucintayet //
MBh, 12, 318, 24.2 tasminn evodare garbhaḥ kiṃ nānnam iva jīryate //
MBh, 12, 320, 35.2 daivatair api viprarṣe taṃ tvaṃ kim anuśocasi //
MBh, 12, 326, 102.3 kiṃ brahmā na vijānīte yataḥ śuśrāva nāradāt //
MBh, 12, 329, 19.2 putra kiṃ parapakṣavardhanastvaṃ mātulapakṣaṃ nāśayasi /
MBh, 12, 335, 4.1 kiṃ tad utpāditaṃ pūrvaṃ hariṇā lokadhāriṇā /
MBh, 12, 335, 5.2 tad aśvaśirasaṃ puṇyaṃ brahmā kim akaronmune //
MBh, 12, 335, 61.2 kasyaiṣa ko nu khalveṣa kiṃ ca svapiti bhogavān //
MBh, 12, 337, 2.1 kim etānyekaniṣṭhāni pṛthaṅniṣṭhāni vā mune /
MBh, 12, 337, 8.1 kim ataḥ pūrvajaṃ janma vyāsasyāmitatejasaḥ /
MBh, 12, 349, 4.2 vivikte gomatītīre kiṃ vā tvaṃ paryupāsase //
MBh, 13, 1, 37.2 tasmānnātraiva hetuḥ syād vadhyaḥ kiṃ bahu bhāṣase //
MBh, 13, 1, 40.3 bhāṣase kiṃ bahu punar vadhyaḥ san pannagādhama //
MBh, 13, 5, 22.1 kim anukrośavaiphalyam utpādayasi me 'nagha /
MBh, 13, 6, 36.2 dvijastrīṇāṃ vadhaṃ kṛtvā kiṃ daivena na vāritaḥ //
MBh, 13, 6, 37.2 vaiśaṃpāyanaviprarṣiḥ kiṃ daivena nivāritaḥ //
MBh, 13, 6, 41.2 kiṃ te daivabalācchāpam utsṛjante na karmaṇā //
MBh, 13, 10, 41.2 varāṇāṃ te śataṃ dadyāṃ kim utaikaṃ dvijottama /
MBh, 13, 10, 44.3 śāntihomeṣu ca sadā kiṃ tvaṃ hasasi vīkṣya mām //
MBh, 13, 20, 75.2 rūpaṃ saṃdhyābhrasaṃyuktaṃ kim upasthāpyatāṃ tava //
MBh, 13, 23, 4.3 pūto bhavati sarvatra kiṃ punastvaṃ mahīpate //
MBh, 13, 23, 40.2 kim aṅga punar ekaṃ vai tasmāt pātraṃ samācaret //
MBh, 13, 28, 23.2 mataṅga tapyase kiṃ tvaṃ bhogān utsṛjya mānuṣān //
MBh, 13, 30, 8.2 kiṃ māṃ tudasi duḥkhārtaṃ mṛtaṃ mārayase ca mām /
MBh, 13, 45, 24.1 anyo 'pyatha na vikreyo manuṣyaḥ kiṃ punaḥ prajāḥ /
MBh, 13, 51, 19.2 kiṃ punar māṃ tapohīnaṃ bāhuvīryaparāyaṇam //
MBh, 13, 52, 26.2 kim annajātam iṣṭaṃ te kim upasthāpayāmyaham //
MBh, 13, 83, 25.2 kiṃ tu bhūmer gavāṃ cārthe suvarṇaṃ dīyatām iti //
MBh, 13, 97, 14.2 reṇuke kiṃ cireṇa tvam āgateti punaḥ punaḥ //
MBh, 13, 97, 27.2 prasādaye tvā viprarṣe kiṃ te sūryo nipātyate //
MBh, 13, 100, 4.3 kim avaśyaṃ dhare kāryaṃ kiṃ vā kṛtvā sukhī bhavet //
MBh, 13, 138, 13.2 sa hi sarvasya lokasya havyavāṭ kiṃ na vetsi tam //
MBh, 14, 19, 57.1 kiṃ punar brāhmaṇāḥ pārtha kṣatriyā vā bahuśrutāḥ /
MBh, 14, 66, 17.2 kiṃ punar dayitaṃ jātaṃ svasrīyasyātmajaṃ mṛtam //
MBh, 14, 67, 18.2 te droṇaputreṇa hatāḥ kiṃ nu jīvāmi keśava //
MBh, 14, 78, 4.2 yajñiyaṃ viṣayānte māṃ nāyotsīḥ kiṃ nu putraka //
MBh, 14, 79, 10.2 ayam aśvo 'nusartavyaḥ sa śeṣe kiṃ mahītale //
MBh, 14, 81, 18.1 kim idaṃ lakṣyate sarvaṃ śokavismayaharṣavat /
MBh, 14, 81, 19.2 nāgendraduhitā ceyam ulūpī kim ihāgatā //
MBh, 14, 83, 6.1 kim ayaṃ cāryate vājī strīmadhya iva bhārata /
MBh, 15, 17, 22.1 kiṃ te tad vismṛtaṃ pārtha yad eṣa kulapāṃsanaḥ /
MBh, 15, 22, 26.1 kiṃ vayaṃ kāritāḥ pūrvaṃ bhavatyā pṛthivīkṣayam /
MBh, 15, 22, 27.1 vanāccāpi kim ānītā bhavatyā bālakā vayam /
MBh, 15, 36, 26.1 kiṃ tu tasya sudurbuddher mandasyāpanayair bhṛśam /
MBh, 17, 3, 31.2 kiṃ tvaṃ mānuṣyakaṃ sneham adyāpi parikarṣasi //
MBh, 18, 2, 48.1 kiṃ nu supto 'smi jāgarmi cetayāno na cetaye /
Rāmāyaṇa
Rām, Ay, 94, 3.2 duṣpratīkam araṇye 'smin kiṃ tāta vanam āgataḥ //
Rām, Ay, 106, 20.1 kiṃ nu khalv adya gambhīro mūrchito na niśamyate /
Rām, Ār, 11, 11.2 praveśyatāṃ samīpaṃ me kiṃ cāsau na praveśitaḥ //
Rām, Ār, 12, 11.1 kiṃ tu vyādiśa me deśaṃ sodakaṃ bahukānanam /
Rām, Ār, 19, 14.2 asmākam agrataḥ sthātuṃ kiṃ punar yoddhum āhave //
Rām, Ār, 20, 4.1 kim etacchrotum icchāmi kāraṇaṃ yatkṛte punaḥ /
Rām, Ār, 20, 5.1 anāthavad vilapasi kiṃ nu nāthe mayi sthite /
Rām, Ār, 20, 11.2 kiṃ māṃ na trāyase magnāṃ vipule śokasāgare //
Rām, Ār, 22, 24.2 vajrahastaṃ raṇe hanyāṃ kiṃ punas tau ca mānuṣau //
Rām, Ki, 12, 8.2 samarthaḥ samare hantuṃ kiṃ punar vālinaṃ prabho //
Rām, Su, 24, 9.2 rāvaṇaṃ kiṃ punar ahaṃ kāmayeyaṃ vigarhitam //
Rām, Yu, 35, 11.2 draṣṭum āsādituṃ vāpi na śaktaḥ kiṃ punar yuvām //
Rām, Yu, 51, 22.1 mānyo gurur ivācāryaḥ kiṃ māṃ tvam anuśāsasi /
Rām, Yu, 51, 22.2 kim evaṃ vākśramaṃ kṛtvā kāle yuktaṃ vidhīyatām //
Rām, Yu, 59, 50.2 gaccha kiṃ kālasadṛśaṃ māṃ yodhayitum icchasi //
Rām, Yu, 60, 17.2 kiṃ punar mānuṣaṃ dhṛṣyaṃ na vadhiṣyasi rāghavam //
Rām, Yu, 62, 49.2 kiṃ kleśayasi tiṣṭheti tatrānyonyaṃ babhāṣire //
Rām, Yu, 67, 3.2 kiṃ punar mānuṣau dṛṣṭvā na vadhiṣyasi saṃyuge //
Rām, Yu, 70, 27.2 anṛtastvayyakaruṇaḥ kiṃ na baddhastvayā pitā //
Rām, Yu, 76, 9.1 kiṃ na smarasi tad yuddhe prathame matparākramam /
Rām, Yu, 77, 7.2 etaccheṣaṃ balaṃ tasya kiṃ tiṣṭhata harīśvarāḥ //
Rām, Yu, 97, 1.2 ajānann iva kiṃ vīra tvam enam anuvartase //
Saundarānanda
SaundĀ, 3, 30.2 kiṃ bata vipulaguṇaḥ kulajaḥ sadayaḥ sadā kimu munerupāsayā //
SaundĀ, 5, 26.2 nityaṃ śivaṃ śāntisukhaṃ vṛṇīṣva kim indriyārthārthamanarthamūḍhvā //
SaundĀ, 6, 43.2 vītaspṛho dharmamanuprapannaḥ kiṃ viklavā rodiṣi harṣakāle //
SaundĀ, 7, 25.2 sattvena sargeṇa ca tena hīnaḥ strīnirjitaḥ kiṃ bata mānuṣo 'ham //
SaundĀ, 8, 54.2 avicakṣaṇa kiṃ na paśyasi prakṛtiṃ ca prabhavaṃ ca yoṣitām //
SaundĀ, 17, 65.2 adyaiva tāvat sumahat sukhaṃ me sarvakṣaye kiṃ bata nirvṛtasya //
SaundĀ, 18, 22.1 uttiṣṭha dharme sthita śiṣyajuṣṭe kiṃ pādayorme patito 'si mūrdhnā /
SaundĀ, 18, 51.2 na dṛṣṭasatyo 'pi tathāvabudhyate pṛthagjanaḥ kiṃ bata buddhimānapi //
Saṅghabhedavastu
SBhedaV, 1, 182.0 karṇasya gautamā rājño dvau gautamo bharadvājaś ca tayor gautamo naiṣkarmyābhinandī bharadvājo rājyābhinandī sa pitaraṃ paśyati dharmādharmeṇa rājyaṃ kārayantaṃ sa saṃlakṣayati aham api pitur atyayād rājā bhaviṣyāmy aham api dharmādharmeṇa rājyaṃ kārayitvā narakaparāyaṇo bhaviṣyāmi kim atra prāptakālam agārād anagārikāṃ pravrajiṣye iti viditvā yena karṇo rājā tenopasaṃkrāntaḥ //
SBhedaV, 1, 189.0 sā saṃlakṣayati mahatī velā vartate śakṣyāmy ahaṃ tasyāpi cittagrāhaṃ kartum iti tayā punar apy asau dārikābhihitā gaccha mṛṇālasyārocaya āryā sajjā saṃvṛttā kathaya katarad udyānam āgacchatv iti tayā tasmai gatvārocitaṃ sa kathayati kṣaṇena tavāryā sajjā kṣaṇenāsajjeti sā dārikā tasyāḥ sāntarā tayā samākhyātam āryaputra nāsāvasajjā kiṃ tarhi tayā tvadīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricāritam iti tasya yattat kāmarāgaparyavasthānaṃ tad vigataṃ vyāpādaparyavasthānaṃ samutpannaṃ sa saṃjātāmarṣaḥ kathayati dārike gatvā bhadrāyāḥ kathaya mṛṇālaḥ kathayaty amukam udyānaṃ nirgaccheti tayā gatvā bhadrāyā ārocitaṃ tataḥ sā tad udyānaṃ nirgatā mṛṇālena dhūrtapuruṣeṇoktā yuktaṃ nāma tava madīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricārayitum iti sā kathayati āryaputrāsty eva mamāparādhaḥ kiṃtu nityāparādho mātṛgrāmaḥ kṣamasveti tatas tena saṃjātāmarṣeṇa niṣkośam asiṃ kṛtvā jīvitād vyaparopitā tatas tayā preṣyadārikayā mahān kolāhalaḥ śabdaḥ kṛtaḥ āryā praghātitā āryā praghātiteti śrutvā samantāj janakāyaḥ pradhāvitaḥ yāvat tasminn evāśramapade gautamariṣiḥ prativasati tato 'sau mṛṇālo dhūrtapuruṣaḥ saṃtrasto rudhiramrakṣitam asiṃ gautamasya riṣeḥ purastācchorayitvā tasyaiva mahājanakāyasya madhyaṃ praviṣṭaḥ mahājanakāyaś ca rudhiramrakṣitam asiṃ dṛṣṭvā kathayati anena pravrajitena bhadrā jīvitād vyaparopiteti //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
Agnipurāṇa
AgniPur, 6, 18.2 rogārtā kiṃ bhayodvignā kimicchasi karomi tat //
AgniPur, 12, 11.1 kiṃ mayā kṣiptayā kaṃsa jāto yastvāṃ vadhiṣyati /
Amaruśataka
AmaruŚ, 1, 97.1 santyevātra gṛhe gṛhe yuvatayastāḥ pṛccha gatvādhunā preyāṃsaḥ praṇamanti kiṃ tava punardāso yathā vartate /
AmaruŚ, 1, 100.1 idaṃ kṛṣṇaṃ kṛṣṇaṃ priyatama tanu śvetamatha kiṃ gamiṣyāmo yāmo bhavatu gamanenātha bhavatu /
AmaruŚ, 1, 101.2 iti hi capalo mānārambhastathāpi hi notsahe hṛdayadayitaḥ kāntaḥ kāmaṃ kimatra karomyaham //
Bhallaṭaśataka
BhallŚ, 1, 30.2 svarūpānanurūpeṇa candanasya phalena kim //
BhallŚ, 1, 36.2 āstāṃ khalv anurūpayā saphalayā puṣpaśriyā durvidhe sambandho 'nanurūpayāpi na kṛtaḥ kiṃ candanasya tvayā //
BhallŚ, 1, 37.1 kiṃ jāto 'si catuṣpathe ghanatarachāyo 'si kiṃ chāyayā saṃnaddhaḥ phalito 'si kiṃ phalabharaiḥ pūrṇo 'si kiṃ saṃnataḥ /
BhallŚ, 1, 37.1 kiṃ jāto 'si catuṣpathe ghanatarachāyo 'si kiṃ chāyayā saṃnaddhaḥ phalito 'si kiṃ phalabharaiḥ pūrṇo 'si kiṃ saṃnataḥ /
BhallŚ, 1, 37.1 kiṃ jāto 'si catuṣpathe ghanatarachāyo 'si kiṃ chāyayā saṃnaddhaḥ phalito 'si kiṃ phalabharaiḥ pūrṇo 'si kiṃ saṃnataḥ /
BhallŚ, 1, 37.1 kiṃ jāto 'si catuṣpathe ghanatarachāyo 'si kiṃ chāyayā saṃnaddhaḥ phalito 'si kiṃ phalabharaiḥ pūrṇo 'si kiṃ saṃnataḥ /
BhallŚ, 1, 42.2 asyātyantam abhājanasya jaladāraṇyoṣarasyāpi kiṃ jātā paśya punaḥ punar eva paruṣā saivāsya dagdhā chaviḥ //
BhallŚ, 1, 44.2 daṃṣṭrākarālamakarālikarālitābhiḥ kiṃ bhāyayaty aparam ūrmiparamparābhiḥ //
BhallŚ, 1, 45.1 svamāhātmyaślāghāgurugahanagarjābhir abhitaḥ kruśitvā kliśnāsi śrutikuharam abdhe kim iti naḥ /
BhallŚ, 1, 54.1 āmrāḥ kiṃ phalabhāranamraśiraso ramyā kim ūṣmacchidaḥ sacchāyāḥ kadalīdrumāḥ surabhayaḥ kiṃ puṣpitāś campakāḥ /
BhallŚ, 1, 54.1 āmrāḥ kiṃ phalabhāranamraśiraso ramyā kim ūṣmacchidaḥ sacchāyāḥ kadalīdrumāḥ surabhayaḥ kiṃ puṣpitāś campakāḥ /
BhallŚ, 1, 54.1 āmrāḥ kiṃ phalabhāranamraśiraso ramyā kim ūṣmacchidaḥ sacchāyāḥ kadalīdrumāḥ surabhayaḥ kiṃ puṣpitāś campakāḥ /
BhallŚ, 1, 54.2 etās tā niravagrahograkarabhollīḍhārdharūḍhāḥ punaḥ śamyo bhrāmyasi mūḍha nirmaruti kiṃ mithyaiva martuṃ marau //
BhallŚ, 1, 58.2 āvarjitālikulaṃkṛtir mūrchitāni kiṃ śiñjitāni bhavataḥ kṣayam eva kartum //
BhallŚ, 1, 60.2 kiṃ kaustubhena vihito bhavato na nāma yācñāprasāritakaraḥ puruṣottamo 'pi //
BhallŚ, 1, 70.2 kim iyatā dvipadasya hanumato jalanidhikramaṇe vivadāmahe //
BhallŚ, 1, 75.2 piṇḍaprasāritamukhena time kim etad dṛṣṭaṃ na bāliśa viśad baḍiśaṃ tvayāntaḥ //
BhallŚ, 1, 87.1 candreṇaiva taraṅgabhaṅgimukharaṃ saṃvardhyamānāmbhaso dadyur jīvitam eva kiṃ girisaritsrotāṃsi yady ambudheḥ /
BhallŚ, 1, 97.2 magnāṃ kāntaviyogaduḥkhadahane māṃ vīkṣya dīnānanāṃ vidyut kiṃ sphurasi tvam apy akaruṇe strītve 'pi tulye sati //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 22.2 khalīkṛtaiḥ kim asmābhir vṛtheva kulaputrakaiḥ //
BKŚS, 1, 27.1 athavālaṃ vivādena vaidharmyaṃ kiṃ na paśyasi /
BKŚS, 1, 31.1 āḥ pāpe kim asaṃbaddhaṃ pitṛghātinn iti tvayā /
