Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Harṣacarita
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Ratnaṭīkā
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāratamañjarī
Kathāsaritsāgara
Rasamañjarī
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Āyurvedadīpikā
Dhanurveda
Gokarṇapurāṇasāraḥ
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 3, 3, 17.0 upa purāṇe nāpīte kakṣodake pūrvāhṇe na saṃbhinnāsu chāyāsv aparāhṇe nādhyūḍhameghe 'partau varṣe trirātraṃ vaidikenādhyāyenāntariyān nāsmin kathāṃ vadeta nāsya rātrau cana cikīrtayiṣet //
Aitareyabrāhmaṇa
AB, 1, 22, 5.0 yad usriyāsv āhutaṃ ghṛtam payo 'sya pibatam aśvinety aparāhṇe yajaty agne vīhīty anuvaṣaṭkaroti sviṣṭakṛdbhājanam //
AB, 1, 23, 6.0 te vā ardhamāsebhyo nuttā asurā ahorātre aśrayanta te devā abruvann upasadāv evopāyāmeti tatheti te yām eva pūrvāhṇa upasadam upāyaṃs tayaivainān ahno 'nudanta yām aparāhṇe tayā rātres tāṃstathobhābhyām antarāyan //
AB, 1, 23, 7.0 tasmāt supūrvāhṇa eva pūrvayopasadā pracaritavyaṃ svaparāhṇe 'parayā tāvantameva tad dviṣate lokam pariśinaṣṭi //
AB, 1, 25, 10.0 viparyastābhir aparāhṇe yajati //
AB, 5, 26, 1.0 uddharāhavanīyam ity aparāhṇa āha yad evāhnā sādhu karoti tad eva tat prāṅ uddhṛtya tadabhaye nidhatte //
Atharvaveda (Paippalāda)
AVP, 10, 6, 7.2 aparāhṇe vayaṃ bhagaṃ vāsa iva pari dadhmahe //
Atharvaveda (Śaunaka)
AVŚ, 9, 6, 46.2 madhyandina ud gāyaty aparāhṇaḥ prati haraty astaṃ yan nidhanam /
Baudhāyanadharmasūtra
BaudhDhS, 3, 5, 3.0 prātaḥ śataṃ madhyāhne śatam aparāhṇe śatam aparimitaṃ vā //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 3, 19.1 aparāhṇe prasiddham upaspṛśya tad api nopayuñjīta //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 2, 33.0 athāparāhṇe piṇḍapitṛyajñena carati //
BaudhŚS, 16, 5, 12.0 athāparāhṇa ukthyaparyāyeṣu śilpāni kriyante //
Bhāradvājagṛhyasūtra
BhārGS, 1, 12, 17.0 aparāhṇa upagṛhṇīta //
BhārGS, 1, 12, 18.0 vijñāyate 'parāhṇaḥ pitṝṇāmiti //
BhārGS, 1, 12, 20.0 athāpi vijñāyate bhagasyāparāhṇa iti //
BhārGS, 1, 12, 22.0 athāpi vijñāyate tasmād aparāhṇe kumāryo bhagam icchamānāś carantīti //
BhārGS, 2, 11, 1.1 amāvāsyāyām aparāhṇe māsiśrāddham aparapakṣasya vāyukṣv ahaḥsu //
BhārGS, 3, 6, 2.0 parvaṇy udagayana āpūryamāṇapakṣe puṇye nakṣatre 'parāhṇe keśaśmaśrū vāpayitvā prācīm udīcīṃ vā diśam upaniṣkramya khile 'chadirdarśe 'gnim upasamādhāya saṃparistīrya pūrvavad upākṛtya madantīr upaspṛśya prathamenānuvākena śāntiṃ kṛtvā catasra audumbarīḥ samidho ghṛtānvaktā ādadhāti pṛthivī samid ity etair mantraiḥ //
Bhāradvājaśrautasūtra
BhārŚS, 1, 15, 4.1 api vāparāhṇa evobhayor dohayor vatsān apākuryāt //
Chāndogyopaniṣad
ChU, 2, 9, 6.1 atha yad ūrdhvaṃ madhyaṃdināt prāg aparāhṇāt sa pratihāraḥ /
ChU, 2, 9, 7.1 atha yad ūrdhvam aparāhṇāt prāg astamayāt sa upadravaḥ /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 14, 2, 10.0 savyā aparāhna uttānāḥ syur dakṣiṇā nyañcaḥ //
