Occurrences

Atharvaveda (Paippalāda)
Ṛgveda
Lalitavistara
Amaruśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kāśikāvṛtti
Kūrmapurāṇa
Śatakatraya
Bhāgavatapurāṇa
Gītagovinda
Kathāsaritsāgara
Śukasaptati

Atharvaveda (Paippalāda)
AVP, 1, 39, 2.1 savitā yaḥ sahasriyaḥ sa no gṛheṣu raṇyatu /
Ṛgveda
ṚV, 1, 38, 2.2 kva vo gāvo na raṇyanti //
ṚV, 1, 83, 6.2 grāvā yatra vadati kārur ukthyas tasyed indro abhipitveṣu raṇyati //
ṚV, 3, 7, 5.1 jānanti vṛṣṇo aruṣasya śevam uta bradhnasya śāsane raṇanti /
ṚV, 5, 18, 1.2 viśvāni yo amartyo havyā marteṣu raṇyati //
ṚV, 7, 57, 5.1 kṛte cid atra maruto raṇantānavadyāsaḥ śucayaḥ pāvakāḥ /
ṚV, 8, 93, 20.1 kasya vṛṣā sute sacā niyutvān vṛṣabho raṇat /
ṚV, 8, 96, 19.1 sa sukratū raṇitā yaḥ suteṣv anuttamanyur yo aheva revān /
ṚV, 10, 43, 6.2 yasyāha śakraḥ savaneṣu raṇyati sa tīvraiḥ somaiḥ sahate pṛtanyataḥ //
Lalitavistara
LalVis, 4, 3.1 tatra bodhisattvaḥ svapuṇyavipākaniṣyandaparimaṇḍite siṃhāsane niṣīdati sma anekamaṇiratnapādapratyupte anekapuṣpasaṃstarasaṃskṛte anekadivyagandhavāsopavāsite anekasāravaragandhanirdhūpite anekavarṇadivyapuṣpagandhasaṃstarasaṃskṛte anekamaṇiratnakṛtaśatasahasraprabhojjvālitatejasi anekamaṇiratnajālasaṃchanne anekakiṃkiṇījālasamīritābhinādite anekaratnaghaṇṭāśatasahasraraṇitanirghoṣe anekaratnajālaśatasahasraparisphuṭe anekaratnagaṇaśatasahasrasaṃchādite anekapaṭṭaśatasahasrābhipralambite anekapaṭṭadāmamālyaśatasahasrasamalaṃkṛte anekāpsaraḥśatasahasranṛtyagītavāditaparigīte anekaguṇaśatasahasravarṇite anekalokapālaśatasahasrānupālite anekaśakraśatasahasranamaskṛte anekabrahmaśatasahasrapraṇate anekabodhisattvakoṭīniyutaśatasahasraparigṛhīte daśadiganekabuddhakoṭīniyutaśatasahasrasamanvāhṛte aparimitakalpakoṭīniyutaśatasahasrapāramitāsaṃbhārapuṇyavipākaniṣyandasamudgate /
Amaruśataka
AmaruŚ, 1, 76.1 ālambyāṅgaṇavāṭikāparisare cūtadrume mañjarīṃ sarpatsāndraparāgalampaṭaraṇadbhṛṅgāṅganāśobhinīm /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 93.1 praśastalakṣaṇagaṇān raṇadābharaṇasrajaḥ /
BKŚS, 15, 83.1 iti saṃkalpayann eva raṇantīṃ kiṅkiṇīm adhaḥ /
Daśakumāracarita
DKCar, 2, 7, 34.0 atha kadācidāyāsitajāyārahitacetasi lālasālilaṅghanaglānaghanakesare rājadaraṇyasthalīlalāṭālīlāyitatilake lalitānaṅgarājāṅgīkṛtanirnidrakarṇikārakāñcanachatre dakṣiṇadahanasārathirayāhṛtasahakāracañcarīkakalike kālāṇḍajakaṇṭharāgaraktaraktādharāratiraṇāgrasaṃnāhaśīlini śālīnakanyakāntaḥkaraṇasaṃkrāntarāgalaṅghitalajje darduragiritaṭacandanāśleṣaśītalānilācāryadattanānālatānṛtyalīle kāle kaliṅgarājaḥ sahāṅganājanena saha ca tanayayā sakalena ca nagarajanena daśa trīṇi ca dinādi dinakarakiraṇajālalaṅghanīye raṇadalisaṅghalaṅghitanatalatāgrakisalayālīḍhasaikatataṭe taralataraṅgaśīkarāsārasaṅgaśītale sāgaratīrakānane krīḍārasajātāsaktirāsīt //
Divyāvadāna
Divyāv, 19, 279.1 śaulkikāḥ kathayanti bhavantaḥ yatheyaṃ ghaṇṭā raṇati nūnaṃ sārtho na nipuṇaṃ śulkitaḥ //
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Kāśikāvṛtti
Kūrmapurāṇa
KūPur, 2, 37, 10.2 śucismitaṃ suprasannaṃ raṇannūpurakadvayam //
Śatakatraya
ŚTr, 2, 9.2 nūpurahaṃsaraṇatpadmā kaṃ na vaśīkurute bhuvi rāmā //
ŚTr, 2, 69.2 na khalu narake hārākrāntaṃ ghanastanamaṇḍalaṃ śaraṇam athavā śroṇībimbaṃ raṇanmaṇimekhalam //
Bhāgavatapurāṇa
BhāgPur, 3, 17, 21.1 taṃ vīkṣya duḥsahajavaṃ raṇatkāñcananūpuram /
Gītagovinda
GītGov, 2, 29.1 caraṇaraṇitamaṇinūpurayā paripūritasuratavitānam /
Kathāsaritsāgara
KSS, 5, 2, 150.2 āsphoṭayiṣyañjagrāha pāde raṇitanūpure //
KSS, 5, 3, 214.1 raṇitābharaṇairaṅgair vihitasvāgatairiva /
Śukasaptati
Śusa, 23, 1.2 yatra svedalavairalaṃ vilulitairvyālupyate candanaṃ sacchedairmaṇitaiśca yatra raṇitaṃ na śrūyate nūpuram /