BKŚS, 1, 32.1 kim āryaputra putreṇa yadā rājñā pitā hataḥ /
BKŚS, 1, 51.1 kiṃ tu sattvavatām eṣa śaṅkāśūnyadhiyāṃ kramaḥ /
BKŚS, 1, 59.2 varṇāśramāḥ svadharmebhyaḥ kiṃ vā vicalitā mayā //
BKŚS, 1, 72.2 bhoḥ siṃhāsanam āroha kiṃ tavottaracintayā //
BKŚS, 1, 73.1 kiṃ cottaraśatenāpi tvayāhaṃ sopapattinā /
BKŚS, 2, 3.2 kiṃ śocasi na śoko 'yam upāyaḥ kṣitirakṣaṇe //
BKŚS, 2, 52.1 rājñā svapnaphalaṃ pṛṣṭāḥ kiṃ tūṣṇīm āstha kathyatām /
BKŚS, 2, 64.1 kiṃ tu tāvad ayaṃ baddhaḥ sthāpyatāṃ vidhavāsutaḥ /
BKŚS, 2, 85.1 tayoktaṃ svayam eva tvaṃ kiṃ na karṣasi kandukam /
BKŚS, 2, 85.2 kiṃ cāhaṃ bhavataḥ praiṣyā yenādiśasi mām iti //
BKŚS, 3, 45.1 kiṃ śūnyaṃ pakkaṇaṃ dṛṣṭvā rudyate sundari tvayā /
BKŚS, 3, 46.1 sābravīt kiṃ mamādyāpi pakkaṇena bavadgateḥ /
BKŚS, 3, 90.2 kim ity avocad etena yan me dārā hṛtā iti //
BKŚS, 4, 58.1 upagamyābravīc caināṃ kim aśokaḥ saśokayā /
BKŚS, 4, 123.2 kim ahaṃ bhavatā krītā pṛṣṭhasaṃvāhiketi tam //
BKŚS, 4, 124.2 ahaṃ vā kiṃ tvayā krīto yena preṣyatvam āgataḥ //
BKŚS, 5, 148.2 samādheḥ kiṃ punar yena sākṣiṇo 'pi vimohitāḥ //
BKŚS, 5, 269.2 kiṃ cāhaṃ durbhagā yena bhaktāṃ tyajasi mām iti //
BKŚS, 5, 281.1 atha rājāvadad devīṃ devi kiṃ sthīyate 'dhunā /
BKŚS, 6, 20.1 kiṃ kiṃ tāteti tātena sa pṛṣṭa idam uktavān /
BKŚS, 6, 20.1 kiṃ kiṃ tāteti tātena sa pṛṣṭa idam uktavān /
BKŚS, 8, 6.1 atha māṃ gomukho 'vocad aryaputra kim āsyate /
BKŚS, 9, 14.1 tenoktaṃ puline santi sikatāḥ kiṃ tad adbhutam /
BKŚS, 9, 70.1 tenoktaṃ kiṃ ca yuṣmākam aryaputro 'pi vidyate /
BKŚS, 9, 87.2 mādṛśaṃ putram utpādya kiṃ roditi bhavān iti //
BKŚS, 10, 13.2 tan na mitraṃ na dharmārthau kiṃ tu kāmo 'yam arjitaḥ //
BKŚS, 10, 35.2 cetasyaḥ kiṃ nu guṇavān āhosvid doṣavān iti //
BKŚS, 10, 65.1 ayi ballavakāpehi kiṃ mā chupasi durbhagām /
BKŚS, 10, 75.2 rathaḥ kiṃ pṛṣṭhato yātu kiṃ puraḥ preryatām iti //
BKŚS, 10, 75.2 rathaḥ kiṃ pṛṣṭhato yātu kiṃ puraḥ preryatām iti //
BKŚS, 10, 82.1 kiṃ tu yāni na yānīti saṃśayāne kṣaṇaṃ mayi /
BKŚS, 10, 109.2 pāṣāṇapuruṣākāraḥ pratyakṣeṇa kim īkṣate //
BKŚS, 10, 224.2 adhunā śrūyamāṇo 'pi kiṃ vā vilapitair iti //
BKŚS, 10, 227.2 vaśayeyaṃ tava prītyai kiṃ punaḥ puruṣeśvaram //
BKŚS, 10, 247.2 kiṃ tu prastāvam āsādya yatethāḥ kāryasiddhaye //
BKŚS, 10, 255.2 kim iyaṃ vañcyate mugdhā patrapuṣpaphalādibhiḥ //
BKŚS, 11, 37.2 kathaṃ niṣkāraṇo nāma kim idaṃ laghu kāraṇam //
BKŚS, 11, 38.2 tvayā nartayatā kāntā kim iyaṃ sukham āsitā //
BKŚS, 11, 40.2 tvam icchasi jayaṃ yasyāḥ kim asau na parājitā //
BKŚS, 11, 54.2 koṭiḥ kim iti nānītā na hi te kṣīṇamṛttikāḥ //
BKŚS, 11, 65.2 sa praviśyoktavān dvāre devī kiṃ vidhṛteti mām //
BKŚS, 12, 4.1 bhrātrā te kiṃ na muktaiva na vādyāpi vibudhyate /
BKŚS, 12, 42.2 kiṃ tu datteyam anyasmai kṣamatāṃ bhagavān iti //
BKŚS, 12, 70.1 akāle kim aśokasya kusumānīti cintayan /
BKŚS, 13, 6.2 nāhaṃ sevitum icchāmi kiṃ punar vyasanaṃ mahat //
BKŚS, 13, 44.1 āsīc ca mama kiṃ yakṣī kiṃ gandharvī kim apsarāḥ /
BKŚS, 13, 44.1 āsīc ca mama kiṃ yakṣī kiṃ gandharvī kim apsarāḥ /
BKŚS, 13, 44.1 āsīc ca mama kiṃ yakṣī kiṃ gandharvī kim apsarāḥ /
BKŚS, 14, 31.1 sā sma vegavatīm āha rājaputri kim āsyate /
BKŚS, 14, 40.2 kim ayaṃ kṣipyate kālo vidyā me dīyatām iti //
BKŚS, 14, 41.1 tenoktam api dāsyāmi tvarase kim akāraṇam /
BKŚS, 14, 41.2 gurukāryakriyāvyagraṃ kiṃ na paśyasi mām iti //
BKŚS, 14, 105.1 kiṃ tu pratyāśayā prāṇān ekayā dhārayāmy aham /
BKŚS, 14, 108.1 kiṃ kācid dūtikā yātu sāpy asaktā parīkṣitum /
BKŚS, 14, 110.2 tulyam evāvayoḥ kāryaṃ śaktau satyāṃ kim āsyate //
BKŚS, 15, 14.1 devena tu vihasyoktam evam astu kim āsyate /
BKŚS, 15, 15.1 kiṃ tu mātā varasyātra devī bhavatu māgadhī /
BKŚS, 15, 24.2 kiṃ mayā preṣitaḥ kaścid bhavān iva caras tayā //
BKŚS, 15, 78.1 brūhi kiṃ mriyase dṛṣṭvā priyāṃ madanamañjukām /
BKŚS, 15, 78.2 kiṃ mahāsāgarādhāraiḥ pāṭyase makarair iti //
BKŚS, 15, 121.2 yad atra yuktaṃ tad brūtāṃ kim udāste bhavān iti //
BKŚS, 15, 149.1 tathāham api tām iṣṭiṃ kiṃ na kuryāṃ manomayīm /
BKŚS, 16, 10.1 kiṃ ca devakumāro 'pi divyajñānāmalāśayaḥ /
BKŚS, 16, 11.1 athavā kiṃ na etena mahātmāno hi mādṛśaiḥ /
BKŚS, 16, 15.1 kiṃ kadācit tvayā dṛṣṭaḥ śruto vā kaścid īdṛśaḥ /
BKŚS, 16, 16.2 viśantaṃ nānujānāmi kiṃ punaḥ saumyam īdṛśam //
BKŚS, 16, 52.2 vaṇijo 'nye kim utsannā yena khādasi mām iti //
BKŚS, 17, 22.2 akṛtvā kiṃ karoty asya nāradīyaṃ bhavān iti //
BKŚS, 17, 64.2 tena gandharvadattāpi sulabhā kim utāsanam //
BKŚS, 17, 88.2 āgacchatu kim adyāpi dṛṣṭair nāgarakair iti //
BKŚS, 17, 92.2 tādṛśaṃ yadi vijñānaṃ bhavet kiṃ na bhaved iti //
BKŚS, 17, 105.2 yo vo vādayituṃ śaktaḥ sa kiṃ tiṣṭhati ḍhaukatām //
BKŚS, 17, 124.1 tatas tam uktavān asmi kim idaṃ na tvayā śrutam /
BKŚS, 17, 155.2 gītaṃ yad anayānena kiṃ tat saṃvāditaṃ na hi //
BKŚS, 17, 171.1 āsīc ca mama kiṃ mattaḥ kim unmattaḥ kim ārjavaḥ /
BKŚS, 17, 171.1 āsīc ca mama kiṃ mattaḥ kim unmattaḥ kim ārjavaḥ /
BKŚS, 17, 171.1 āsīc ca mama kiṃ mattaḥ kim unmattaḥ kim ārjavaḥ /
BKŚS, 17, 174.1 kiṃ tu saṃbhāvyate nāyam asaṃbaddhaṃ prabhāṣitum /
BKŚS, 18, 81.1 apareṇoktam āścaryam adṛṣṭaṃ kiṃ na paśyasi /
BKŚS, 18, 142.1 mayoktam atha sāsūyaṃ kiṃ ca mitravatī mṛtā /
BKŚS, 18, 323.2 kiṃ tvayā tāta pṛṣṭena mitravarmasuto bhavān //
BKŚS, 18, 327.1 anyac cāsiddharātro 'haṃ kiṃ ca potaṃ na paśyasi /
BKŚS, 18, 374.2 naivedam atidurjñānaṃ kiṃ mudhevākulau yuvām //
BKŚS, 18, 441.2 atha vā svayam evaināṃ suhṛdaḥ kiṃ na paśyatha //
BKŚS, 18, 469.1 atha mām avaśāsti sma grāmaṇīḥ kim udāsyate /
BKŚS, 18, 670.2 āsāte kim udāsīnau bhavantau sthavirāv iva //
BKŚS, 19, 204.2 madaṃ vidhatte madirā prakṛtyā kim aṅga kāntānanasaṅgaramyā //
BKŚS, 20, 13.2 kim evam apamānyante guravo gurusevibhiḥ //
BKŚS, 20, 14.1 athavā kim ahaṃ tasya samīpaṃ kim asau mama /
BKŚS, 20, 14.1 athavā kim ahaṃ tasya samīpaṃ kim asau mama /
BKŚS, 20, 42.1 ayi candraka kiṃ śeṣe nanu bhrātar vibudhyatām /
BKŚS, 20, 57.1 athāvocat patis tasyāḥ kiṃ māṃ indasi nandini /
BKŚS, 20, 172.2 kiṃ tu komalajanmeyaṃ prauḍhā tāvad bhavatv iti //
BKŚS, 20, 212.2 yadi vipratyayaḥ kaścid bhartāraṃ kiṃ na paśyasi //
BKŚS, 20, 354.2 mām anumriyamāṇas tvam ucyase kiṃ janair iti //
BKŚS, 21, 6.2 vahāni kim ahaṃ yuṣmān yūyaṃ vahata mām iti //
BKŚS, 21, 71.2 na vikalpayituṃ śaktaḥ kiṃ punar nyāyyam īdṛśam //
BKŚS, 22, 24.1 so 'bravīt kiṃ vṛthaivāyaṃ dhṛtaḥ kurubhakas tvayā /
BKŚS, 22, 39.2 aśvatthāmā hato drauṇir ity ūce kiṃ na pāṇḍavaḥ //
BKŚS, 22, 54.2 iti lokapravādo 'yaṃ bhavatāpi na kiṃ śrutaḥ //
BKŚS, 22, 146.2 kiṃ punar yaḥ sadācāraḥ sargahetur bhavādṛśaḥ //
BKŚS, 22, 203.2 śiro me chinddhi putreti kiṃ kāryaṃ tena tat tathā //
BKŚS, 22, 222.2 viraktāḥ svaśarīre 'pi niḥsaṅgāḥ kiṃ mumukṣavaḥ //
BKŚS, 22, 290.1 kiṃ tiṣṭhasi śaṭhottiṣṭha pratiṣṭha svapuraṃ prati /
BKŚS, 23, 27.2 kiṃ tvam etan na vettheti na vedeti mayoditam //
BKŚS, 25, 25.1 athācintayam ātmānam etasyai kathayāmi kim /
BKŚS, 26, 27.1 śreṣṭhi kiṃ na śṛṇoṣy ekam āścaryaṃ kathayāmi te /
BKŚS, 26, 32.2 kim etat satyam āhosvin mṛṣety ākhyāyatām iti //
BKŚS, 27, 11.1 kiṃ gacchāni na gacchāni gacchataḥ kiṃ bhaved iti /
BKŚS, 27, 26.2 sā kim ākhyāyate tubhyaṃ prathitā pṛthivīva yā //
BKŚS, 27, 63.2 balād ānāyayāmy enaṃ kiṃ duḥkhāsikayā mama //
BKŚS, 27, 65.1 kiṃ gomukhaḥ sakhā yasya prājñaṃmanyo na vidyate /
BKŚS, 28, 18.2 na dhanāyaty api svāṅgaṃ kim aṅga dhanam adhruvam //
BKŚS, 28, 116.1 ārādhayāmi nṛpasūnukṛte nu gaurīṃ kiṃ khānayāmi caturais tvaritaṃ suruṅgām /
Daśakumāracarita
DKCar, 1, 1, 61.2 kimeṣa tava nandanaḥ satyameva /
DKCar, 1, 2, 5.1 tena vihitapūjano rājavāhano 'bhāṣata nanu mānava janasaṅgarahite mṛgahite ghorapracāre kāntāre vindhyāṭavīmadhye bhavānekākī kimiti nivasati /
DKCar, 1, 4, 25.3 kiṃ tasya vilāpena iti mitho lapantaḥ prāviśan /
DKCar, 1, 5, 7.2 no cedabjabhūrevaṃvidho nirmāṇanipuṇo yadi syāttarhi tatsamānalāvaṇyāmanyāṃ taruṇīṃ kiṃ na karoti iti savismayānurāgaṃ vilokayatastasya samakṣaṃ sthātuṃ lajjitā satī kiṃcit sakhījanāntaritagātrā tannayanābhimukhaiḥ kiṃcid ākuñcitabhrūlatair apāṅgavīkṣitair ātmanaḥ kuraṅgasyānāyamānalāvaṇyaṃ rājavāhanaṃ vilokayantyatiṣṭhat //
DKCar, 2, 1, 33.1 sthaviraḥ sa rājā jarāviluptamānāvamānacitto duścaritaduhitṛpakṣapātī yadeva kiṃcit pralapati tvayāpi kiṃ tadanumatyā sthātavyam //
DKCar, 2, 2, 170.1 kimanena //
DKCar, 2, 2, 202.1 nṛtyotthitā ca sā siddhilābhaśobhinī kiṃ vilāsāt kimabhilāṣāt kimakasmādeva vā na jāne asakṛn māṃ sakhībhirapyanupalakṣitenāpāṅgaprekṣitena savibhramārecitabhrūlatam abhivīkṣya sāpadeśaṃ ca kiṃcid āviṣkṛtadaśanacandrikaṃ smitvā lokalocanamānasānuyātā prātiṣṭhata //
DKCar, 2, 2, 202.1 nṛtyotthitā ca sā siddhilābhaśobhinī kiṃ vilāsāt kimabhilāṣāt kimakasmādeva vā na jāne asakṛn māṃ sakhībhirapyanupalakṣitenāpāṅgaprekṣitena savibhramārecitabhrūlatam abhivīkṣya sāpadeśaṃ ca kiṃcid āviṣkṛtadaśanacandrikaṃ smitvā lokalocanamānasānuyātā prātiṣṭhata //
DKCar, 2, 2, 202.1 nṛtyotthitā ca sā siddhilābhaśobhinī kiṃ vilāsāt kimabhilāṣāt kimakasmādeva vā na jāne asakṛn māṃ sakhībhirapyanupalakṣitenāpāṅgaprekṣitena savibhramārecitabhrūlatam abhivīkṣya sāpadeśaṃ ca kiṃcid āviṣkṛtadaśanacandrikaṃ smitvā lokalocanamānasānuyātā prātiṣṭhata //
DKCar, 2, 2, 332.1 katamo 'sau kimiti labhyate iti mayokte yena taddhanamitrasya carmaratnaṃ muṣitam iti tvāmeva niradikṣat //
DKCar, 2, 2, 361.1 kimete kākāḥ śauṅgeyasya me nigrahītāraḥ //
DKCar, 2, 3, 33.1 pitarāvapi tāvanmāṃ na saṃvidāte kimutetare tamenamarthamupāyena sādhayiṣyāmi ityagādiṣam //
DKCar, 2, 3, 121.1 ayi hṛdaya kimidamakāryaṃ kāryavadadhyavasāya tadasaṃbhavena kimevam uttāmyasi //
DKCar, 2, 3, 121.1 ayi hṛdaya kimidamakāryaṃ kāryavadadhyavasāya tadasaṃbhavena kimevam uttāmyasi //
DKCar, 2, 3, 137.1 ācakṣva ca kimiyamākṛtiḥ puruṣasaundaryasya pāramārūḍhā na vā iti //
DKCar, 2, 3, 169.1 evaṃ sundaro hi tvamapsarasāmapi spṛhaṇīyo bhaviṣyasi kimuta mānuṣīṇām //
DKCar, 2, 3, 209.1 śatahaliṃ ca rāṣṭramukhyamāhūyākhyātavān yo 'sāvanantasīraḥ prahāravarmaṇaḥ pakṣa iti nināśayiṣitaḥ so 'pi pitari me prakṛtisthi kimiti nāśyeta tattvayāpi tasminsaṃrambho na kāryaḥ iti //
DKCar, 2, 4, 22.0 tadviramya karmaṇo 'smānmalīmasātkimalamasi pratipadyāsmānāryavṛttyā vartitum iti //