Gautamadharmasūtra
GautDhS, 1, 9, 46.1 na pūrvāhṇamadhyaṃdināparāhṇān aphalān kuryādyathāśakti dharmārthakāmebhyaḥ //
GautDhS, 2, 7, 28.1 stanayitnur aparāhṇe //
Gobhilagṛhyasūtra
GobhGS, 1, 5, 26.0 athāparāhṇa evāplutyaupavasathikaṃ dampatī bhuñjīyātāṃ yad enayoḥ kāmyaṃ syāt sarpirmiśram syāt kuśalena //
GobhGS, 4, 6, 10.0 yaśo 'haṃ bhavāmīti yaśaskāma ādityam upatiṣṭheta pūrvāhṇamadhyandināparāhṇeṣu //
GobhGS, 4, 6, 12.0 sandhivelayor upasthānaṃ svastyayanam āditya nāvam ity udyantaṃ tvādityānūdiyāsam iti pūrvāhṇe pratitiṣṭhantaṃ tvādityānupratitiṣṭhāsam ity aparāhṇe //
GobhGS, 4, 9, 20.0 paśūnāṃ ceccikīrṣed aparāhṇe sītāloṣṭam āhṛtya vaihāyasaṃ nidadhyāt //
Gopathabrāhmaṇa
GB, 2, 1, 24, 1.0 atha yad aparāhṇe pitṛyajñena caranty aparāhṇabhājo vai pitaraḥ //
GB, 2, 1, 24, 1.0 atha yad aparāhṇe pitṛyajñena caranty aparāhṇabhājo vai pitaraḥ //
GB, 2, 1, 24, 2.0 tasmād aparāhṇe pitṛyajñena caranti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 19, 3.1 ahnaḥ pañcasu kāleṣu prātaḥ saṃgave madhyaṃdine 'parāhṇe sāyaṃ vaiteṣu yatkārī syāt puṇyāha eva kurute //
HirGS, 2, 10, 1.1 amāvāsyāyāmaparāhṇe māsikamaparapakṣasya vāyukṣvahaḥsu //
HirGS, 2, 14, 3.1 tataḥ pūrvedyur anūrādheṣvaparāhṇe 'gnimupasamādhāya dakṣiṇāprāgagrair darbhaiḥ paristīryaikapavitrāntarhitāni catvāri vrīhiśarāvāṇi nirvapatīmamapūpaṃ catuḥśarāvaṃ nirvapāmi kleśāvahaṃ pitṝṇāṃ sāṃparāye devena savitrā prasūtaḥ /
Jaiminigṛhyasūtra
JaimGS, 1, 11, 3.0 udagayane pūrvapakṣe puṇye nakṣatre brāhmaṇān svasti vācyāparāhṇe 'gniṃ praṇayitvā dakṣiṇato 'gneścatvāri pūrṇapātrāṇi nidadhyād vrīhiyavānām abhitaḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 12, 4.1 sa yad anuditaḥ sa hiṅkāro 'rdhoditaḥ prastāva ā saṃgavam ādir mādhyandina udgītho 'parāhṇaḥ pratihāro yad upāstamayaṃ lohitāyati sa upadravo 'stamita eva nidhanam //
JUB, 4, 5, 1.1 vyuṣi savitā bhavasy udeṣyan viṣṇur udyan puruṣa udito bṛhaspatir abhiprayan maghavendro vaikuṇṭho mādhyandine bhago 'parāhna ugro devo lohitāyann astamite yamo bhavasi //
JUB, 4, 10, 15.0 atha yasyaivaṃ vidvān pratiharati ya evāsyāparāhṇe svargo lokas tasminn evainaṃ dadhāti //
Jaiminīyabrāhmaṇa
JB, 1, 231, 15.0 pūrvāhṇo madhyaṃdino 'parāhṇaḥ pūrvarātro madhyarātro 'pararātraḥ //
JB, 1, 249, 12.0 tasmān māṃ ya eva pūrvāhṇe didṛkṣante te 'parāhṇe didṛkṣante //
JB, 1, 298, 12.0 pūrvāhṇo ha vai rathantarasya yogo 'parāhṇo bṛhataḥ //
Jaiminīyaśrautasūtra
JaimŚS, 3, 20.0 evam evāparāhṇa upasadi saṃsthitāyām //
Kauśikasūtra
KauśS, 3, 5, 4.0 aparāhṇasya tejasā sarvam annasya prāśiṣam ity aparāhṇe //
KauśS, 3, 5, 4.0 aparāhṇasya tejasā sarvam annasya prāśiṣam ity aparāhṇe //
KauśS, 4, 3, 25.0 pratīcīm aparāhṇe //
KauśS, 9, 5, 9.2 bhūyo dattvā svayam alpaṃ ca bhuktvāparāhṇe vratam upaiti yājñikam //
Kauṣītakibrāhmaṇa
KauṣB, 5, 8, 1.0 atha yad aparāhṇe pitṛyajñena caranti //
