Occurrences

Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kātyāyanaśrautasūtra
Pāraskaragṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Mahābhārata
Rāmāyaṇa
Liṅgapurāṇa
Viṣṇusmṛti
Abhidhānacintāmaṇi
Āyurvedadīpikā

Aitareyabrāhmaṇa
AB, 4, 5, 4.0 tān vai prathamenaiva paryāyeṇa pūrvarātrād anudanta madhyamena madhyarātrād uttamenāpararātrāt //
Baudhāyanadharmasūtra
BaudhDhS, 3, 9, 20.1 tasya ha vā etasya yajñasya trividha evārambhakālaḥ prātaḥsavane mādhyaṃdine savane brāhme vāpararātre //
Baudhāyanaśrautasūtra
BaudhŚS, 18, 8, 4.0 athādhvaryur apararātra ādrutya saṃśāsty ekaudanaṃ śrapayateti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 19, 9.1 atha caturthyām apararātre 'ntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 15, 1, 16.0 evam evāpararātra ājyeṣu praviṣṭeṣūpaveśanam //
DrāhŚS, 15, 2, 7.0 apararātra ājyāni grahīṣyataḥ pūrveṇa gatvāgniṃ ca paścimena vā yajuṣopaviśet //
Gautamadharmasūtra
GautDhS, 1, 9, 28.1 na cāpararātram adhītya punaḥ pratisaṃviśet //
GautDhS, 2, 7, 25.1 vidyuti naktaṃ cāpararātrāt //
Gopathabrāhmaṇa
GB, 2, 5, 1, 17.0 tān vai prathamair eva paryāyaiḥ pūrvarātrād anudanta madhyamair madhyarātrād uttamair apararātrāt //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 23, 11.1 caturthyām apararātre 'gnim upasamādhāya prāyaścittiparyantaṃ kṛtvā nava prāyaścittīr juhoti //
Jaiminigṛhyasūtra
JaimGS, 2, 8, 30.0 tasya ha vā etasya brahmasattrasya trividha evārambho bhavati prātaḥsavane mādhyaṃdine savane brāhme vāpararātre //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 5, 3.1 virātre bhavo bhavasy apararātre 'ṅgirā agnihotravelāyām bhṛguḥ //
Jaiminīyabrāhmaṇa
JB, 1, 208, 11.0 ye 'pararātreṇa channā āsaṃs tān uttamena paryāyeṇāghnan //
JB, 1, 208, 12.0 yad uttamasya paryāyasyottamāni padāni punarādīni bhavanti ye 'pararātreṇa channā bhavanti tān eva tena ghnanti //
JB, 1, 231, 15.0 pūrvāhṇo madhyaṃdino 'parāhṇaḥ pūrvarātro madhyarātro 'pararātraḥ //
Kauśikasūtra
KauśS, 11, 5, 11.1 evaṃ madhyarātre 'pararātre ca //
KauśS, 14, 3, 21.1 pādaṃ pūrvarātre 'dhīyānaḥ pādam apararātre madhyarātre svapan //
KauśS, 14, 3, 23.1 yathāśaktyapararātre duṣparimāṇo ha pādaḥ //
KauśS, 14, 5, 41.2 sarveṇāpararātreṇa viramya pratyārambho na vidyate //
Kātyāyanaśrautasūtra
KātyŚS, 21, 3, 9.0 pūrvarātramadhyāpararātreṣu ca //
Pāraskaragṛhyasūtra
PārGS, 1, 11, 1.1 caturthyām apararātre 'bhyantarato 'gnim upasamādhāya dakṣiṇato brahmāṇam upaveśyottarata udapātraṃ pratiṣṭhāpya sthālīpākaṃ śrapayitvājyabhāgāv iṣṭvājyāhutīr juhoti //
Vaitānasūtra
VaitS, 3, 6, 3.1 apararātra ṛtvijaḥ prabodhitāḥ śālādvārye 'pa upaspṛśanti //
Vasiṣṭhadharmasūtra
VasDhS, 12, 46.1 utthāyāpararātram adhītya na punaḥ pratisaṃviśet //
Āpastambadharmasūtra
ĀpDhS, 1, 5, 12.0 sadā mahāntam apararātram utthāya guros tiṣṭhan prātarabhivādam abhivādayītāsāv ahaṃ bho iti //
ĀpDhS, 1, 9, 23.0 dahre 'pararātre stanayitnunā //
ĀpDhS, 1, 32, 15.0 nāpararātram utthāyānadhyāya iti saṃviśet //
Āpastambagṛhyasūtra
ĀpGS, 8, 10.1 taṃ caturthyāpararātra uttarābhyām utthāpya prakṣālya nidhāyāgner upasamādhānādyājyabhāgānte 'nvārabdhāyām uttarā āhutīr hutvā jayādi pratipadyate pariṣecanāntaṃ kṛtvāpareṇāgniṃ prācīm upaveśya tasyāḥ śirasy ājyaśeṣād vyāhṛtibhir oṅkāracaturthābhir ānīyottarābhyāṃ yathāliṅgaṃ mithas samīkṣyottarayājyaśeṣeṇa hṛdayadeśau saṃmṛjyottarās tisro japitvā śeṣaṃ samāveśane japet //
Āpastambaśrautasūtra
ĀpŚS, 6, 4, 10.1 yad udite juhoty agniṣṭomaṃ tenāvarunddhe yan madhyaṃdine juhoty ukthyaṃ tenāvarunddhe yad aparāhṇe juhoti ṣoḍaśinaṃ tenāvarunddhe yat pūrvarātre juhoti prathamaṃ tena rātriparyāyam āpnoti yan madhyarātre juhoti madhyamaṃ tena rātriparyāyam āpnoti yad apararātre juhoti jaghanyaṃ tena rātriparyāyam āpnoti //
Mahābhārata
MBh, 2, 5, 18.2 kacciccāpararātreṣu cintayasyartham arthavit //
MBh, 8, 7, 4.1 mahaty apararātre tu tava putrasya māriṣa /
MBh, 11, 16, 41.1 sarveṣvapararātreṣu yān anandanta bandinaḥ /
MBh, 12, 232, 13.2 prāg rātrāpararātreṣu dhārayenmana ātmanā //
MBh, 12, 235, 6.1 na divā prasvapejjātu na pūrvāpararātrayoḥ /
MBh, 13, 119, 15.1 sarveṣvapararātreṣu sūtamāgadhabandinaḥ /
MBh, 15, 10, 7.1 sadā cāpararātraṃ te bhavet kāryārthanirṇaye /
Rāmāyaṇa
Rām, Ay, 58, 27.1 kasya vāpararātre 'haṃ śroṣyāmi hṛdayaṃgamam /
Rām, Ār, 15, 28.2 kathaṃ tv apararātreṣu sarayūm avagāhate //
Liṅgapurāṇa
LiPur, 1, 54, 9.2 tadā tvapararātraś ca vāyubhāge sudāruṇaḥ //
Viṣṇusmṛti
ViSmṛ, 30, 27.1 nāpararātram adhītya śayīta //
ViSmṛ, 97, 16.1 prāgrātrāpararātreṣu yogī nityam atandritaḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 59.2 uccandrastvapararātrastamisraṃ timiraṃ tamaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 112.2, 8.0 rātreryāmāstrayaśca ya iti trayo bhāgāḥ pūrvarātramadhyarātrāpararātrarūpāḥ na tu yāmaḥ prahara iti jñeyam //