DKCar, 2, 4, 73.0 sā tv avādīt bhadre smarasi kimadyāpyāyathātathyena kiṃcin mayoktapūrvam //
DKCar, 2, 4, 141.0 kimasi devakumāro danujayuddhatṛṣṇayā rasātalaṃ vivikṣuḥ //
DKCar, 2, 5, 49.1 so 'pi tajjñaḥ kimajñairebhirvyutpāditaiḥ //
DKCar, 2, 6, 40.1 citrīyāviṣṭacittaś cācintayam kimiyaṃ lakṣmīḥ //
DKCar, 2, 6, 93.1 taṃ cāhamavabudhya jātavrīḍamabravam tāta kiṃ dṛṣṭāni kṛtāntavilasitāni iti //
DKCar, 2, 8, 79.0 ye 'pi mantrakarkaśāstantrakartāraḥ śukrāṅgirasaviśālākṣabāhudantiputraparāśaraprabhṛtayas taiḥ kimariṣaḍvargo jitaḥ kṛtaṃ vā taiḥ śāstrānuṣṭhānam //
DKCar, 2, 8, 212.0 asti mamaikaḥ svapnaḥ sa kiṃ satyo na vā iti //
DKCar, 2, 8, 242.0 kim udgīryeta grasyeta vā iti //
Divyāvadāna
Divyāv, 1, 85.0 apāyān kiṃ na paśyasīti //
Divyāv, 1, 214.0 sa māṃ pṛcchati bhadramukha kiṃ tvametānurabhrān divā praghātayasi āhosvid rātrau mayoktaḥ ārya divā praghātayāmīti //
Divyāv, 1, 215.0 sa kathayati bhadramukha rātrau śīlasamādānaṃ kiṃ na gṛhṇāsi //
Divyāv, 1, 257.0 sa māṃ pṛcchati bhadramukha paradārān kiṃ tvaṃ divā gacchasi āhosvid rātrau sa mayābhihitaḥ ārya rātrau //
Divyāv, 1, 258.0 sa kathayati bhadramukha divā kiṃ na śīlasamādānaṃ gṛhṇāsi mayā tasyāntike divā śīlasamādānaṃ gṛhītam //
Divyāv, 1, 308.0 ahaṃ teṣāṃ jñātīnāṃ saṃdiśāmi kiṃ nu yūyaṃ durbhikṣe yathā lūhāni praheṇakāni preṣayata te mama saṃdiśanti na vayaṃ lūhāni preṣayāmaḥ api tu praṇītānyeva praheṇakāni preṣayāmaḥ //
Divyāv, 1, 309.0 mayā snuṣābhihitā vadhūke mā tvaṃ praṇītāni praheṇakāni bhakṣayitvāsmākaṃ lūhāni upanāmayasi sā kathayati kiṃ svamāṃsaṃ na bhakṣayati yā tvadīyāni praheṇakāni bhakṣayatīti iyaṃ tasya karmaṇo vipākena svamāṃsāni bhakṣayati //
Divyāv, 1, 312.0 te mama saṃdiśanti kiṃ nu tvaṃ durbhikṣe yathā lūhāni asmākaṃ praheṇakāni preṣayasi ahaṃ teṣāṃ saṃdiśāmi nāhaṃ lūhāni preṣayāmi api tu praṇītānyevāhaṃ preṣayāmīti //
Divyāv, 1, 314.0 sā kathayati kiṃ nu pūyaśoṇitaṃ na bhakṣayati yā tvadīyāni praheṇakāni bhakṣayatīti tasya karmaṇo vipākeneyaṃ pūyaśoṇitaṃ bhakṣayati //
Divyāv, 1, 490.0 so 'mātyānāmantrayate kiṃkāraṇamasmākaṃ bhavadbhiḥ stokakarapratyāyā upanāmitāḥ kimasmākaṃ vijite karapratyāyā nottiṣṭhante te kathayanti deva kutaḥ karapratyāyā prajñāpitāḥ //
Divyāv, 2, 36.0 sa kathayati kiṃ te mayā sārdhaṃ samāgamena pañca kārṣāpaṇaśatānyanuprayacchāmi adāsīṃ cotsṛjāmīti sā kathayati āryaputra dūramapi paramapi gatvā dāsyevāham yadi tu āryaputreṇa sārdhaṃ samāgamo bhavati evamadāsī bhavāmīti //
Divyāv, 2, 196.0 sā urasi prahāraṃ dattvā kathayati yadyasāvarthātparibhraṣṭaḥ kiṃ prajñayāpi paribhraṣṭaḥ pakvamānayeti pācanaṃ preṣitam //
Divyāv, 2, 264.0 kasmātte gṛhītam sa kathayati bhavantaḥ yadā yuṣmābhiḥ kriyākāraḥ kṛtastadā kimahaṃ na śabdito mama bhrātā vā yuṣmābhireva kriyākāraḥ kṛto yūyameva pālayata //
Divyāv, 2, 272.0 pūrṇaḥ kathayati deva samanuyujyantām yadaibhiḥ kriyākāraḥ kṛtastadā kimahamebhiḥ śabdito mama bhrātā vā te kathayanti deva neti //
Divyāv, 2, 304.0 sa saṃlakṣayati kiṃ cāpyahaṃ dhanenānarthī tathāpyeṣām arthāyāvatarāmīti //
Divyāv, 2, 455.0 dṛṣṭvā ca punaḥ kathayati ārya pūrṇa kiṃ viheṭhayasīti āyuṣmān pūrṇaḥ kathayati jarādharmo 'ham //
Divyāv, 2, 456.0 kiṃ māmeva viheṭhayasi yadi mayedṛśā guṇagaṇā nādhigatāḥ syurbhrātā me tvayā nāmāvaśeṣaḥ kṛtaḥ syāt //
Divyāv, 2, 458.0 kiṃ manyase grāmaṇīḥ kiṃ varaṃ rājā cakravartī uta tathāgato 'rhan samyaksambuddhaḥ kim ārya bhagavāṃlloka utpannaḥ utpannaḥ //
Divyāv, 2, 458.0 kiṃ manyase grāmaṇīḥ kiṃ varaṃ rājā cakravartī uta tathāgato 'rhan samyaksambuddhaḥ kim ārya bhagavāṃlloka utpannaḥ utpannaḥ //
Divyāv, 2, 467.0 tena śilpānāhūyoktāḥ bhavantaḥ kiṃ divase divase pañca kārṣāpaṇaśatāni gṛhṇīdhvamāhosvit gośīrṣacandanacūrṇasya biḍālapadam te kathayanti ārya gośīrṣacandanacūrṇasya biḍālapadam //
Divyāv, 2, 518.0 tān dṛṣṭvā rājā kathayati bhadanta pūrṇa kiṃ bhagavānāgataḥ āyuṣmān pūrṇaḥ kathayati mahārāja patracārikā haritacārikā bhājanacārikāścaite na tāvat bhagavān //
Divyāv, 2, 520.0 punarapi pṛcchati bhadanta pūrṇa kiṃ bhagavānāgataḥ āyuṣmān pūrṇaḥ kathayati mahārāja na bhagavān api tu khalu sthavirasthavirā eva te bhikṣava iti //
Divyāv, 3, 24.0 kiṃ tāvat vītarāgatvādāhosvit paryupāsitapūrvatvāt tadyadi tāvad vītarāgatvāt santyanye 'pi vītarāgāḥ //
Divyāv, 3, 163.0 dṛṣṭvā ca punaramātyān pṛcchati kimayaṃ bhavanto vāsavasya rājño vijite mahānudārāvabhāsaḥ te kathayanti deva vāsavasya rājño vijite ratnaśikhī nāma samyaksambuddha utpannaḥ //
Divyāv, 3, 182.0 bhagavan kiṃ mayā tasya pādayor nipatitavyam mahārāja balaśreṣṭhā hi rājānaḥ //
Divyāv, 3, 200.0 dhanasaṃmato rājā kolāhalaśabdaṃ śrutvā amātyān pṛcchati kimeṣa bhavanto vāsavasya rājño vijite kolāhalaśabdaḥ śrūyate iti tairāgamya niveditam deva ratnaśikhinā samyaksambuddhena vāsavo rājā cakravartirājye vyākṛta iti janakāyo hṛṣṭatuṣṭapramuditaḥ //
Divyāv, 4, 14.0 teṣāmevaṃ bhavati kiṃ nu vayaṃ bhavanta itaścyutā āhosvidanyatropapannā iti //
Divyāv, 4, 46.0 kiṃ tarhi devāṃśca manuṣyāṃśca saṃvācya saṃsṛtya paścime bhave paścime nikete paścime samucchraye paścima ātmabhāvapratilambhe supraṇihito nāma pratyekabuddho bhaviṣyati //
Divyāv, 5, 28.0 sa brāhmaṇaḥ saṃlakṣayati kiṃ tāvadrājānaṃ stunomi āhosviddhastināgamiti //
Divyāv, 6, 7.0 gacchāmi paśyāmi kiṃ mamāntikādabhirūpatara āhosvinneti //
Divyāv, 6, 9.0 dṛṣṭvā ca punarasyaitadabhavat kiṃ cāpi śramaṇo gautamo mamāntikādabhirūpataraḥ noccatara iti //
Divyāv, 7, 74.0 sa kathayati kauśika kiṃ duḥkhitajanasyāntarāyaṃ karoṣi yasya te bhagavatā dīrgharātrānugato vicikitsākathaṃkathāśalyaḥ samūla ārūḍho yathāpi tattathāgatenārhatā samyaksambuddhena //
Divyāv, 7, 75.0 ārya mahākāśyapa kiṃ duḥkhitajanasyāntarāyaṃ karomi ime tāvat manuṣyāḥ puṇyānām apratyakṣadarśino dānāni dadati puṇyāni kurvanti //
Divyāv, 7, 99.0 tato bhagavatā abhihitaḥ mahārāja kasya nāmnā dakṣiṇāmādiśāmi kiṃ tava āhosvidyena tavāntikāt prabhūtataraṃ puṇyaṃ prasūtamiti rājā saṃlakṣayati māṃ bhagavān piṇḍapātaṃ paribhuṅkte //
Divyāv, 8, 12.0 sa kathayati buddhaṃ bhagavantaṃ kiṃ na pṛcchatha durāsadā hi buddhā bhagavanto duṣprasahāḥ //
Divyāv, 8, 313.0 kiṃ tarhi mahāvyādhinā grastaḥ //
Divyāv, 8, 409.0 kiṃ tarhi na sāmpratamaprasādaḥ karaṇīyaḥ //
Divyāv, 9, 38.0 te kathayanti kimidam avalokitā gamiṣyāmaḥ //
Divyāv, 9, 44.0 te kathayanti kiṃ vayaṃ na tiṣṭhāmaḥ na yūyamasmākaṃ śroṣyatha //
Divyāv, 9, 68.0 kimasau yuṣmākaṃ bhikṣāṃ cariṣyatīti tīrthyāḥ kathayanti samayena tiṣṭhāmo yadi yūyaṃ kriyākāraṃ kuruta na kenacicchramaṇaṃ gautamaṃ darśanāyopasaṃkramitavyam //
Divyāv, 9, 100.0 sa dṛṣṭasatyaḥ kathayati bhagavan kimeṣo 'pi bhadraṃkaranagaranivāsī janakāya evaṃvidhānāṃ dharmāṇāṃ lābhīti bhagavānāha gṛhapate tvāmāgamya bhūyasā sarva eva janakāyo lābhīti //
Divyāv, 9, 116.0 sa kathayati bhagavan kimakāle kalpate bhagavānāha ghṛtaguḍaśarkarāpānakāni ceti //
Divyāv, 12, 126.1 atha tīrthyānāmetadabhavat kiṃ punaḥ śramaṇo gautamaḥ saptabhirdivasairanadhigatamadhigamiṣyati atha vā niṣpalāyiṣyati atha vā pakṣaparyeṣaṇaṃ kartukāmas teṣāmetadabhavat na hyeva śramaṇo gautamo niṣpalāyiṣyati nāpyanadhigatamadhigamiṣyati //
Divyāv, 12, 239.1 kiṃ tvaṃ jñāsyasi kenaitad vidarśitamasmābhirvā śramaṇena gautamena atha bhagavāṃstadrūpaṃ samādhiṃ samāpanno yathā samāhite citte 'rgaḍacchidreṇārciṣo nirgatya bhagavataḥ prātihāryamaṇḍape nipatitāḥ sarvaśca prātihāryamaṇḍapaḥ prajvalitaḥ //
Divyāv, 12, 246.1 kiṃ tvaṃ jñāsyasi kena etadvidarśitamasmābhirvā śramaṇena gautamena bhagavatā kanakamarīcikāvabhāsā utsṛṣṭāḥ yena sarvaloka udāreṇāvabhāsena sphuṭo 'bhūt //
Divyāv, 12, 251.1 kiṃ tvaṃ jñāsyasi kena etadvidarśitamasmābhirvā śramaṇena gautamena //
Divyāv, 12, 257.1 kiṃ tvaṃ jñāsyasi kena etadvidarśitamasmābhirvā śramaṇena gautamena bhagavatā sābhisaṃskāreṇa pṛthivyāṃ pādau nyastau //
Divyāv, 13, 39.1 iti viditvā sasambhramaḥ pṛcchati bhoḥ puruṣa kiṃ tvaritatvaritamāgacchasīti sa kathayati gṛhapate diṣṭyā vardhase putraste jāta iti //
Divyāv, 13, 42.1 so 'pi tenānarthatayā sasambhrameṇa pṛṣṭaḥ bhoḥ puruṣa kiṃ tvaritatvaritamāgacchasīti sa bāṣpoparudhyamānagadgadakaṇṭhaḥ karuṇādīnavilambitākṣaraṃ kathayati gṛhapate gṛhe 'gnirutthitaḥ //
Divyāv, 13, 62.1 tajjijñāsayāmi tāvat kasyāpuṇyenāyamupaplavaḥ kiṃ svāgatasya āhosvinmameti //
Divyāv, 13, 113.1 sa dīrghamuṣṇaṃ ca niśvasya kathayati putra śrāvastīṃ kiṃ na gacchasi tāta kiṃ tatragatasya bhaviṣyati putra tatrānāthapiṇḍado gṛhapatiḥ tasya putreṇa tava bhaginī pariṇītā //
Divyāv, 13, 300.1 tatastaṃ bhagavānāha vatsa kiṃ na pravrajasīti sa kathayati pravrajāmi bhagavanniti //
Divyāv, 13, 313.1 atra kiṃ sāmantaprāsādikamityasya yatredānīṃ durāgataprabhṛtayo 'pi kroḍamallakāḥ pravrajantīti atrāntare nāsti kiṃcidbuddhānāṃ bhagavatāmajñātamadṛṣṭamaviditamavijñātam //
Divyāv, 13, 365.1 dṛṣṭvā ca punaḥ saṃlakṣayati kimanena śramaṇakena mama mṛtipravṛttir yena me bhavanamāgacchatīti punaḥ saṃlakṣayati āganturayam āgacchatu tāvaditi //
Divyāv, 13, 396.1 kiṃ māṃ viheṭhayasīti sa kathayati jarādharmā nāhaṃ tvāṃ viheṭhayāmi api tu tvameva māṃ viheṭhayasi //
Divyāv, 13, 473.1 kimidānīmeṣa śakto durbhuktasyāpi viṣamapanetum no bhadanta iti //
Divyāv, 13, 476.1 atha bhagavānāyuṣmantaṃ svāgataṃ madyavaśāt suptamutthāpyedamavocat svāgata kimidam asamanvāhāro bhagavan asamanvāhāraḥ sugata //
Divyāv, 14, 11.1 atha śakro devānāmindrastaṃ devaputramavalokayati kimasau devaputraḥ sūkarikāyāḥ kukṣau upapanno na veti //
Divyāv, 17, 98.1 kimanyasya ānanda bhāṣeta tathāgatastāṃ vācam yā syād dvidhā no bhadanta //
Divyāv, 17, 172.1 tato 'sau saṃlakṣayati yadi mama pitā kālagataḥ kiṃ bhūyo 'haṃ gacchāmīti tato bhūyaḥ saṃdeśo 'bhyāgataḥ //
Divyāv, 17, 354.1 mālādhārairdevaiste pṛṣṭāḥ kiṃ bhavanto dhāvatas te kathayanti eṣa manuṣyarājā āgacchati //
Divyāv, 17, 361.1 sadāmattairdevaiḥ pṛṣṭāḥ kiṃ bhavanto dhāvatas tair nāgaiḥ karoṭapāṇyādibhiśca devairabhihitā eṣa manuṣyarājā āgacchati //
Divyāv, 17, 364.1 tenoktaṃ kimetadbhaṭabalāgraṃ viṣkambhitaṃ te kathayanty ete deva sadāmattā devāḥ //
Divyāv, 17, 436.1 yato rājñā mūrdhātena trāyastriṃśānāmuktaṃ kimetadbhavanto 'tīva saṃbhramajātā devais trāyastriṃśairuktam etairasurairasmākaṃ pañca rakṣā bhagnāḥ yato 'smābhirdvārāṇi baddhāni //