KauṣB, 5, 8, 3.0 tasmād aparāhṇe pitṛyajñena caranti //
KauṣB, 7, 6, 31.0 aparāhṇe dīkṣate //
KauṣB, 7, 6, 32.0 aparāhṇe ha vā eṣa sarvāṇi bhūtāni saṃvṛṅkte //
KauṣB, 7, 6, 36.0 tad yad aparāhṇe dīkṣate //
KauṣB, 8, 7, 16.0 ābhāty agnir uṣasām anīkam ity aparāhṇe //
KauṣB, 8, 8, 16.0 jagadvatībhyām aparāhṇe //
KauṣB, 8, 9, 16.0 imāṃ me agne samidham ity aparāhṇe tad rātre rūpam //
KauṣB, 8, 9, 21.0 upasadyāya mīḍhuṣa ity aparāhṇe tad rātre rūpam //
KauṣB, 8, 11, 11.0 yāḥ pūrvāhṇe puronuvākyās tā aparāhṇe yājyāḥ karoti //
Khādiragṛhyasūtra
KhādGS, 2, 1, 4.0 aparāhṇe snātvaupavasathikaṃ dampatī bhuñjīyātām //
KhādGS, 4, 1, 22.0 yaśo 'ham ityādityam upatiṣṭhed yaśaskāmaḥ pūrvāhnamadhyandināparāhṇeṣu //
KhādGS, 4, 4, 4.0 paśūnāṃ ced aparāhne sītāloṣṭamāhṛtya tasya prātaḥ pāṃsubhiḥ pratiṣkiran japet //
Kāṭhakagṛhyasūtra
KāṭhGS, 27, 3.1 aparāhṇe 'dhivṛkṣasūrye gṛhān upayāyorjaṃ bibhratīti gṛhān pratidṛśya japati /
Kāṭhakasaṃhitā
KS, 10, 1, 55.0 āgnāvaiṣṇavam aṣṭākapālaṃ nirvapet prātas sārasvataṃ caruṃ bārhaspatyaṃ carum āgnāvaiṣṇavam ekādaśakapālaṃ madhyaṃdina etau ca carū āgnāvaiṣṇavaṃ dvādaśakapālam aparāhṇa etau ca carū yasya bhrātṛvyas somena yajeta //
Maitrāyaṇīsaṃhitā
MS, 2, 1, 7, 47.0 āgnāvaiṣṇavaṃ prātar aṣṭākapālaṃ nirvapet sārasvataṃ caruṃ bārhaspatyaṃ carum āgnāvaiṣṇavam ekādaśakapālaṃ madhyaṃdine sārasvataṃ caruṃ bārhaspatyaṃ carum āgnāvaiṣṇavaṃ dvādaśakapālam aparāhṇe sārasvataṃ caruṃ bārhaspatyaṃ caruṃ yasya bhrātṛvyaḥ somena yajeta //
Mānavagṛhyasūtra
MānGS, 1, 14, 13.1 aparāhṇe piṇḍapitṛyajñaḥ sa vyākhyātaḥ //
Pañcaviṃśabrāhmaṇa
PB, 9, 5, 5.0 pratidhuk ca prātaḥ pūtīkāś ca śṛtaṃ ca madhyandine pūtīkāś ca dadhi cāparāhṇe pūtīkāś ca //
Pāraskaragṛhyasūtra
PārGS, 3, 4, 8.6 pūrvāhṇamaparāhṇaṃ cobhau madhyaṃdinā saha /
Sāmavidhānabrāhmaṇa
SVidhB, 2, 5, 3.0 pūrvaiḥ proṣṭhapadaiḥ pāṃsubhiḥ pratikṛtiṃ kṛtvā prākśirasaṃ pūrvāhṇe dakṣiṇaśirasaṃ madhyāhne pratyakśirasam aparāhṇe 'rdharātra udakśirasaṃ tasyā hṛdayadeśam adhiṣṭhāyāyaṃ ta indra soma iti brāhmaṇasyedaṃ ta ekam iti kṣatriyasyaiṣa pra kośa iti vaiśyasya vibhoṣ ṭa indra rādhasa iti śūdrasyod vayaṃ tamasas parīti vā sarveṣāṃ sauvarṇīṃ pratikṛtiṃ kuryād brāhmaṇasya rājatīṃ kṣatriyasyaudumbarīṃ vaiśyasyāyasīṃ śūdrasyaudumbarīṃ vā sarveṣām ayam asāv iti prākśirasam agnau pratiṣṭhāpyaudumbareṇa sruveṇājyenābhijuhuyācchāva iti nidhanena guṇī hāsya bhavati //
Taittirīyasaṃhitā
TS, 2, 1, 2, 5.5 vasantā prātar āgneyīṃ kṛṣṇagrīvīm ālabheta grīṣme madhyaṃdine saṃhitām aindrīṃ śarady aparāhṇe śvetām bārhaspatyām /
TS, 2, 1, 2, 5.6 trīṇi vā ādityasya tejāṃsi vasantā prātar grīṣme madhyaṃdine śarady aparāhṇe /
TS, 2, 1, 4, 2.1 śitipṛṣṭhāṁ śarady aparāhṇe trīñchitivārān /
TS, 2, 1, 4, 2.2 trīṇi vā ādityasya tejāṃsi vasantā prātar grīṣme madhyaṃdine śarady aparāhṇe /
Vaikhānasaśrautasūtra
VaikhŚS, 3, 6, 1.0 atropavasathe 'māvāsyāyām aparāhṇe 'dhivