Occurrences

Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kaṭhopaniṣad
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Sūryasiddhānta
Viṣṇupurāṇa
Śatakatraya
Aṣṭāvakragīta
Bhāratamañjarī
Commentary on Amaraughaśāsana
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Rājanighaṇṭu
Tantrāloka
Āryāsaptaśatī
Dhanurveda
Kokilasaṃdeśa
Saddharmapuṇḍarīkasūtra

Atharvaveda (Śaunaka)
AVŚ, 6, 59, 3.2 sā no rudrasyāstāṃ hetiṃ dūraṃ nayatu gobhyaḥ //
AVŚ, 6, 97, 2.2 bādhethāṃ dūraṃ nirṛtiṃ parācaiḥ kṛtaṃ cid enaḥ pra mumuktam asmat //
AVŚ, 9, 2, 17.2 tena tvaṃ kāma mama ye sapatnās tān asmāl lokāt pra ṇudasva dūram //
AVŚ, 9, 2, 18.2 tathā tvaṃ kāma mama ye sapatnās tān asmāl lokāt pra ṇudasva dūram //
AVŚ, 11, 1, 29.1 agnau tuṣān ā vapa jātavedasi paraḥ kambūkāṁ apa mṛḍḍhi dūram /
AVŚ, 12, 2, 4.2 taṃ māṣājyaṃ kṛtvā prahiṇomi dūraṃ sa gacchatv apsuṣado 'py agnīn //
AVŚ, 12, 2, 7.2 taṃ harāmi pitṛyajñāya dūraṃ sa gharmam indhāṃ parame sadhasthe //
AVŚ, 12, 2, 8.1 kravyādam agniṃ prahiṇomi dūram yamarājño gacchatu ripravāhaḥ /
AVŚ, 12, 2, 14.2 te te yakṣmaṃ savedaso dūrād dūram anīnaśan //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 3, 9.2 dūraṃ hy asyā mṛtyuḥ /
BĀU, 1, 3, 9.3 dūraṃ ha vā asmān mṛtyur bhavati ya evaṃ veda //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 2, 8, 4.1 tān hovāca dūraṃ gacchateti /
JUB, 2, 9, 1.1 taṃ ha brūyād dūraṃ gaccheti /
Jaiminīyabrāhmaṇa
JB, 1, 20, 9.0 yat sa dūraṃ paretyātha tatra pramādyati kasmin sāsya hutāhutir gṛhe yām asya juhvatīti //
Kaṭhopaniṣad
KaṭhUp, 2, 4.1 dūram ete viparīte viṣūcī avidyā yā ca vidyeti jñātā /
KaṭhUp, 2, 22.1 āsīno dūraṃ vrajati śayāno yāti sarvataḥ /
Kāṭhakagṛhyasūtra
KāṭhGS, 45, 6.2 kravyādam agniṃ prahiṇomi dūraṃ yamarājño gacchatu ripravāhaḥ /
Mānavagṛhyasūtra
MānGS, 2, 1, 8.1 kravyādamagniṃ prahiṇomi dūraṃ yamarājyaṃ gacchatu ripravāhaḥ /
Pāraskaragṛhyasūtra
PārGS, 1, 4, 15.2 yad aiṣi manasā dūraṃ diśo 'nu pavamāno vā /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 94.1 yāś cedam upaśṛṇvanti yāś ca dūraṃ parāgatāḥ /
Āpastambaśrautasūtra
ĀpŚS, 7, 11, 7.0 adho dūraṃ parivyayed vṛṣṭikāmasyopari dūram avṛṣṭikāmasyety eke //
ĀpŚS, 7, 11, 7.0 adho dūraṃ parivyayed vṛṣṭikāmasyopari dūram avṛṣṭikāmasyety eke //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 6, 2.0 purodayād agniṃ sahabhasmānaṃ sahāyatanaṃ dakṣiṇā hareyuḥ kravyādam agniṃ prahiṇomi dūram ity ardharcena //
Ṛgveda
ṚV, 1, 29, 6.1 patāti kuṇḍṛṇācyā dūraṃ vāto vanād adhi /
ṚV, 1, 42, 3.2 dūram adhi sruter aja //
ṚV, 7, 20, 7.2 amṛta it pary āsīta dūram ā citra citryam bharā rayiṃ naḥ //
ṚV, 10, 16, 9.1 kravyādam agnim pra hiṇomi dūraṃ yamarājño gacchatu ripravāhaḥ /
ṚV, 10, 42, 7.1 ārāc chatrum apa bādhasva dūram ugro yaḥ śambaḥ puruhūta tena /