Divyāv, 18, 115.1 kimetadbhavantaḥ syād asyāḥ sattvamudare utpannam yasyotpādānnaiva tṛptimupayāti yataḥ sa brāhmaṇo naimittakānāṃ darśayitvā saṃśayanirṇayanārthaṃ vaidyādīn bhūtatantravidaśca paśyantu bhavanta iyaṃ brāhmaṇī kiṃ mahatā rogeṇābhibhūtā syādatha bhūtagrahāviṣṭā syādanyadvā syādrūpaṃ maraṇaliṅgamanenopakrameṇa pratyupasthitā syāt //
Divyāv, 18, 143.1 yato 'sau saṃlakṣayati kiṃ mayā karma kṛtam yasya karmaṇo vipākena na kadācit vitṛpyamāna āhāramārāgayāmi sa viṣaṇṇacetāścintayituṃ pravṛttaḥ kiṃ tāvadagnipraveśaṃ karomi uta jalapraveśam atha taṭaprapātaṃ karomi sa evaṃ cintayā sthitaḥ //
Divyāv, 18, 145.1 tasya tenoktaṃ kiṃ cintāpara evaṃ tiṣṭhasi gaccha tvam mahāntaṃ buddhaśāsanaṃ maharddhikaṃ mahānubhāvam //
Divyāv, 18, 160.1 sa ca yasmin divase piṇḍapāto bhavati tatropādhyāyenocyate vatsa kiṃ tṛpto 'si uta na sa upādhyāyasya kathayati nāsti tṛptiḥ //
Divyāv, 18, 163.1 punaśca pṛcchati vatsa kimidānīṃ tṛpto 'si atha sa tamupādhyāyaṃ vadati na tṛpto 'smi //
Divyāv, 18, 223.1 kiṃ bhagavan manuṣyo 'thavāmanuṣyo bhagavatābhihitaṃ gṛhapate bhikṣuḥ sa dharmarucir nāmnā //
Divyāv, 18, 525.1 kiṃ pratiṣṭhito 'syārthena tena tasyā abhihitaṃ kimetat tataḥ sā vṛddhā kathayati bhavānevamabhirūpaśca yuvā ca asmin vayasi taruṇayuvatyā sārdhaṃ śobhethāḥ krīḍan raman paricārayan kimeva kāmabhogaparihīnastiṣṭhasi vaṇigdārakastaṃ śrutvā lajjāvyapatrāpyasaṃlīnacetāstasyā vṛddhāyāstadvacanaṃ nādhivāsayati //
Divyāv, 18, 525.1 kiṃ pratiṣṭhito 'syārthena tena tasyā abhihitaṃ kimetat tataḥ sā vṛddhā kathayati bhavānevamabhirūpaśca yuvā ca asmin vayasi taruṇayuvatyā sārdhaṃ śobhethāḥ krīḍan raman paricārayan kimeva kāmabhogaparihīnastiṣṭhasi vaṇigdārakastaṃ śrutvā lajjāvyapatrāpyasaṃlīnacetāstasyā vṛddhāyāstadvacanaṃ nādhivāsayati //
Divyāv, 18, 554.1 sa jalapariṣekāvasikto dārakaścireṇa kālena pratyāgataprāṇastayā mātrā samāśvāsyate kimevaṃ khedamupāgatastvam asmadīyaṃ vacanamupaśrutya dhīramanā bhavasva //
Divyāv, 19, 24.1 subhadro gṛhapatiḥ kathayati ārya kiṃ hastau saṃparivartayasi mukhaṃ ca vibhaṇḍayasīti sa kathayati gṛhapate atra kiṃcit satyaṃ kiṃcinmṛṣā //
Divyāv, 19, 47.1 te tvaritatvaritaṃ gatāḥ pṛcchanti bhavantaḥ kimiyaṃ gṛhapatipatnī virauti subhadraḥ kathayati kukṣimatyeṣā //
Divyāv, 19, 66.1 teṣāmevaṃ bhavati kiṃ nu vayaṃ bhavanta itaścyutāḥ āhosvidanyatropapannā iti //
Divyāv, 19, 238.1 te kathayanti gṛhapate kiṃ pātramātrasyārthāyātmānaṃ saṃprakāśayāma uktaṃ bhagavatā pracchannakalyāṇairvo bhikṣavo vihartavyaṃ dhūtapāpair ityuktvā prakrāntāḥ //
Divyāv, 19, 286.1 sārthikā avadhyātumārabdhāḥ kim yūyamasmān mūṣitukāmā yena bhūyo bhūyaḥ pratinivartayadhvamiti tairasau dvidhā kṛtvā muktaḥ //
Divyāv, 19, 393.1 tena gatvā ukto deva kimatra praviśyāvasthito 'mātyāḥ kathayanti rājakṛtyāni rājakaraṇīyāni parihīyanta iti //
Divyāv, 19, 511.1 kiṃ mama vibhavo nāstīti amātyāḥ kathayanti deva kasyārthe evaṃ kriyate ayaṃ gṛhapatiraputro nacirāt kālaṃ kariṣyati //
Harṣacarita
Harṣacarita, 1, 86.2 taralayasi dṛśaṃ kim utsukām akaluṣamānasavāsalālite /
Harṣacarita, 2, 25.1 tvayi tu vinā kāraṇenādṛṣṭe 'pi pratyāsanne bandhāviva baddhapakṣapātaṃ kimapi snihyati me hṛdayaṃ dūrasthe 'pīndoriva kumudākare //
Kirātārjunīya
Kir, 10, 55.1 yadi manasi śamaḥ kim aṅga cāpaṃ śaṭha viṣayās tava vallabhā na muktiḥ /
Kir, 11, 15.1 yuyutsuneva kavacaṃ kim āmuktam idaṃ tvayā /
Kir, 11, 16.1 prapitsoḥ kiṃ ca te muktiṃ niḥspṛhasya kalevare /
Kir, 13, 5.2 avadhūya virodhinīḥ kim ārān mṛgajātīr abhiyāti māṃ javena //
Kir, 13, 55.2 kāñcanena kim ivāsya pattriṇā kevalaṃ na sahate vilaṅghanam //
Kir, 13, 59.2 tvadvidhaṃ suhṛdam etya sa arthinaṃ kiṃ na yacchati vijitya medinīm //
Kir, 13, 65.2 dātum eva padavīm api kṣamaḥ kiṃ mṛge 'ṅga viśikhaṃ nyavīviśaḥ //
Kir, 14, 8.1 virodhi siddher iti kartum udyataḥ sa vāritaḥ kiṃ bhavatā na bhūpatiḥ /
Kir, 15, 18.2 yāta kiṃ vidiśo jetuṃ tuñjeśo divi kiṃtayā //
Kir, 15, 21.1 kiṃ tyaktāpāstadevatvamānuṣyakaparigrahaiḥ /
Kumārasaṃbhava
KumSaṃ, 2, 21.1 kiṃ cāyam aridurvāraḥ pāṇau pāśaḥ pracetasaḥ /
KumSaṃ, 2, 27.1 labdhapratiṣṭhāḥ prathamaṃ yūyaṃ kiṃ balavattaraiḥ /
KumSaṃ, 5, 83.1 nivāryatām āli kim apy ayaṃ baṭuḥ punar vivakṣuḥ sphuritottarādharaḥ /
KumSaṃ, 6, 21.2 sā kim āvedyate tubhyam antarātmāsi dehinām //
KumSaṃ, 7, 65.2 yā dāsyam apy asya labheta nārī sā syāt kṛtārthā kimutāṅkaśayyām //
KumSaṃ, 8, 51.2 kiṃ na vetsi sahadharmacāriṇaṃ cakravākasamavṛttim ātmanaḥ //
Kāmasūtra
KāSū, 2, 4, 25.4 dhanurvedādiṣvapi hi śastrakarmaśāstreṣu vaicitryam evāpekṣyate kiṃ punar iheti vātsyāyanaḥ //
KāSū, 2, 9, 36.2 kīrtitā iti tat kiṃ syād bhakṣaṇīyaṃ vicakṣaṇaiḥ //
KāSū, 3, 2, 15.1 icchasi māṃ necchasi vā kiṃ te ahaṃ rucito na rucito veti pṛṣṭā ciraṃ sthitvā nirbadhyamānā tadānukūlyena śiraḥ kampayet /
KāSū, 5, 4, 4.10 sādhuvādinī satī kim idam aśobhanam abhidhatsa iti kathām anubadhnāti /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 26.1 kiṃ padmam antarbhrāntāli kiṃ te lolekṣaṇaṃ mukham /
KāvĀ, Dvitīyaḥ paricchedaḥ, 26.1 kiṃ padmam antarbhrāntāli kiṃ te lolekṣaṇaṃ mukham /
KāvĀ, Dvitīyaḥ paricchedaḥ, 123.2 kim apāṅgam aparyāptam asmin karmaṇi manyase //
KāvĀ, Dvitīyaḥ paricchedaḥ, 127.2 yadi satyaṃ mṛdūny eva kim akāṇḍe rujanti mām //
KāvĀ, Dvitīyaḥ paricchedaḥ, 155.2 buddhvā vakti priyaṃ dṛṣṭvā kiṃ cireṇāgato bhavān //
KāvĀ, Dvitīyaḥ paricchedaḥ, 163.1 kim ayaṃ śaradambhodaḥ kiṃ vā haṃsakadambakam /
KāvĀ, Dvitīyaḥ paricchedaḥ, 163.1 kim ayaṃ śaradambhodaḥ kiṃ vā haṃsakadambakam /
KāvĀ, Dvitīyaḥ paricchedaḥ, 178.1 kṣiṇotu kāmaṃ śītāṃśuḥ kiṃ vasanto dunoti mām /
KāvĀ, Dvitīyaḥ paricchedaḥ, 179.1 kumudāny api dāhāya kim ayaṃ kamalākaraḥ /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 3.1, 1.20 ikaḥ iti kim āt sandhyakṣaravyañjanānāṃ mā bhūt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 7.1, 1.11 halaḥ iti kim titaucchatram saṃyogāntasya lopaḥ iti lopaḥ syāt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 7.1, 1.12 anantarāḥ iti kim pacati panasam skoḥ saṃyogādyor ante ca iti lopaḥ syāt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 8.1, 1.6 mukhagrahaṇaṃ kim anusvārasyaiva hi syāt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 8.1, 1.7 nāsikāgrahaṇaṃ kim kacaṭatapānāṃ mā bhūt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 9.1, 1.15 āsyagrahaṇaṃ kim kacaṭatapānāṃ bhinnasthānānāṃ tulyaprayatnānāṃ mā bhūt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 9.1, 1.17 prayatnagrahaṇaṃ kim icuyaśānāṃ tulyasthānānāṃ bhinnajātīyānāṃ mā bhūt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 11.1, 1.6 īd ūd et iti kim vṛkṣāv atra /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 11.1, 1.8 dvivacanam iti kim kumāryatra /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 14.1, 1.7 nipātaḥ iti kim cakārātra /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 14.1, 1.9 ekāc iti kim pra agnaye vācam īraya /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 14.1, 1.10 anāṅ iti kim ā udakāntāt odakāntāt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 16.1, 1.5 saṃbuddhau iti kim gav ity ayamāha /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 16.1, 1.9 anārṣe iti kim etā gā brahmabandhav ity abravīt //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 19.1, 1.6 īdūtau iti kim priyaḥ sūrye priyo agnā bhavāti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 19.1, 1.8 saptamīgrahaṇaṃ kim dhītī matī suṣṭutī dhītyā matyā suṣṭutyā iti prāpte /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 19.1, 1.9 arthagrahaṇaṃ kim vāpyaśvaḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 20.1, 1.8 adāp iti kim dāp lavane dātaṃ barhiḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 28.1, 1.7 diggrahaṇaṃ kim na bahuvrīhau iti pratiṣedhaṃ vakṣyati tatra na jñāyate kva vibhāṣā kva pratiṣedhaḥ iti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 28.1, 1.9 samāsagrahaṇaṃ kim samāsa eva yo bahuvrīhiḥ tatra vibhāṣā yathā syāt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 28.1, 1.12 bahuvrīhau iti kiṃ dvandve vibhāṣā mā bhūt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 34.1, 1.11 vyavasthāyām iti kiṃ dakṣiṇā ime gāthakāḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 34.1, 1.13 asaṃjñāyām iti kim uttarāḥ kuravaḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 35.1, 1.6 jñātipratiṣedhaḥ iti kim dhūmāyanta iva aśliṣṭāḥ prajvalanti iva saṃhatāḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 35.1, 2.1 adhanākhyāyām iti kim prabhūtāḥ svā na dīyante prabhūtāḥ svā na bhujyante /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 36.1, 1.7 bahiryogopasaṃvyānayoḥ iti kim anayoḥ grāmayor antare tāpasaḥ prativasati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 38.1, 1.4 taddhitaḥ iti kim ekaḥ dvau bahavaḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 38.1, 1.5 asarvavibhaktiḥ iti kim aupagavaḥ aupagavau aupagavāḥ //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 43.1, 1.6 suṭ iti kim rājñaḥ paśya /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 43.1, 1.7 anapuṃsakasya iti kim sāmanī vemanī //
Kūrmapurāṇa
KūPur, 1, 9, 63.1 kiṃ na paśyasi yogeśaṃ brahmādhipatimavyayam /
KūPur, 1, 14, 7.3 sa devaḥ sāṃprataṃ rudro vidhinā kiṃ na pūjyate //
KūPur, 1, 14, 13.2 kiṃ tvayā bhagavāneṣa sahasrāṃśurna dṛśyate /
KūPur, 1, 14, 80.2 kiṃ tavāpagato mohaḥ prasanne vṛṣabhadhvaje /
KūPur, 1, 16, 30.3 kimutpātā bhavet kāryamasmākaṃ kiṃnimittakāḥ //
KūPur, 1, 22, 15.1 svāmin kimatra bhavato bhītiradya pravartate /
KūPur, 1, 25, 72.1 kastvaṃ kuto vā kiṃ ceha tiṣṭhase vada me prabho /
KūPur, 2, 24, 12.2 so 'sau mūḍho na saṃbhāṣyaḥ kiṃ punarnāstiko janaḥ //
KūPur, 2, 31, 3.2 procuḥ praṇamya lokādiṃ kimekaṃ tattvamavyayam //
KūPur, 2, 33, 134.1 uvāca vahnerbhagavān kimeṣā varavarṇinī /
Laṅkāvatārasūtra
LAS, 2, 170.32 kiṃ punarmahāmate sacetanā mūkāndhabadhirā api mahāmate svadoṣebhyo vimucyante /
Liṅgapurāṇa
LiPur, 1, 96, 37.2 kiṃ na jānāsi viśveśaṃ saṃhartāraṃ pinākinam /
Matsyapurāṇa
MPur, 10, 2.1 kimarthaṃ ca kṛtā saṃjñā bhūmeḥ kiṃ pāribhāṣikī /
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 41, 30.1 anityāyāṃ ca buddhāv utpannāpavargitvāt kālāntarāvasthānācca anityānāṃ saṃśayaḥ kim utpannāpavargiṇī buddhiḥ śabdavat āhosvit kālāntarāvasthāyinī kumbhavad iti //
Nāṭyaśāstra
NāṭŚ, 6, 7.2 gantuṃ kiṃ punaranyeṣāṃ jñānānām arthatattvataḥ //
NāṭŚ, 6, 64.8 kimanyeṣāṃ nāsti /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 40.5 ato rudrapracoditaḥ kuśikabhagavān abhyāgatyācārye paripūrṇaparitṛptyādyutkarṣalakṣaṇāni viparītāni cātmani dṛṣṭvā pādāv upasaṃgṛhya nyāyena jātiṃ gotraṃ śrutam anṛṇatvaṃ ca nivedayitvā kṛtakṣaṇam ācāryaṃ kāle vaidyavad avasthitam āturavad avasthitaḥ śiṣyaḥ pṛṣṭavān bhagavan kim eteṣām ādhyātmikādhibhautikādhidaivikānāṃ sarvaduḥkhānām aikāntiko 'tyantiko vyapoho 'sty uta neti /
PABh zu PāśupSūtra, 1, 1, 40.12 āha kiṃ parīkṣitāya śiṣyāya duḥkhāntaḥ pratijñātaḥ utāparīkṣitāyeti /
PABh zu PāśupSūtra, 1, 1, 43.18 āha kiṃ parijñānamātrād eva tadyogaḥ prāpyate /
PABh zu PāśupSūtra, 1, 4, 8.0 āha kiṃ bhasmaivaikaṃ liṅgābhivyaktikāraṇam //
PABh zu PāśupSūtra, 1, 7, 12.0 kiṃ snānādyā upalepanādyā vā //
PABh zu PāśupSūtra, 1, 9, 55.0 āha kiṃ prasiddhā iti kṛtvā gṛhyante āhosvic chakyam eteṣāṃ yamānāṃ sarvajñoktaśāstrataḥ sadbhāvo vaktum //
Saṃvitsiddhi
SaṃSi, 1, 2.2 kiṃ svit tatpuruṣaḥ kiṃvā bahuvrīhir athocyatām //
SaṃSi, 1, 79.2 tadvyāvṛttipadenāpi kiṃ saivoktātha vetarat /
SaṃSi, 1, 95.1 idam ākhyāhi bho kiṃ nu nīlādir na prakāśate /
SaṃSi, 1, 103.2 sā vidyā kiṃ nu saṃvittir vedyaṃ vā veditātha vā //
SaṃSi, 1, 122.2 avidyā sā kim ekaiva naikā vā tad idaṃ vada /
SaṃSi, 1, 139.1 saṃvit kiṃ saiva kiṃ vāhaṃ brahmāstītīti kīdṛśī /
SaṃSi, 1, 139.1 saṃvit kiṃ saiva kiṃ vāhaṃ brahmāstītīti kīdṛśī /
SaṃSi, 1, 168.1 apohāḥ kiṃ na santy eva santo vā nobhaye 'pi vā /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 7.2, 1.18 evam cāsti kim abhyupagamyate pradhānapuruṣayor etayor vānupalabdhiḥ kena hetunā kena copalabdhis tad ucyate //
SKBh zu SāṃKār, 11.2, 1.58 kiṃ ca paratantraṃ vyaktaṃ svatantram avyaktam /
SKBh zu SāṃKār, 14.2, 1.21 evaṃ pradhānam apyasti kiṃ tu nopalabhyate //
SKBh zu SāṃKār, 17.2, 26.0 atha sa kim ekaḥ sarvaśarīre 'dhiṣṭhātā maṇirasanātmakasūtravad āhosvid bahava ātmānaḥ pratiśarīram adhiṣṭhātāra ityatrocyate //
SKBh zu SāṃKār, 27.2, 1.13 athaitānīndriyāṇi bhinnāni bhinnārthagrāhakāṇi kim īśvareṇa svabhāvena kṛtāni yataḥ pradhānabuddhyahaṃkārā acetanāḥ puruṣo 'pyakartā /
SKBh zu SāṃKār, 46.2, 1.10 kim anenāsmākam ityeṣā tuṣṭiḥ /
SKBh zu SāṃKār, 50.2, 1.11 kālena mokṣo bhaviṣyatīti kiṃ tattvābhyāsenetyeṣa kālākhyā tuṣṭiḥ /
SKBh zu SāṃKār, 51.2, 1.36 tatraikenaiva sargeṇa puruṣārthasiddhau kim ubhayavidhasargeṇeti /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 6.2, 1.5 tat kim sarveṣvatīndriyeṣu sāmānyatodṛṣṭam eva pravartate /
Tantrākhyāyikā
TAkhy, 1, 15.1 kim ayaṃ śabdo 'syāḥ svābhāvikaḥ uta paraprerita iti //
TAkhy, 1, 105.1 bhadra kim evaṃgate prāptakālaṃ bhavān manyate //
TAkhy, 1, 115.1 māma kim adyāhārakṛtyaṃ nānuṣṭhīyate yathā pureti //
TAkhy, 1, 148.1 tat kim adhunā prāptakālam //
TAkhy, 1, 187.1 kim adhunā prāptakālaṃ mameti //
TAkhy, 1, 275.1 evaṃ gate kim asmākam ātmapuṣṭyartheneti //
TAkhy, 1, 282.1 kim anayā vrīḍayā //
TAkhy, 1, 394.1 kiṃ punaḥ prāptakālaṃ bhavāñ jānāti //
TAkhy, 1, 483.1 kim adhunā manmukham avalokayasi //
TAkhy, 1, 565.1 kiṃlakṣaṇasamutthādhṛtiḥ //
TAkhy, 2, 24.1 kim eṣa ekako 'tra mūṣakaḥ utānye 'pi mūṣakāḥ //
TAkhy, 2, 26.1 kim anyair mūṣakaiḥ //
TAkhy, 2, 55.1 na me dhanur nāpi ca bāṇasaṃdhanaṃ kim eṣa śaṅkāṃ samupaiti sūkaraḥ //
TAkhy, 2, 122.1 kim adyāpi nirākṛte tasmin muhurmuhuś cālayasi vaṃśam //
TAkhy, 2, 142.1 ayam ātmano 'py udarabharaṇe na samarthaḥ kiṃ punar anyeṣām //
TAkhy, 2, 175.1 kimarthitāṃ kasyacit karomi //
TAkhy, 2, 187.1 kiṃ cauryeṇa //
TAkhy, 2, 192.1 atha kiṃ parapiṇḍenātmānaṃ yāpayāmi //
TAkhy, 2, 266.3 iti cintāviṣaghno 'yam agadaḥ kiṃ na pīyate //
Vaikhānasadharmasūtra
VaikhDhS, 1, 11.18 purā prajāpatir upadeśagūhanārthaṃ visaragapakṣaṃ dṛṣṭavān taṃ dṛṣṭvā munayo 'pi mohaṃ jagmuḥ kiṃ punar manuṣyāḥ /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 18.1, 4.0 nanu guṇatve kutaḥ saṃśayaḥ āha kiṃ saṃśayo'pi hetumān evametat //
VaiSūVṛ zu VaiśSū, 2, 2, 19.1, 1.0 sthāṇupuruṣayor ūrdhvatāṃ sāmānyaṃ paśyan viśeṣahetūn pāṇyādikoṭarādīn apaśyan smarati ca viśeṣān ataḥ saṃśayaḥ kimayaṃ sthāṇuḥ syāt puruṣo na vā iti //
VaiSūVṛ zu VaiśSū, 2, 2, 20, 1.0 tu prāpto manuṣya ityukte kimimaṃ dṛṣṭaṃ paśyeyamadṛṣṭamiti śravaṇamātrādeva saṃśayaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 21.1, 1.0 samprati dṛṣṭvā puruṣaṃ tameva dṛṣṭamālocayataḥ kimayaṃ mayā dṛṣṭapūrvaḥ kadācidutādṛṣṭa iti saṃśayaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 22, 2.0 caturthyāmālāpādibhiravagate ārūpamātreṇa ca saṃdhyādau kim ayaṃ kuntalī syād uta muṇḍo vā iti saṃśayaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 23.1, 2.0 daivajñena śubhamādiṣṭaṃ satyamabhūt dvitīyam asatyam tṛtīyasyāmavasthāyāṃ saṃśayaḥ kim ādyāvasthāvat satyamuta dvitīyāvasthāvad asatyamiti //
VaiSūVṛ zu VaiśSū, 2, 2, 26.1, 2.0 tataḥ śabde'pi kimayaṃ śrotragrāhyatvaṃ viśeṣo guṇaistulyasyārthāntarabhūtasya veti saṃśayaḥ //
VaiSūVṛ zu VaiśSū, 3, 1, 3, 2.0 kimātmakalpanayā kathamindriyāṇi grahītṝṇyeva na bhavanti naitat //
VaiSūVṛ zu VaiśSū, 3, 2, 12.1, 1.0 devadattaśabdena ekārthādhikaraṇatvād yo'yamupacāro 'haṃśabdasya śarīre sa saṃdigdhaḥ kiṃ śarīrasya ātmopakārakatvād ahaṃśabda ātmābhidhāyaka upacarita uta mukhyatayā śarīrasyābhidhāyakaḥ iti na śarīrātmanor ahaṃśabdasya niścayaḥ //
VaiSūVṛ zu VaiśSū, 6, 1, 11.1, 1.0 kṛtamahāpātakasya saṃbhāṣaṇamātrādeva doṣeṇa yujyate kimuta bhojanādinā iha samabhivyāhāraḥ sambhāṣaṇam pūrvatrāśīrvādaḥ //
Viṣṇupurāṇa
ViPur, 1, 8, 3.2 kiṃ rodiṣīti taṃ brahmā rudantaṃ pratyuvāca ha //
ViPur, 1, 11, 9.2 yogyaṃ mamaiva putrasya kim ātmā kliśyate tvayā //
ViPur, 1, 11, 10.1 uccair manorathas te 'yaṃ matputrasyeva kiṃ vṛthā /
ViPur, 1, 12, 19.2 tasmiṃs tvam itthaṃ tapasi kiṃ nāśāyātmano rataḥ //
ViPur, 1, 12, 36.1 na vidmaḥ kiṃ sa śakratvaṃ kiṃ sūryatvam abhīpsati /
ViPur, 1, 12, 36.1 na vidmaḥ kiṃ sa śakratvaṃ kiṃ sūryatvam abhīpsati /
ViPur, 1, 12, 36.2 vittapāmbupasomānāṃ sābhilāṣaḥ padeṣu kim //
ViPur, 1, 13, 73.2 strīvadhe tvaṃ mahāpāpaṃ kiṃ narendra na paśyasi /
ViPur, 1, 15, 42.1 atha vā tava ko doṣaḥ kiṃ vā kupyāmy ahaṃ tava /
ViPur, 1, 16, 7.2 kṣiptaḥ kim adriśikharāt kiṃ vā pāvakasaṃcaye //
ViPur, 1, 16, 7.2 kṣiptaḥ kim adriśikharāt kiṃ vā pāvakasaṃcaye //
ViPur, 1, 16, 8.2 saṃśoṣako 'nilaś cāsya prayuktaḥ kiṃ mahāsuraiḥ //
ViPur, 1, 16, 9.1 kṛtyāṃ ca daityaguravo yuyujus te tu kiṃ mune /
ViPur, 1, 16, 15.2 guṇaiḥ samanvite sādhau kiṃ punar yaḥ svapakṣajaḥ //
ViPur, 1, 17, 17.2 brahmabandho kim etat te vipakṣastutisaṃhitam /
ViPur, 1, 17, 23.2 parameśvarasaṃjño 'jña kim anyo mayy avasthite /
ViPur, 1, 19, 40.2 bālo 'gniṃ kiṃ na khadyotam asureśvara manyate //
ViPur, 2, 11, 5.1 vivasvānudito madhye yātyastamiti kiṃ janaḥ /
ViPur, 2, 13, 24.1 kiṃ vṛkairbhakṣito vyāghraiḥ kiṃ siṃhena nipātitaḥ /
ViPur, 2, 13, 24.1 kiṃ vṛkairbhakṣito vyāghraiḥ kiṃ siṃhena nipātitaḥ /
ViPur, 2, 13, 57.2 kiṃ śrānto 'syalpam adhvānaṃ tvayoḍhā śibikā mama /
ViPur, 2, 13, 57.3 kimāyāsasaho na tvaṃ pīvānasi nirīkṣyase //
ViPur, 2, 13, 63.2 skandhāśriteyaṃ śibikā mama bhāro 'tra kiṃ kṛtaḥ //
ViPur, 2, 14, 12.2 bhūpa pṛcchasi kiṃ śreyaḥ paramārthaṃ nu pṛcchasi /
ViPur, 3, 5, 8.1 athāha yājñavalkyastaṃ kim ebhirbhagavandvijaiḥ /
ViPur, 3, 18, 28.2 svapitā yajamānena kiṃ nu tasmānna hanyate //
ViPur, 3, 18, 70.2 prāpto 'si kutsitāṃ yoniṃ kiṃ na smarasi tatprabho //
ViPur, 3, 18, 99.1 kiṃ punaryaistu saṃtyaktā trayī sarvātmanā dvija /
ViPur, 4, 2, 50.4 aho 'yam anyo 'smatpratyākhyānopāyo vṛddho 'yam anabhimataḥ strīṇāṃ kimuta kanyānām ityamunā saṃcintyaivam abhihitam evam astu tathā kariṣyāmīti saṃcintya māndhātāram uvāca //
ViPur, 4, 2, 57.1 vṛto mayāyaṃ prathamaṃ mayāyaṃ gṛhaṃ viśann eva vihanyase kim /
ViPur, 4, 13, 68.0 tad alam anena jīvatā ghātayitvainaṃ tan mahāratnaṃ syamantakākhyaṃ tvayā kiṃ na gṛhyate vayam abhyupapatsyāmo yady acyutas tavopari vairānubandhaṃ kariṣyatīty evam uktas tathety asāvapyāha //
ViPur, 4, 13, 120.1 putri kasmān na jāyase niṣkramyatām āsyaṃ te draṣṭum icchāmi etāṃ ca mātaraṃ kim iti ciraṃ kleśayiṣyasīty uktā garbhasthaiva vyājahāra //
ViPur, 4, 15, 17.1 ayaṃ hi bhagavān kīrtitaś ca saṃsmṛtaś ca dveṣānubandhenāpi akhilasurāsurādidurlabhaṃ phalaṃ prayacchati kimuta samyag bhaktimatām iti //
ViPur, 5, 3, 27.2 kiṃ mayā kṣiptayā kaṃsa jāto yastvāṃ vadhiṣyati //
ViPur, 5, 4, 6.1 kiṃ na dṛṣṭo 'marapatirmayā saṃyugametya saḥ /
ViPur, 5, 4, 7.1 madrāṣṭre vāritā vṛṣṭiryadā śakreṇa kiṃ tadā /
ViPur, 5, 4, 8.1 kimurvyāmavanīpālā madbāhubalabhīravaḥ /
ViPur, 5, 5, 4.1 yadarthamāgatāḥ kāryaṃ tanniṣpannaṃ kimāsyate /
ViPur, 5, 7, 35.3 vyajyate 'tyantamātmānaṃ kimanantaṃ na vetsi yat //
ViPur, 5, 9, 23.2 kimayaṃ mānuṣo bhāvo vyaktamevāvalambyate /
ViPur, 5, 9, 25.1 kiṃ na vetsi yathāhaṃ ca tvaṃ caikaṃ kāraṇaṃ bhuvaḥ /
ViPur, 5, 10, 36.2 kimasmākaṃ mahendreṇa gāvaḥ śailāśca devatāḥ //
ViPur, 5, 16, 5.2 alaṃ trāsena gopālāḥ keśinaḥ kiṃ bhayāturaiḥ /
ViPur, 5, 18, 20.1 kiṃ na vetti nṛśaṃso 'yamanurāgaparaṃ janam /
ViPur, 5, 20, 45.1 kiṃ na paśyasi kundendumṛṇāladhavalānanam /
ViPur, 5, 20, 47.2 samupaiti na santyatra kiṃ vṛddhā yuktakāriṇaḥ //
ViPur, 5, 20, 90.2 ābrahmapādapam ayaṃ jagad etad īśa tvatto vimohayasi kiṃ parameśvarātman //
ViPur, 5, 24, 15.1 athavā kiṃ tadālāpairaparā kriyatāṃ kathā /
ViPur, 5, 24, 16.1 pitā mātā tathā bhrātā bhartā bandhujanaśca kim /
ViPur, 5, 27, 14.2 mātṛbhāvāmapāhāya kimevaṃ vartase 'nyathā //
ViPur, 5, 31, 5.2 vimohayasi māmīśa martyo 'hamiti kiṃ vadan /
ViPur, 5, 38, 39.2 kiṃ vā kṛpaṇavittāni hṛtāni bhavatārjuna //
ViPur, 5, 38, 64.2 teṣāmarjuna kālotthaḥ kiṃ nyūnābhibhavo na saḥ //
ViPur, 6, 6, 37.2 aniṣpannakriyaṃ cetas tathāpi mama kiṃ yathā //
ViPur, 6, 6, 47.3 uvāca kim avaśyaṃ tvaṃ dadāsi gurudakṣiṇām //
ViPur, 6, 7, 18.2 āpyāyate yadi tataḥ puṃso garvo 'tra kiṃ kṛtaḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 11.1, 1.1 kiṃ pratyayasya cittaṃ smarati āhosvid viṣayasyeti //
YSBhā zu YS, 1, 22.1, 1.3 kim etasmād evāsannataraḥ samādhir bhavati /
YSBhā zu YS, 1, 24.1, 1.10 yo 'sau prakṛṣṭasattvopādānād īśvarasya śāśvatika utkarṣaḥ sa kiṃ sanimitta āhosvin nirnimitta iti /
YSBhā zu YS, 2, 13.1, 5.1 kim ekaṃ karmaikasya janmanaḥ kāraṇam athaikaṃ karmānekaṃ janmākṣipatīti //
YSBhā zu YS, 2, 13.1, 6.1 dvitīyā vicāraṇā kim anekaṃ karmānekaṃ janma nirvartayaty athānekaṃ karmaikaṃ janma nirvartayatīti //
YSBhā zu YS, 2, 20.1, 10.1 kiṃ ca parārthā buddhiḥ saṃhatyakāritvāt svārthaḥ puruṣa iti //
YSBhā zu YS, 2, 39.1, 2.1 ko 'ham āsaṃ katham aham āsaṃ kiṃsvid idaṃ ke vā bhaviṣyāmaḥ kathaṃ vā bhaviṣyāma ity evam asya pūrvāntaparāntamadhyeṣv ātmabhāvajijñāsā svarūpeṇopāvartate //
YSBhā zu YS, 4, 3.1, 10.1 yadā tu yogī bahūn kāyān nirmimīte tadā kim ekamanaskās te bhavanty athānekamanaskā iti //
Śatakatraya
ŚTr, 1, 29.2 mattebhendravibhinnakumbhapiśitagrāsaikabaddhaspṛhaḥ kiṃ jīrṇaṃ tṛṇam atti mānamahatām agresaraḥ kesarī //
ŚTr, 1, 50.2 kim ambhodavarāsmākaṃ kārpaṇyoktaṃ pratīkṣase //
ŚTr, 1, 53.2 maṇinā bhūṣitaḥ sarpaḥ kim asau na bhayaṅkaraḥ //
ŚTr, 2, 50.2 idaṃ tat kiṃ pākadrumaphalam idānīm atirasavyatīte 'smin kāle viṣam iva bhaviṣyaty asukhadam //
ŚTr, 2, 64.1 bāle līlāmukulitam amī mantharā dṛṣṭipātāḥ kiṃ kṣipyante virama virama vyartha eṣa śramas te /
ŚTr, 2, 66.1 kiṃ kandarpa karaṃ kadarthayasi re kodaṇḍaṭaṅkāritaṃ re re kokila komalaṃ kalaravaṃ kiṃ vā vṛthā jalpasi /
ŚTr, 2, 66.1 kiṃ kandarpa karaṃ kadarthayasi re kodaṇḍaṭaṅkāritaṃ re re kokila komalaṃ kalaravaṃ kiṃ vā vṛthā jalpasi /
ŚTr, 2, 68.1 kiṃ gatena yadi sā na jīvati prāṇiti priyatamā tathāpi kim /
ŚTr, 3, 4.2 kṛto vittastambhapratihatadhiyām añjalir api tvam āśe moghāśe kim aparam ato nartayasi mām //
ŚTr, 3, 5.1 amīṣāṃ prāṇānāṃ tulitavisinīpatrapayasāṃ kṛte kiṃ nāsmābhir vigalitavivekair vyavasitam /
ŚTr, 3, 25.2 sthānāni kiṃ himavataḥ pralayaṃ gatāni yat sāvamānaparapiṇḍaratā manuṣyāḥ //
ŚTr, 3, 26.1 kiṃ kandāḥ kandarebhyaḥ pralayam upagatā nirjharā vā giribhyaḥ pradhvastā vā tarubhyaḥ sarasagalabhṛto valkalinyaś ca śākhāḥ /
ŚTr, 3, 63.1 pareṣāṃ cetāṃsi pratidivasam ārādhya bahudhā prasādaṃ kiṃ netuṃ viśasi hṛdaya kleśakalitam /
ŚTr, 3, 65.1 paribhramasi kiṃ mudhā kvacana citta viśrāmyatāṃ svayaṃ bhavati yad yathā bhavati tat tathā nānyathā /
ŚTr, 3, 80.1 tapasyantaḥ santaḥ kim adhinivasāmaḥ suranadīṃ guṇodārān dārān uta paricarāmaḥ savinayam /
ŚTr, 3, 93.2 āsannaṃ maraṇaṃ ca maṅgalasamaṃ yasyāṃ samutpadyate tāṃ kāśīṃ parihṛtya hanta vibudhair anyatra kiṃ sthīyate //
ŚTr, 3, 102.1 caṇḍālaḥ kim ayaṃ dvijātir athavā śūdro 'tha kiṃ tāpasaḥ kiṃ vā tattvavivekapeśalamatir yogīśvaraḥ ko 'pi kim /
ŚTr, 3, 102.1 caṇḍālaḥ kim ayaṃ dvijātir athavā śūdro 'tha kiṃ tāpasaḥ kiṃ vā tattvavivekapeśalamatir yogīśvaraḥ ko 'pi kim /
ŚTr, 3, 102.1 caṇḍālaḥ kim ayaṃ dvijātir athavā śūdro 'tha kiṃ tāpasaḥ kiṃ vā tattvavivekapeśalamatir yogīśvaraḥ ko 'pi kim /
ŚTr, 3, 102.1 caṇḍālaḥ kim ayaṃ dvijātir athavā śūdro 'tha kiṃ tāpasaḥ kiṃ vā tattvavivekapeśalamatir yogīśvaraḥ ko 'pi kim /
Śivasūtra
ŚSūtra, 3, 44.1 nāsikāntarmadhyasaṃyamāt kim atra savyāpasavyasauṣumneṣu //
Acintyastava
Acintyastava, 1, 23.2 vijñānasyāpy avijñeyā vācāṃ kimuta gocarāḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 3, 3.2 so 'ham asmīti vijñāya kiṃ dīna iva dhāvasi //
Aṣṭāvakragīta, 15, 9.2 ātmā na gantā nāgantā kim enam anuśocasi //
Aṣṭāvakragīta, 15, 14.2 kiṃ pṛthak bhāsate svarṇāt kaṭakāṅgadanūpuram //
Bhāgavatapurāṇa
BhāgPur, 1, 14, 39.2 alabdhamāno 'vajñātaḥ kiṃ vā tāta ciroṣitaḥ //
BhāgPur, 1, 16, 24.1 kiṃ kṣatrabandhūn kalinopasṛṣṭān rāṣṭrāṇi vā tairavaropitāni /
BhāgPur, 1, 17, 7.2 vṛṣarūpeṇa kiṃ kaściddevo naḥ parikhedayan //
BhāgPur, 1, 18, 31.1 eṣa kiṃ nibhṛtāśeṣakaraṇo mīlitekṣaṇaḥ /
BhāgPur, 1, 18, 31.2 mṛṣāsamādhir āhosvit kiṃ nu syāt kṣatrabandhubhiḥ //
BhāgPur, 2, 2, 5.1 cīrāṇi kiṃ pathi na santi diśanti bhikṣāṃ naivāṅghripāḥ parabhṛtaḥ sarito 'pyaśuṣyan /
BhāgPur, 2, 2, 5.2 ruddhā guhāḥ kim ajito 'vati nopasannān kasmādbhajanti kavayo dhanadurmadāndhān //
BhāgPur, 2, 3, 18.1 taravaḥ kiṃ na jīvanti bhastrāḥ kiṃ na śvasantyuta /
BhāgPur, 2, 3, 18.1 taravaḥ kiṃ na jīvanti bhastrāḥ kiṃ na śvasantyuta /
BhāgPur, 2, 3, 18.2 na khādanti na mehanti kiṃ grāme paśavo 'pare //
BhāgPur, 2, 6, 36.1 nāhaṃ na yūyaṃ yadṛtāṃ gatiṃ vidur na vāmadevaḥ kim utāpare surāḥ /
BhāgPur, 2, 7, 46.2 yadyadbhutakramaparāyaṇaśīlaśikṣāstiryagjanā api kim u śrutadhāraṇā ye //
BhāgPur, 2, 9, 10.2 na yatra māyā kim utāpare harer anuvratā yatra surāsurārcitāḥ //
BhāgPur, 4, 5, 8.2 gāvo na kālyanta idaṃ kuto rajo loko 'dhunā kiṃ pralayāya kalpate //
BhāgPur, 4, 5, 11.2 karāladaṃṣṭrābhir udastabhāgaṇaṃ syāt svasti kiṃ kopayato vidhātuḥ //
BhāgPur, 4, 7, 37.2 dṛṣṭaḥ kiṃ no dṛgbhir asadgrahais tvaṃ pratyagdraṣṭā dṛśyate yena viśvam /
BhāgPur, 4, 8, 64.2 rājan kiṃ dhyāyase dīrghaṃ mukhena pariśuṣyatā /
BhāgPur, 4, 17, 20.2 kimuta tvadvidhā rājankaruṇā dīnavatsalāḥ //
BhāgPur, 4, 25, 28.1 tvaṃ hrīrbhavānyasyatha vāgramā patiṃ vicinvatī kiṃ munivadraho vane /
BhāgPur, 8, 7, 34.2 brahmādayaḥ kimuta saṃstavane vayaṃ tu tatsargasargaviṣayā api śaktimātram //
BhāgPur, 10, 1, 50.1 viparyayo vā kiṃ na syādgatirdhāturduratyayā /
BhāgPur, 10, 4, 12.1 kiṃ mayā hatayā manda jātaḥ khalu tavāntakṛt /
BhāgPur, 10, 4, 36.2 rahojuṣā kiṃ hariṇā śambhunā vā vanaukasā /
Bhāratamañjarī
BhāMañj, 1, 50.1 tām adṛṣṭvā nṛpaṃ prāha tvadbhāryā kiṃ na dṛśyate /
BhāMañj, 1, 397.2 kiṃ tu tasya nṛpasyaikaḥ putro 'stu bhavatā mataḥ //
BhāMañj, 1, 417.1 pratyākhyānaṃ viyogāyetyetatkiṃ vismṛtaṃ tava /
BhāMañj, 1, 478.2 bahuputraśca kiṃ tvāndhyaṃ mātṛdoṣādupaiṣyati //
BhāMañj, 1, 708.2 lokasya priyatāṃ yātāste puṇyaiḥ kiṃ tu kevalaiḥ //
BhāMañj, 1, 751.1 kiṃ na dagdhā vayaṃ sarve dagdhapāṇḍavadarśinaḥ /
BhāMañj, 1, 911.2 kimakāraṇamasmāsu gatavānasi vikriyām //
BhāMañj, 1, 1084.2 dhanurvedo 'si kiṃ sākṣādrāmaḥ śakro 'thavā dvijaḥ //
BhāMañj, 1, 1085.2 yudhyasva kiṃ tavānena na me jīvangamiṣyasi //
BhāMañj, 1, 1108.1 avicāryaiva tanayāvatsalaḥ kiṃ viśaṅkase /
BhāMañj, 5, 103.2 gambhīraghoṣagarbhaḥ kiṃ praharṣaste pitāmaha //
BhāMañj, 5, 124.2 tadvṛthaivānubhūtāḥ kiṃ vanavāsādiyantraṇāḥ //
BhāMañj, 5, 138.1 etacchrutvāvadatkṣattā rājankiṃ paritapyase /
BhāMañj, 5, 138.2 dhīmato vibudhasyāpi kiṃ te vyasanamāgatam //
BhāMañj, 5, 292.2 tatkiṃ duḥśāsanamukhairdhṛṣṭadyumno na yotsyate //
BhāMañj, 5, 360.1 parasvaharaṇāyaite hanyante kiṃ mahīdharāḥ /
BhāMañj, 5, 471.2 pāpānpāpasahāyāṃśca kiṃ na jānāsi kauravān //
BhāMañj, 5, 611.2 uvāca bhīṣma kanyeyaṃ hṛtā tyaktā ca kiṃ tvayā //
BhāMañj, 5, 662.2 śaktaḥ kṣapayituṃ kiṃ vā droṇaḥ karṇaḥ kṛpo 'thavā //
BhāMañj, 6, 88.2 ajñānapihite jñāne kiṃ tveṣā karmavāsanā //
BhāMañj, 7, 398.2 kṛtavairaśca mānī ca yoddhavye vidruto 'si kim //
BhāMañj, 7, 449.1 tatkiṃ praviṣṭau prasabhaṃ yuyudhānavṛkodarau /
BhāMañj, 7, 453.2 pārthasātyakibhīmānāṃ paryāptaḥ kiṃ na vāraṇe //
BhāMañj, 7, 679.1 tvayārjunavadhe śaktirdhāryate kimanarthakā /
BhāMañj, 7, 691.1 kiṃ punarghorayā pārtha śaktyā vāsavadattayā /
BhāMañj, 8, 35.1 kimahaṃ pāṇḍavānsarvānhantuṃ śakto na saṃgare /
BhāMañj, 8, 57.2 taṃ samutsahase jetuṃ karṇa karṇo 'si kiṃ na vā //
BhāMañj, 8, 64.2 avicāryaiva kiṃ mohātpareṣu tyaktumicchasi //
BhāMañj, 8, 146.1 tadarthamasi kopāndho nihantuṃ kiṃ svid agrajam /
BhāMañj, 8, 207.1 bahubhirnihato bālaḥ saubhadraḥ kiṃ nu vismṛtaḥ /
BhāMañj, 10, 76.1 so 'bravīdbalavānbhīmo bhīmavīryaḥ kimucyate /
BhāMañj, 12, 38.2 bhūmimāliṅgya kiṃ śeṣe priyāmadya vihāya mām //
BhāMañj, 13, 60.2 aghātayitvā pṛthivīṃ kiṃ naiṣā dhīstvayā kṛtā //
BhāMañj, 13, 61.1 kiṃ jalāhṛtayantreṇa nirdagdhe nagare 'gninā /
BhāMañj, 13, 64.1 padā kṣipasi kiṃ rājangataṃ na prāpyate punaḥ /
BhāMañj, 13, 66.2 kiṃ vānyatpatitāḥ sarve tadaiva vyasane vayam //
BhāMañj, 13, 123.2 śokaḥ kiṃ tatra jantūnāṃ satataṃ hi gatāgatam //
BhāMañj, 13, 132.1 rājanprāptāvadhiṃ putraṃ yātaṃ kimanuśocasi /
BhāMañj, 13, 415.1 kimāśrame prāṇivadhaḥ pātakaṃ na pracakṣate /
BhāMañj, 13, 639.2 snehena pātajīvasya śiśoḥ kiṃ yāta mūḍhatām //
BhāMañj, 13, 862.1 śrutveti daityastaṃ prāha śakra kiṃ katthase vṛthā /
BhāMañj, 13, 884.1 kiṃ na viplāvayantyetā hariṇyaḥ śīghragāḥ kṣaṇam /
BhāMañj, 13, 894.2 papraccha śokakāle 'sminkiṃ na śocasi dānava //
BhāMañj, 13, 900.2 gantā tvamapi kālena kiṃ dhairyeṇa vikatthase //
BhāMañj, 13, 902.2 śrūyante vihitāste te kiṃ vṛthā śakra mādyasi //
BhāMañj, 13, 955.1 tulādharasya samatām anāsādyaiva kiṃ mune /
BhāMañj, 13, 974.1 rājandharmagatiḥ sūkṣmā kimete dasyavastvayā /
BhāMañj, 13, 983.1 yajeta dadyādityeṣā na śrutā kiṃ śrutiḥ smṛtiḥ /
BhāMañj, 13, 1016.1 abhāgārhe 'si kiṃ yajñeṣviti gaurīgirā haraḥ /
BhāMañj, 13, 1082.1 antaḥpraveśaḥ kimayaṃ tvayā me yogataḥ kṛtaḥ /
BhāMañj, 13, 1090.2 kimutātmani nātmānaṃ muktaḥ paśyasi bimbavat //
BhāMañj, 13, 1286.2 kiṃ tvayāyaṃ śritaḥ śākhī tyaktvainaḥ cara nirvṛtaḥ //
BhāMañj, 13, 1300.1 asavarṇopadeṣṭāraḥ kiṃ na syuḥ śreyasāṃ padam /
BhāMañj, 13, 1685.2 tulyavyathe 'sminsaṃsāre bhuñjānaḥ kiṃ na lajjate //
BhāMañj, 13, 1717.1 adhikaṃ prīyate kiṃ svit sāmnā dānena vā janaḥ /
BhāMañj, 14, 102.2 kiṃ na jānāsi māṃ sarvaṃ sarvavyāpinamavyayam //
BhāMañj, 14, 151.1 dṛṣṭvā māṃ sāyudhaṃ prāptaṃ sāmnā pratyudyato 'si kim /
Garuḍapurāṇa
GarPur, 1, 2, 11.1 pṛṣṭo namaskṛtaḥ kiṃ tvaṃ devaṃ dhyāyasi śaṅkara /
GarPur, 1, 29, 2.2 puruṣottama apratirūpa lakṣmīnivāsa jagatkṣobhaṇa sarvastrīhṛdayadāraṇa tribhuvanamadonmādanakara surāsuramanujasundarī janamanāṃsi tāpaya tāpaya śoṣaya śoṣaya māraya māraya stambhaya stambhaya drāvaya drāvaya ākarṣaya ākarṣaya paramasubhaga sarvasaubhāgyakara sarvakāmaprada amukaṃ hana hana cakreṇa gadayā khaḍgena sarvabāṇair bhinddhi bhinddhi pāśena kuṭṭa kuṭṭa aṅkuśena tāḍaya tāḍaya turu turu kiṃ tiṣṭhasi tāraya tāraya yāvatsamīhitaṃ me siddhaṃ bhavati hrīṃ phaṭ namaḥ //
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 111, 16.2 kiṃ punastu mahīpālaḥ putravatpālayanprajāḥ //
GarPur, 1, 111, 24.2 praviśya vadanaṃ rāhoḥ kiṃ nodati punaḥ śaśī //
GarPur, 1, 112, 15.2 maṇinā bhūṣitaḥ sarpaḥ kimasau na bhayaṅkaraḥ //
GarPur, 1, 113, 55.2 sukṛtaṃ bhuṅkṣva cātmīyaṃ mūḍha kiṃ paritapyase //
Gītagovinda
GītGov, 3, 9.2 kim vane anusarāmi tām iha kim vṛthā vilapāmi //
GītGov, 3, 9.2 kim vane anusarāmi tām iha kim vṛthā vilapāmi //
GītGov, 3, 13.2 kim purā iva sasaṃbhramaṃ parirambhaṇam na dadāsi //
GītGov, 3, 23.2 tasyām anaṅgajayajaṅgamadevatāyām astrāṇi nirjitajaganti kim arpitāni //
GītGov, 4, 35.2 etāvati atanujvare varatanuḥ jīvet na kim te rasāt svaḥvaidyapratima prasīdasi yadi tyaktaḥ anyathā na antakaḥ //
GītGov, 7, 7.2 kim iha viṣahāmi virahānalam acetanā //
GītGov, 7, 19.1 tat kim kāmapi kāminīm abhisṛtaḥ kim vā kalākelibhiḥ baddhaḥ bandhubhiḥ andhakāriṇi vanopānte kimu bhrāmyati /
GītGov, 7, 50.2 kim aphalam avasam ciram iha virasam vada sakhi viṭapodare //
GītGov, 7, 54.1 na āyātaḥ sakhi nirdayaḥ yadi śaṭhaḥ tvam dūti kim dūyase svacchandam bahuvallabhaḥ saḥ ramate kim tatra te dūṣaṇam /
GītGov, 9, 4.2 kim viphalīkuruṣe kucakalaśam //
GītGov, 9, 12.1 janayasi manasi kim iti gurukhedam /
GītGov, 9, 14.2 kim iti karoṣi hṛdayam atividhuram //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 5.2 viśleṣeṇa kṣubhitamanasāṃ meghaśailadrumādau yācñādainyaṃ bhavati kimuta kvāpi saṃvedanārhe //
Hitopadeśa
Hitop, 2, 150.7 ṭiṭṭibho 'vadatkim ahaṃ tvayā nirbalaḥ samudreṇa nigrahītavyaḥ /
Hitop, 2, 156.10 kiṃ vā durjanaceṣṭitaṃ na vety etad vyavahārān nirṇetuṃ na śakyate /
Hitop, 3, 6.9 hastapādādisaṃyuktā yūyaṃ kim avasīdatha //
Hitop, 3, 17.15 trailokyasyāpi prabhutvaṃ tatra yujyate kiṃ punā rājyam iti /
Hitop, 3, 19.6 aprāpyam api vāñchanti kiṃ punar labhyate'pi yat //
Hitop, 3, 24.22 tato mayoktam bhrātaḥ śuka kim evaṃ bravīṣi māṃ prati yathā śrīmaddevapādās tathā bhavān api /
Hitop, 3, 26.15 jāro brūte tava kim evaṃvidhā snehabhūmī rathakāraḥ /
Hitop, 3, 40.10 sa kiṃ bhṛtyaḥ sa kiṃ mantrī ya ādāv eva bhūpatim /
Hitop, 3, 40.10 sa kiṃ bhṛtyaḥ sa kiṃ mantrī ya ādāv eva bhūpatim /
Hitop, 3, 60.8 tad ahaṃ svakīyotkarṣaṃ kiṃ na sādhayāmi ity ālocya śṛgālān āhūya tenoktam ahaṃ bhagavatyā vanadevatayā svahastenāraṇyarājye sarvauṣadhirasenābhiṣiktaḥ /
Hitop, 3, 60.23 śvā yadi kriyate rājā tat kiṃ nāśnāty upānaham //
Hitop, 3, 70.6 kiṃ mantreṇānanuṣṭhāne śāstravit pṛthivīpateḥ /
Hitop, 3, 102.15 kim upayukto 'yam etāvad vartanaṃ gṛhṇāti anupayukto veti /
Hitop, 3, 105.3 tat kim āgantuko jātimātrād duṣṭaḥ tatrāpy uttamādhamamadhyamāḥ santi /
Hitop, 3, 105.5 yo 'kāryaṃ kāryavacchāsti sa kiṃ mantrī nṛpecchayā /
Hitop, 3, 108.10 tad aham apy evaṃ kiṃ na karomi tataḥ prabhṛti sa nāpitaḥ pratyahaṃ tathāvidho laguḍahastaḥ sunibhṛtaṃ bhikṣor āgamanaṃ pratīkṣate /
Hitop, 3, 108.16 syān niṣkāraṇabandhur vā kiṃ vā viśvāsaghātakaḥ //
Hitop, 3, 114.3 tataś citravarṇo viṣaṇṇaḥ svamantriṇaṃ dūradarśinam āha tāta kim ity asmadupekṣā kriyate kiṃ kvāpy avinayo mamāsti tathā coktam /
Hitop, 3, 114.3 tataś citravarṇo viṣaṇṇaḥ svamantriṇaṃ dūradarśinam āha tāta kim ity asmadupekṣā kriyate kiṃ kvāpy avinayo mamāsti tathā coktam /
Hitop, 3, 130.3 tyajyate kiṃ punar nānyair yaś cāpy ātmambharir naraḥ //
Hitop, 3, 138.6 svāminādhiṣṭhitaḥ śvāpi kiṃ na siṃhāyate dhruvam //
Hitop, 3, 143.3 atha maraṇam avaśyam eva jantoḥ kim iti mudhā malinaṃ yaśaḥ kriyate //
Hitop, 4, 2.2 viṣṇuśarmā kathayati tatas tena rājahaṃsena uktam kenāsmaddurge nikṣipto 'gniḥ kiṃ pārakyeṇa kiṃ vāsmaddurgavāsinā kenāpi vipakṣaprayuktena /
Hitop, 4, 2.2 viṣṇuśarmā kathayati tatas tena rājahaṃsena uktam kenāsmaddurge nikṣipto 'gniḥ kiṃ pārakyeṇa kiṃ vāsmaddurgavāsinā kenāpi vipakṣaprayuktena /
Hitop, 4, 10.7 iti cintāviṣaghno 'yam agadaḥ kiṃ na pīyate //
Hitop, 4, 12.17 kūrmo vadati kim aham aprājñaḥ nāham uttaraṃ dāsyāmi /
Hitop, 4, 18.6 pṛṣṭaś ca kim iti bhavān atrāhāratyāgena tiṣṭhati /
Hitop, 4, 23.1 śṛṇu deva kim asmābhir baladarpād durgaṃ bhagnam uta tava pratāpādhiṣṭhitenopāyena /
Hitop, 4, 26.3 sundopasundāv anyonyaṃ naṣṭau tulyabalau na kim //
Hitop, 4, 28.4 rājāha tat prāg eva kiṃ nedam upadiṣṭaṃ bhavadbhiḥ /
Hitop, 4, 28.5 mantrī brūte tadā madvacanaṃ kim avasānaparyantaṃ śrutaṃ bhavadbhiḥ tadāpi mama saṃmatyā nāyaṃ vigrahārambhaḥ /
Hitop, 4, 58.4 sa vetti kiṃ saṃdheyaguṇayukto hiraṇyagarbho rājā na vā iti /
Hitop, 4, 60.6 tatraikena dhūrtena gacchan sa brāhmaṇo 'bhihitaḥ bho brāhmaṇa kim iti tvayā kukkuraḥ skandhenohyate /
Hitop, 4, 66.14 loko vahati kiṃ rājan na mūrdhnā dagdhum indhanam /
Hitop, 4, 68.5 tato dūrād eva kenacin maṇḍūkena dṛṣṭaḥ pṛṣṭaś ca kim iti tvām āhāraṃ nānviṣyati /
Hitop, 4, 89.2 śoko dineṣu gacchatsu vardhatām apayāti kim //
Hitop, 4, 99.6 paredyuś calitum asamarthaṃ taṃ maṇḍūkanātham avadatkim adya bhavān mandagatiḥ /
Hitop, 4, 136.3 dūradarśī brūte āḥ kim evam ucyate /
Kathāsaritsāgara
KSS, 1, 1, 36.2 kiṃ na bhartā mamāhūtastvayā tātocyatāmiti //
KSS, 1, 1, 44.2 gaṅgāṃ vahannamansaṃdhyāṃ vijito 'si na kiṃ mama //
KSS, 1, 2, 82.1 kimapi tadavalokya tatra citraṃ pramadavaśānna paraṃ tadopavarṣaḥ /
KSS, 1, 3, 14.2 āpadyapi satīvṛttaṃ kiṃ muñcanti kulastriyaḥ //
KSS, 1, 5, 57.2 sarvajñenāpi khedāya kimātmā dīyate tvayā //
KSS, 1, 5, 58.1 kiṃ na jānāsi yad rājñām avicāraratā dhiyaḥ /
KSS, 1, 5, 67.2 kiṃ mayā tādṛśo mantrī ghātito 'kāraṇāditi //
KSS, 1, 5, 74.1 kiṃ hi tatra na santyeva vadhakā guptagāminaḥ /
KSS, 1, 5, 103.2 tadetāmaiśvarīṃ māyāṃ kiṃ jānannapi muhyasi //
KSS, 1, 5, 110.1 kiṃ bhuvaṃ khanasītyukte tena vipro 'tha so 'bravīt /
KSS, 2, 2, 4.1 atha saṃgatako 'vādīddeva kiṃ tapyase vṛthā /
KSS, 2, 2, 154.1 kiṃ śrīdattastvamityukto lubdhakena ca tatra saḥ /
KSS, 2, 3, 63.2 kiṃ putri rodiṣītyevaṃ sa ca tāmabravīttataḥ //
KSS, 2, 4, 92.1 kimayaṃ nirdhanaḥ putri sevyate puruṣastvayā /
KSS, 2, 5, 99.1 pāśena mriyatāmeṣā kimenāṃ hanmyahaṃ striyam /
KSS, 2, 5, 119.2 kim āgatā syād eṣeti vicintya preṣya ceṭikām //
KSS, 2, 6, 50.1 putra kiṃ roṣitastāto rudraśarmā tvayā mayi /
KSS, 3, 1, 13.2 kiṃ mayā vihitaḥ śatroḥ praṇāma iti cintayan //
KSS, 3, 1, 35.1 kimadyaivamakasmāttvaṃ maunaṃ tyaktvoktavāniti /
KSS, 3, 1, 62.2 kiṃ punarvatsarājo 'yamatra caitāṃ kathāṃ śṛṇu //
KSS, 3, 2, 30.2 gūḍhā kiṃ draupadī nāsīdvirāṭavasatāviti //
KSS, 3, 2, 98.1 āgatāvantikā devi kimapyasmānvihāya tu /
KSS, 3, 3, 112.2 kiṃ svapno 'yam uta bhrāntir dhig etad athavā dvayam //
KSS, 3, 3, 122.2 evaṃ mantro 'rthado 'pyekaḥ kiṃ punaryuktisaṃyutaḥ //
KSS, 3, 3, 155.1 udyogāyādhunā deva kauśāmbī kiṃ na gamyate /
KSS, 3, 4, 21.2 kimanyathā bhajetāṃ tau bahumānamumāśriyau //
KSS, 3, 4, 57.2 sthitāsvapyuttarādyāsu prākprācīṃ yānti kiṃ nṛpāḥ //
KSS, 3, 4, 67.2 śrutā kiṃ nātra yuṣmābhiḥ puṃsaḥ sattvavataḥ kathā //
KSS, 3, 4, 134.2 tannāśayatha kiṃ grāmānanyonyamasahiṣṇavaḥ //
KSS, 3, 4, 273.2 kimetaṃ ghātayāmīti kṛpā te mayi mā ca bhūt //
KSS, 3, 4, 364.2 dṛṣṭaḥ kiṃ ko'pi yuṣmābhirihāpūrvaḥ pumāniti //
KSS, 3, 6, 57.2 kanyā labhante bhartāraṃ kiṃ vināyakapūjayā //
KSS, 3, 6, 131.1 tathā hi kiṃ na munayaḥ svadārabhraṃśaśaṅkinaḥ /
KSS, 3, 6, 174.1 kas tvaṃ kiṃ cāvatīrṇo 'si gaganād iti śaṃsa naḥ /
KSS, 4, 2, 87.1 kastvaṃ kiṃ cāgato 'syetāṃ bhūmim atyantadurgamām /
KSS, 4, 2, 180.1 kastvaṃ kim īhase kiṃ ca mātā tvāṃ śocatīti tam /
KSS, 4, 2, 212.1 kiṃ na prathamam ātmaiva tena datto garutmate /
KSS, 4, 2, 230.1 kaścit kim anya evāyaṃ bhakṣyamāṇo 'pi yo mayā /
KSS, 4, 2, 232.2 tad akasmād atṛpto 'pi kiṃ nivṛtto 'si bhakṣaṇāt //
KSS, 4, 2, 234.2 ārabdhā hyasamāptaiva kiṃ dhīraistyajyate kriyā //
KSS, 4, 2, 242.1 pakṣīndra kiṃ viṣaṇṇo 'si satyaṃ pāpād bibheṣi cet /
KSS, 5, 1, 79.1 kiṃ na jānāsi dhūrtā yad vañcayante janān ṛjūn /
KSS, 5, 1, 151.2 maivaṃ vādīr mahābrahman kiṃ na vetsy āśramakramam //
KSS, 5, 2, 98.2 kim alpasattvaḥ ko 'pyasmi tad aśaṅkaṃ nayātra mām //
KSS, 5, 2, 201.2 tadetatprāptaye kaṃcid upāyaṃ kiṃ na kalpaye //
KSS, 5, 3, 80.2 kim aprabodhasupteyaṃ kiṃ vā bhrāntirabādhakā //
KSS, 5, 3, 80.2 kim aprabodhasupteyaṃ kiṃ vā bhrāntirabādhakā //
KSS, 6, 1, 35.2 kim īdṛk tvaṃ kṛśībhūtaḥ kiṃ ruddhaṃ te mayāśanam //
KSS, 6, 1, 66.1 cukṣubhe kiṃ na śarvo 'pi purā dṛṣṭvā tilottamām /
KSS, 6, 1, 67.1 tapaśca menakāṃ dṛṣṭvā viśvāmitro na kiṃ jahau /
KSS, 6, 2, 4.1 īdṛk putro na kiṃ jāta itīva snehaśālinaḥ /
KSS, 6, 2, 47.1 rājan kiṃ kanyakāratnajanmanā paritapyase /
KSS, 6, 2, 57.2 candraḥ kim eṣa naitad vā śrīrasya hyanapāyinī //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 16.2 kiṃ tvayā nārcito devaḥ keśavaḥ kleśanāśanaḥ //
KAM, 1, 17.3 smaraṇān muktido nṛṇāṃ sa tvayā kiṃ na pūjitaḥ //
KAM, 1, 18.2 yo dadāti svakaṃ sthānaṃ sa tvayā kiṃ na pūjitaḥ //
KAM, 1, 68.1 he jihve mama niḥsnehe hariṃ kiṃ nuna bhāṣase /
Mukundamālā
MukMā, 1, 9.2 ālasyaṃ vyapanīya bhaktisulabhaṃ dhyāyasva nārāyaṇaṃ lokasya vyasanāpanodanakaro dāsasya kiṃ na kṣamaḥ //
MukMā, 1, 21.2 kimauṣadhaiḥ kliśyasi mūḍha durmate nirāmayaṃ kṛṣṇarasāyanaṃ piba //
Mātṛkābhedatantra
MBhT, 2, 18.2 asya puṣpasya māhātmyaṃ kiṃ vaktuṃ śakyate mayā /
MBhT, 3, 44.1 bahu kiṃ kathyate devi sa eva triguṇātmakaḥ //
MBhT, 4, 13.3 maulau gaṅgā sthitā yasya gaṅgāsnānena tasya kim //
MBhT, 10, 21.1 kiṃ tasya dhyānapūjāyāṃ tīrthasnānena tasya kim /
MBhT, 10, 21.1 kiṃ tasya dhyānapūjāyāṃ tīrthasnānena tasya kim /
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 54.0 tathāhi anukaraṇarūpo rasa iti yaducyate tatkiṃ sāmājikapratītyabhiprāyeṇa uta naṭābhiprāyeṇa kiṃ vā vastuvṛttavivecakavyākhyātṛbuddhisamavalambanena yathāhurvyākhyātāraḥ khalvevaṃ vivecayanti iti //
NŚVi zu NāṭŚ, 6, 32.2, 54.0 tathāhi anukaraṇarūpo rasa iti yaducyate tatkiṃ sāmājikapratītyabhiprāyeṇa uta naṭābhiprāyeṇa kiṃ vā vastuvṛttavivecakavyākhyātṛbuddhisamavalambanena yathāhurvyākhyātāraḥ khalvevaṃ vivecayanti iti //
NŚVi zu NāṭŚ, 6, 32.2, 68.0 kiṃtu te hi vibhāvādayo 'tatkāraṇātatkāryātatsahacārarūpā api kāvyaśikṣādibalopakalpitāḥ kṛtrimāḥ santaḥ kiṃ kṛtrimatvena sāmājikaiḥ gṛhyante na vā //
NŚVi zu NāṭŚ, 6, 32.2, 134.0 tena sthāyibhāvān rasatvam ityādāvupacāramaṅgīkurvatā granthavirodhaṃ svayameva budhyamānena dūṣaṇāviṣkaraṇamaurkhyāt prāmāṇiko janaḥ parirakṣita iti kimasyocyate //
NŚVi zu NāṭŚ, 6, 72.2, 44.0 darśayitvā kimiti mṛdūn gātrakampanādīn pradarśayati //
NŚVi zu NāṭŚ, 6, 72.2, 45.0 kimiti ca bhayānaka eva kṛtakatvamuktam //
Rājanighaṇṭu
RājNigh, Gr., 6.2 tasmād atra tu yāvatāsty upakṛtis tāvan mayā gṛhyate pāthodaiḥ paripīyate kim akhilaṃ tad vāri vārāṃ nidheḥ //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 26.0 nanu saccidānandātmakaparatattvasphuraṇādeva muktisiddhau kim anena divyadehasampādanaprayāseneti cet tad etad avārttaṃ vārttaśarīrālābhe tadvārttāyā ayogāt //
SDS, Rāseśvaradarśana, 30.0 nanu jīvatvaṃ nāma saṃsāritvaṃ tadviparītatvaṃ muktatvaṃ tathā ca parasparaviruddhayoḥ katham ekāyatanatvam upapannaṃ syāditi cet tad anupapannaṃ vikalpānupapatteḥ muktistāvat sarvatīrthakarasaṃmatā sā kiṃ jñeyapade niviśate na vā carame śaśaviṣāṇakalpā syāt prathame na jīvanaṃ varjanīyam ajīvato jñātṛtvānupapatteḥ //
Smaradīpikā
Smaradīpikā, 1, 8.2 kiṃ saurabheyīśatamadhyavartī vṛṣo 'pi saṃbhogasukhaṃ na bhuṅkte //
Tantrasāra
TantraS, 1, 6.0 tatra pauruṣam ajñānaṃ dīkṣādinā nivartetāpi kiṃ tu dīkṣāpi buddhigate anadhyavasāyātmake ajñāne sati na sambhavati heyopādeyaniścayapūrvakatvāt tattvaśuddhiśivayojanārūpāyā dīkṣāyā iti //
TantraS, 3, 8.0 nanu kim akāraṇakaṃ tat hanta tarhi hetupraśnaḥ tat kiṃ bimbavācoyuktyā hetuś ca parameśvaraśaktir eva svātantryāparaparyāyā bhaviṣyati viśvapratibimbadhāritvāc ca viśvātmakatvaṃ bhagavataḥ saṃvinmayaṃ hi viśvaṃ caitanyasya vyaktisthānam iti tad eva hi viśvam atra pratīpam iti pratibimbadhāritvam asya tac ca tāvat viśvātmakatvaṃ parameśvarasya svarūpaṃ na anāmṛṣṭaṃ bhavati citsvabhāvasya svarūpānāmarśanānupapatteḥ //
TantraS, 3, 8.0 nanu kim akāraṇakaṃ tat hanta tarhi hetupraśnaḥ tat kiṃ bimbavācoyuktyā hetuś ca parameśvaraśaktir eva svātantryāparaparyāyā bhaviṣyati viśvapratibimbadhāritvāc ca viśvātmakatvaṃ bhagavataḥ saṃvinmayaṃ hi viśvaṃ caitanyasya vyaktisthānam iti tad eva hi viśvam atra pratīpam iti pratibimbadhāritvam asya tac ca tāvat viśvātmakatvaṃ parameśvarasya svarūpaṃ na anāmṛṣṭaṃ bhavati citsvabhāvasya svarūpānāmarśanānupapatteḥ //
TantraS, 4, 11.0 kiṃ tu guror āgamanirūpaṇe vyāpāraḥ āgamasya ca niḥśaṅkasajātīyatatprabandhaprasavanibandhanasamucitavikalpodaye vyāpāraḥ tathāvidhavikalpaprabandha eva sattarka iti uktaḥ sa eva ca bhāvanā bhaṇyate asphuṭatvāt bhūtam api artham abhūtam iva sphuṭatvāpādanena bhāvyate yayā iti //
TantraS, 4, 16.0 kiṃ tarkeṇāpi iti cet uktam atra dvaitādhivāsanirāsaprakāra eva ayaṃ na tu anyat kiṃcid iti //
TantraS, 4, 30.0 kiṃ bahunā yat viśvaṃ tā asya śaktayaḥ tāḥ katham upadeṣṭuṃ śakyāḥ iti //
TantraS, 11, 3.0 tatra kecit āhuḥ jñānābhāvāt ajñānamūlaḥ saṃsāraḥ tadapagame jñānodayāt śaktipāta iti teṣāṃ samyak jñānodaya eva vikṛta iti vācyam karmajanyatve karmaphalavat bhogatvaprasaṅge bhogini ca śaktipātābhyupagatau atiprasaṅgaḥ īśvarecchānimittatve tu jñānodayasya anyonyāśrayatā vaiyarthyaṃ ca īśvare rāgādiprasaṅgaḥ viruddhayoḥ karmaṇoḥ samabalayoḥ anyonyapratibandhe karmasāmyaṃ tataḥ śaktipāta iti cet na kramikatve virodhāyogāt virodhe 'pi anyasya aviruddhasya karmaṇo bhogadānaprasaṅgāt aviruddhakarmāpravṛttau tadaiva dehapātaprasaṅgāt jātyāyuṣpradaṃ karma na pratibadhyate bhogapradam eva tu pratibadhyate iti cet kutaḥ tatkarmasadbhāve yadi śaktiḥ patet tarhi sā bhogapradāt kiṃ bibhiyāt //
TantraS, 11, 22.0 nanu so 'pi abruvan viparītaṃ vā bruvan kiṃ na tyājyaḥ naiva iti brūmaḥ tasya hi pūrṇajñānatvāt eva rāgādyabhāva iti avacanādikaṃ śiṣyagatenaiva kenacit ayogyatvānāśvastatvādinā nimittena syāt iti tadupāsane yatanīyaṃ śiṣyeṇa na tattyāge //
TantraS, Trayodaśam āhnikam, 30.0 yad āhuḥ ataraṅgarūḍhau labdhāyāṃ punaḥ kiṃ tattvasṛṣṭir nyāsādinā iti //
Tantrāloka
TĀ, 1, 121.2 saṃjalpo 'pi vikalpātmā kiṃ tāmeva na pūrayet //
TĀ, 1, 219.1 nanu vaikalpikī kiṃ dhīrāṇave nāsti tatra sā /
TĀ, 5, 125.2 jvaliteṣvapi dīpeṣu gharmāṃśuḥ kiṃ na bhāsate //
TĀ, 6, 178.2 śaktimantaṃ vihāyānyaṃ śaktiḥ kiṃ yāti nedṛśam //
TĀ, 9, 13.2 ghaṭaḥ paṭaśceti bhavet kāryakāraṇatā na kim //
TĀ, 9, 17.1 krameṇa citrākāro 'stu jaḍaḥ kiṃ nu virudhyate /
TĀ, 9, 23.2 tathā ghaṭānantaratā kiṃ tu sā niyamojjhitā //
TĀ, 19, 20.2 devaḥ kimasya pūrṇasya śrāddhādyairiti bhāvitaḥ //
Āryāsaptaśatī
Āsapt, 1, 36.2 etatkṛtakāruṇye kim anyathā roditi grāvā //
Āsapt, 2, 17.1 antargatair guṇaiḥ kiṃ dvitrā api yatra sākṣiṇo viralāḥ /
Āsapt, 2, 28.2 abhidhīyate na kiṃ yadi na mānacaurānanaḥ kitavaḥ //
Āsapt, 2, 77.1 ājñāpayiṣyasi padaṃ dāsyasi dayitasya śirasi kiṃ tvarase /
Āsapt, 2, 102.1 āsīd eva yad ārdraḥ kim api tadā kim ayam āhato 'py āha /
Āsapt, 2, 102.1 āsīd eva yad ārdraḥ kim api tadā kim ayam āhato 'py āha /
Āsapt, 2, 112.1 iha kapaṭakutukataralitadṛśi viśvāsaṃ kuraṅga kiṃ kuruṣe /
Āsapt, 2, 115.1 īśvaraparigrahocitamoho 'syāṃ madhupa kiṃ mudhā patasi /
Āsapt, 2, 124.1 ullasitabhrūḥ kim atikrāntaṃ cintayasi nistaraṅgākṣi /
Āsapt, 2, 139.2 sarvaṃsahe kaṭhoratvacaḥ kim aṅkena kamaṭhasya //
Āsapt, 2, 161.1 kiṃ parvadivasam ārjitadantoṣṭhi nijaṃ vapur na maṇḍayasi /
Āsapt, 2, 174.1 kiṃ hasatha kiṃ pradhāvatha kiṃ janam āhvayatha bālakā viphalam /
Āsapt, 2, 174.1 kiṃ hasatha kiṃ pradhāvatha kiṃ janam āhvayatha bālakā viphalam /
Āsapt, 2, 174.1 kiṃ hasatha kiṃ pradhāvatha kiṃ janam āhvayatha bālakā viphalam /
Āsapt, 2, 179.1 kiṃ putri gaṇḍaśailabhrameṇa navanīradeṣu nidrāsi /
Āsapt, 2, 180.1 kāntaḥ padena hata iti saralām aparādhya kiṃ prasādayatha /
Āsapt, 2, 187.1 kiṃ parajīvair dīvyasi vismayamadhurākṣi gaccha sakhi dūram /
Āsapt, 2, 198.2 mukhabandhamātrasindhura labodara kiṃ madaṃ vahasi //
Āsapt, 2, 208.2 ucitajñāsi tule kiṃ tulayasi guñjāphalaiḥ kanakam //
Āsapt, 2, 232.2 kim uṣasi viyogakātaram asameṣur ivārdhanārācam //
Āsapt, 2, 273.2 pratidinavidalitavāṭīvṛtighaṭanaiḥ khidyase kim iti //
Āsapt, 2, 283.1 dvitrair eṣyāmi dinair iti kiṃ tad vacasi sakhi tavāśvāsaḥ /
Āsapt, 2, 284.2 garvabharamukharite sakhi taccikurān kim aparādhayasi //
Āsapt, 2, 342.2 ādātum icchasi mudhā kiṃ līlākamalamohena //
Āsapt, 2, 356.1 prārabdhanidhuvanaiva svedajalaṃ komalāṅgi kiṃ vahasi /
Āsapt, 2, 375.2 rūḍhapremā hriyate kiṃ bālākutukamātreṇa //
Āsapt, 2, 425.1 madhumathanamaulimāle sakhi tulayasi tulasi kiṃ mudhā rādhām /
Āsapt, 2, 441.2 snehamayatvam anujjhan karoti kiṃ naiṣa mām aruṣam //
Āsapt, 2, 443.1 muñcasi kiṃ mānavatīṃ vyavasāyād dviguṇamanyuvegeti /
Āsapt, 2, 458.2 laghutā guṇajñatā kiṃ navo yuvā sakhi na te dṛṣṭaḥ //
Āsapt, 2, 483.1 rodanam etad dhanyaṃ sakhi kiṃ bahu mṛtyur api mamānarghaḥ /
Āsapt, 2, 498.2 yan navasudhaikasāre lobhini tat kim api nādrākṣam //
Āsapt, 2, 585.2 anayā sevita pavana tvaṃ kiṃ kṛtamalayabhṛgupātaḥ //
Āsapt, 2, 672.2 udghāṭayasi kim ūru niḥśvāsaiḥ pulakayann uṣṇaiḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 15.2, 16.0 atītāmityādau kiṃśabdo'dhyāhāryaḥ tena kim atītāṃ cikitsati kiṃ vartamānāṃ kiṃvā bhaviṣyatīmiti yojyam //
ĀVDīp zu Ca, Śār., 1, 15.2, 16.0 atītāmityādau kiṃśabdo'dhyāhāryaḥ tena kim atītāṃ cikitsati kiṃ vartamānāṃ kiṃvā bhaviṣyatīmiti yojyam //
ĀVDīp zu Ca, Śār., 1, 15.2, 16.0 atītāmityādau kiṃśabdo'dhyāhāryaḥ tena kim atītāṃ cikitsati kiṃ vartamānāṃ kiṃvā bhaviṣyatīmiti yojyam //
ĀVDīp zu Ca, Śār., 1, 55.2, 1.0 kimajño jñaḥ ityasyottaram ātmetyādi //
ĀVDīp zu Ca, Śār., 1, 58.2, 4.0 atha hetuṃ vinā cedbhāvo na bhavati tat kimabhāve'pi śārīrāṇāṃ bhāvānāṃ hetvapekṣā na vetyāha śīghragatvādityādi //
ĀVDīp zu Ca, Śār., 1, 59.2, 1.0 sa nityaḥ kimanityaḥ ityasyottaramanādir ityādi //
ĀVDīp zu Ca, Śār., 1, 79.2, 1.0 sarvāḥ sarvagatatvācca vedanāḥ kiṃ na vetti saḥ ityasyottaramāha dehītyādi //
ĀVDīp zu Ca, Śār., 1, 135.2, 6.0 atha tṛṣṇā cet sukhaduḥkhakāraṇaṃ tat kim indriyārthenāpareṇa kāraṇenetyāha spṛśyata ityādi //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 2.1, 5.0 kim āṇavamalātmaiva bandho 'yaṃ nety udīryate //
Śukasaptati
Śusa, 9, 1.6 kimiti niyantrito 'sti /
Śusa, 11, 6.2 punarutprekṣamāṇayā bālaka kiṃ kiṃ na bhaṇito 'si //
Śusa, 11, 6.2 punarutprekṣamāṇayā bālaka kiṃ kiṃ na bhaṇito 'si //
Śusa, 23, 30.7 cintāmimāṃ vahasi kiṃ gajayūthanātha yūthādviyogavinimīlitanetrayugma /
Śyainikaśāstra
Śyainikaśāstra, 1, 2.1 kāmaśāstrānabhijñānāṃ kāmaḥ kiṃ nu na gocaraḥ /
Caurapañcaśikā
CauP, 1, 39.1 adyāpi tāṃ na khalu vedmi kim īśapatnī śāpaṃ gatā surapater atha kṛṣṇalakṣmī /
CauP, 1, 39.2 dhātraiva kiṃ nu jagataḥ parimohanāya sā nirmitā yuvatiratnadidṛkṣayāṭṝvā //
CauP, 1, 41.1 adyāpi nirmalaśaracchaśigaurakānti ceto muner api haret kim utāsmadīyam /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 43.1 kim anyair bahubhiḥ pīṭhaiḥ siddhe siddhāsane sati /
Kokilasaṃdeśa
KokSam, 1, 52.2 kaṇṭhacchāyā pratiphalati kiṃ bharturityadriputryā nidhyātaḥ san kutukanibhṛtairnetrapātaiḥ pavitraiḥ //
KokSam, 2, 7.1 anyāmagre mama maṇigṛhe bhuktavānityavādīr mugdhe kānto dhṛtanakhapadā bhittilīnā kimeṣā /
KokSam, 2, 36.1 chintte tāpaṃ himajalamayī cāndanī kiṃ nu carcā mandaspandāḥ kimu sukhakarā mārutāścāmarāṇām /
KokSam, 2, 46.1 tyaktvā cūtānapi kusumitānāgato matsamīpaṃ kiṃ nveṣa syāt kamapi kuśalodantam ākhyātukāmaḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 28.1 kiṃ nu khalvahametamarthaṃ paripraṣṭavyaṃ paripṛccheyaṃ ko nvatra samarthaḥ syādetamarthaṃ visarjayitum /
SDhPS, 1, 31.1 tāsāṃ catasṛṇāṃ parṣadāṃ bhikṣubhikṣuṇyupāsakopāsikānāṃ bahūnāṃ ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāṇām imamevaṃrūpaṃ bhagavato mahānimittaṃ prātihāryāvabhāsaṃ dṛṣṭvā āścaryaprāptānām adbhutaprāptānāṃ kautūhalaprāptānām etadabhavat kiṃ nu khalu vayamimamevaṃrūpaṃ bhagavato maharddhiprātihāryāvabhāsaṃ kṛtaṃ paripṛcchema //
SDhPS, 3, 148.1 sarvasattvānāmapyahamimānyevaṃrūpāṇi mahāyānāni dadyāṃ kimaṅga punaḥ svakānāṃ putrāṇām //
SDhPS, 5, 96.2 yadyapi bhagavan sattvā nānādhimuktayo ye traidhātukānniḥsṛtāḥ kiṃ teṣāmekaṃ nirvāṇamuta dve trīṇi vā /
SDhPS, 8, 102.2 kiṃ tvaṃ bhoḥ puruṣa kṛcchramāpadyase āhāracīvaraparyeṣṭihetor yadā yāvad bhoḥ puruṣa mayā tava sukhavihārārthaṃ sarvakāmanivartakamanargheyaṃ maṇiratnaṃ vastrānte upanibaddham //
SDhPS, 12, 11.2 kiṃ tvaṃ gautami durmanasvinī sthitā tathāgataṃ vyavalokayasi /
Sātvatatantra
SātT, 4, 64.2 kimutānye vibhūtādyāḥ paramānandarūpiṇaḥ //
SātT, 5, 51.1 hitvā pāpaṃ gatiṃ yānti kimuta śraddhayā gṛṇan /
SātT, 8, 30.2 svargāpavargau na sāmyaṃ kim utānyasukhādibhiḥ //
SātT, 9, 1.3 kuto bhajanti manujo 'nyadevaṃ kim icchayā //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 7, 7.0 kim uta tvarerann iti ha smāhendrotaḥ śaunakaḥ //