ṚV, 10, 51, 6.2 tasmād bhiyā varuṇa dūram āyaṃ gauro na kṣepnor avije jyāyāḥ //
ṚV, 10, 97, 21.1 yāś cedam upaśṛṇvanti yāś ca dūram parāgatāḥ /
ṚV, 10, 111, 8.1 dūraṃ kila prathamā jagmur āsām indrasya yāḥ prasave sasrur āpaḥ /
Ṛgvedakhilāni
ṚVKh, 4, 11, 4.1 yaj jāgrato dūram udaiti daivaṃ tad u suptasya tathaivaiti /
Carakasaṃhitā
Ca, Nid., 6, 4.1 tatra sāhasaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo durbalo hi san balavatā saha vigṛhṇāti atimahatā vā dhanuṣā vyāyacchati jalpati vāpyatimātram atimātraṃ vā bhāramudvahati apsu vā plavate cātidūram utsādanapadāghātane vātipragāḍhamāsevate atiprakṛṣṭaṃ vādhvānaṃ drutamabhipatati abhihanyate vā anyadvā kiṃcidevaṃvidhaṃ viṣamamatimātraṃ vā vyāyāmajātamārabhate tasyātimātreṇa karmaṇoraḥ kṣaṇyate /
Mahābhārata
MBh, 3, 190, 4.1 tam ekāśvena mṛgam anusarantaṃ mṛgo dūram apāharat //
MBh, 5, 59, 16.2 nimeṣāntaramātreṇa muñcan dūraṃ ca pātayan //
MBh, 7, 37, 16.1 dūram asyan guruṃ bhāraṃ sādhayaṃśca punaḥ punaḥ /
MBh, 7, 97, 52.2 sthāne vā gamane vāpi dūraṃ yātaśca sātyakiḥ //
MBh, 7, 102, 1.3 sudūram anvayuḥ pārthāḥ pāñcālāḥ saha somakaiḥ //
MBh, 7, 158, 52.2 dūraṃ ca yātaṃ rājānam anvagacchajjanārdanaḥ //
MBh, 8, 12, 68.2 chittvāśvaraśmīṃs turagān avidhyat te taṃ raṇād ūhur atīva dūram //
MBh, 9, 22, 53.1 dūraṃ na śakyaṃ tatrāsīd gantum aśvena kenacit /
MBh, 9, 24, 21.2 apākrāmaddhataratho nātidūram ariṃdamaḥ //
MBh, 9, 28, 26.1 nātidūraṃ tato gatvā padbhyām eva narādhipaḥ /
MBh, 9, 29, 62.2 jagmur dūraṃ mahārāja kṛpaprabhṛtayo rathāḥ //
MBh, 9, 36, 29.1 gatvā caiva mahābāhur nātidūraṃ mahāyaśāḥ /
MBh, 9, 53, 10.1 nātidūraṃ tato gatvā nagaṃ tāladhvajo balī /
MBh, 10, 1, 3.1 senāniveśam abhito nātidūram avasthitāḥ /
MBh, 10, 1, 17.2 gatvā tu tāvakā rājannātidūram avasthitāḥ /
MBh, 11, 5, 7.2 na ca niryāti vai dūraṃ na ca tair viprayujyate //
MBh, 13, 10, 17.1 gatvāśramapadād dūram uṭajaṃ kṛtavāṃstu saḥ /
MBh, 14, 10, 9.2 imam aśmānaṃ plavamānam ārād adhvā dūraṃ tena na dṛśyate 'dya /
MBh, 17, 1, 23.3 paurair anugato dūraṃ sarvair antaḥpuraistathā //
Rāmāyaṇa
Rām, Ay, 35, 37.1 yam icchet punar āyāntaṃ nainaṃ dūram anuvrajet /
Rām, Ār, 15, 18.2 dūram abhyuditaḥ sūryaḥ śaśāṅka iva lakṣyate //
Rām, Yu, 69, 10.2 vidheyāśvasamāyuktaḥ sudūram apavāhitaḥ //
Saundarānanda
SaundĀ, 11, 59.2 ajñānasūtreṇa tathāvabaddho gato 'pi dūraṃ punareti lokaḥ //
Bhallaṭaśataka
BhallŚ, 1, 40.1 paśyāmaḥ kim ayaṃ prapatsyata iti svalpābhrasiddhakriyair darpād dūram upekṣitena balavat karmeritair mantribhiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 39.2 dūram utkṣipya nikṣiptas tato yātaḥ parāṅmukhaḥ //
BKŚS, 2, 83.1 tasya saṃkrīḍamānasya dūram utpatya kandukaḥ /
BKŚS, 3, 33.2 saha mātaṅgasaṃghena vavande dūram utsṛtaḥ //
BKŚS, 5, 110.2 mā kadācid bhavān asmād dūraṃ gā āśramād iti //
BKŚS, 5, 115.2 na gantavyaṃ tvayā dūram etasmād āśramād iti //
BKŚS, 5, 117.2 dūram adyāśramād asmād gacchāmi diśam uttarām //
BKŚS, 7, 41.2 vivṛtya dūram adharau dantāntenāpi niśyati //
BKŚS, 8, 25.1 nātidūram atikramya kṛcchrāl labdhāntarāḥ pathi /
BKŚS, 8, 49.2 te ca māṃ dūram ākṛṣya divaṃ haṃsā ivāsthitāḥ //
BKŚS, 9, 20.1 etām eva samālambya dūram ālambapallavām /
BKŚS, 9, 22.2 dūraṃ padāni majjanti pulineṣu viśeṣataḥ //
BKŚS, 9, 59.2 nātidūram atikramya kvacit tuṅgatarau vane //
BKŚS, 10, 53.1 tataś cetasyatālobhād dūram utplutya satvaraḥ /
BKŚS, 18, 176.1 ambā dūram anuvrajya hitaṃ mahyam upādiśat /
BKŚS, 18, 437.1 athaiko dūram ārūḍhaś chinnavetralatāśikhaḥ /
BKŚS, 19, 36.1 sthānāc cācalitaivāsau dṛṣṭyā māṃ dūram anvagāt /
BKŚS, 19, 158.2 sa ca potaḥ samīreṇa dūraṃ hṛtvā vipāditaḥ //
BKŚS, 20, 36.1 gṛhād dūram atītaś ca jānubhyāṃ tam atāḍayam /
BKŚS, 20, 144.1 apasṛtya tato dūraṃ namayitvonnataṃ śiraḥ /
BKŚS, 20, 308.1 so 'pi nyubjikayā dūram apasṛtya praṇamya ca /
Daśakumāracarita
DKCar, 2, 2, 318.1 agādhe ca rāgasāgare magno nāvamiva māmupalabhya paramahṛṣyat avasthāntarāṇi ca rājaduhituḥ sudāruṇāni vyāvarṇayantyā mayā sa durmatiḥ sudūram udamādyata //
DKCar, 2, 6, 95.1 durvārā tu sā naur ananukūlavātanunnā dūramabhipatya kamapi dvīpaṃ nibiḍam āśliṣṭavatī //
Divyāvadāna
Divyāv, 2, 36.0 sa kathayati kiṃ te mayā sārdhaṃ samāgamena pañca kārṣāpaṇaśatānyanuprayacchāmi adāsīṃ cotsṛjāmīti sā kathayati āryaputra dūramapi paramapi gatvā dāsyevāham yadi tu āryaputreṇa sārdhaṃ samāgamo bhavati evamadāsī bhavāmīti //
Divyāv, 2, 635.0 tasyaitadabhavat dūraṃ vayamihāgatāḥ //
Kirātārjunīya
Kir, 3, 35.1 tān bhūridhāmnaścaturo 'pi dūraṃ vihāya yāmān iva vāsarasya /
Kir, 7, 9.1 atyarthaṃ durupasadād upetya dūraṃ paryantād ahimamayūkhamaṇḍalasya /
Kir, 17, 31.2 samākulāyā nicakhāna dūraṃ bāṇān dhvajinyā hṛdayeṣv arātiḥ //
Kir, 17, 53.2 vicikṣipe śūlabhṛtā salīlaṃ sa patribhir dūram adūrapātaiḥ //
Kir, 18, 25.1 prāpyate yad iha dūram agatvā yat phalaty aparalokagatāya /
Kumārasaṃbhava
KumSaṃ, 5, 29.2 tapaḥ śarīraiḥ kaṭhinair upārjitaṃ tapasvināṃ dūram adhaś cakāra sā //
KumSaṃ, 7, 39.2 balākinī nīlapayodarājī dūraṃ puraḥkṣiptaśatahradeva //
KumSaṃ, 7, 54.2 pūrvaṃ mahimnā sa hi tasya dūram āvarjitaṃ nātmaśiro viveda //
KumSaṃ, 8, 4.2 taddukūlam atha cābhavat svayaṃ dūram ucchvasitanīvibandhanam //
KumSaṃ, 8, 40.1 dūramagraparimeyaraśminā vāruṇī dig aruṇena bhānunā /
Kāmasūtra
KāSū, 2, 8, 12.7 sudūram utkṛṣya vegena svajaghanam avapātayed iti nirghātaḥ /
Sūryasiddhānta
SūrSiddh, 2, 10.2 daivatair apakṛṣyante sudūram ativegitāḥ //
Viṣṇupurāṇa
ViPur, 2, 13, 20.2 dūraṃ gatvā ca śārdūlatrāsādabhyāyayau punaḥ //
ViPur, 2, 13, 21.1 prātargatvātidūraṃ ca sāyamāyāttadāśramam /
ViPur, 3, 12, 39.1 nordhvaṃ na tiryagdūraṃ vā nirīkṣanparyaṭedbudhaḥ /
Śatakatraya
ŚTr, 3, 53.2 itthaṃ mānadhanātidūram ubhayor apy āvayor antaraṃ yady asmāsu parāṅmukho 'si vayam apy ekāntato niḥspṛhāḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 5.1 na dūraṃ na ca saṅkocāl labdham evātmanaḥ padam /
Bhāratamañjarī
BhāMañj, 5, 76.1 sā gatvā tadgirā dūramupasṛtya pradarśitam /
BhāMañj, 5, 248.1 vyādho 'pi tāvanuyayau dūramālokayannabhaḥ /
BhāMañj, 7, 92.2 bhīmasenamukhā dūraṃ jahrustrastāsturaṅgamān //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 24.2 saptame dūram ālokya cāṣṭame vajravad bhavet //
Garuḍapurāṇa
GarPur, 1, 70, 9.1 bhānośca bhāsāmanuvedhayogām āsādya raśmiprakareṇa dūram /
GarPur, 1, 109, 49.2 sudūramapi vidyārtho vrajedgaruḍavegavān //
GarPur, 1, 115, 61.1 yadīcchetpunarāgantuṃ nātidūramanuvrajet /
Gītagovinda
GītGov, 11, 57.2 priyāsyam paśyantyāḥ smaraśarasamākūtasubhagam salajjā lajjā api vyagamat iva dūram mṛgadṛśaḥ //
Hitopadeśa
Hitop, 3, 15.5 tato hastirājo nātidūraṃ gatvā nirmalaṃ hradaṃ darśitavān /
Kathāsaritsāgara
KSS, 1, 3, 53.1 atha dūraṃ kṣaṇādgatvā dadarśa nagarīṃ śubhām /
KSS, 2, 2, 29.1 tāṃ ca keśeṣvapi prāptāṃ nimagnāṃ dūramambhasi /
KSS, 2, 2, 119.1 dūraṃ na yāvan nītā ca tāvadgacchānayā diśā /
KSS, 2, 2, 121.1 gatvā sudūraṃ lebhe ca tāmaśvārohavāhinīm /
KSS, 2, 2, 129.1 sthāpayitvā ca tāṃ tatra gatvā dūramitastataḥ /
KSS, 2, 3, 47.1 dūraṃ praviśya cāpaśyatkāntaṃ puravaraṃ mahat /
KSS, 2, 4, 19.2 upetyopetya vicalandūramākṛṣṭavānnṛpam //
KSS, 3, 3, 105.1 sā jagāma sudūraṃ ca sundarī nagarādbahiḥ /
KSS, 3, 4, 158.1 nātidūramatikramya sa dadarśa vidūṣakaḥ /
KSS, 6, 1, 174.2 palāyamānaśca gajaṃ taṃ dūram apakṛṣṭavān //
Rājanighaṇṭu
RājNigh, Śat., 203.1 yena svena nṛṇāṃ kṣaṇena mahatā vīryeṇa sūryopamā vyatyasyāṅgavikāram uddhatatayā dūraṃ kṣipanty āmayān /
Tantrāloka
TĀ, 1, 331.2 yattu prekṣyaṃ dṛśi parigataṃ taimirīṃ doṣamudrāṃ dūraṃ rundhet prabhavatu kathaṃ tatra mālinyaśaṅkā //
Āryāsaptaśatī
Āsapt, 2, 99.1 āruhya dūram agaṇitaraudrakleśā prakāśayantī svam /
Āsapt, 2, 187.1 kiṃ parajīvair dīvyasi vismayamadhurākṣi gaccha sakhi dūram /
Āsapt, 2, 297.2 praviśa hṛdi tasya dūraṃ kṣaṇadhṛtamuktā smareṣur iva //
Āsapt, 2, 654.2 sakhi durjanasya bhūtiḥ prasarati dūraṃ jvarasyeva //
Dhanurveda
DhanV, 1, 5.2 tato yāntyarayo dūraṃ mṛgāḥ siṃhagṛhādiva //
Kokilasaṃdeśa
KokSam, 1, 60.2 dūraṃ prāpte mayi vidhivaśāddūyamānāṃ sakhīṃ te smāraṃ smāraṃ dviguṇagamanotsāha eva dhruvaṃ syāḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 13, 94.1 punaraparaṃ mañjuśrīrbodhisattvo mahāsattvastathāgatasya parinirvṛtasya saddharmapratikṣayāntakāle vartamāne imaṃ dharmaparyāyaṃ dhārayitukāmastena bhikṣuṇā gṛhasthapravrajitānāmantikād dūreṇa dūraṃ vihartavyaṃ maitrīvihāreṇa ca vihartavyam //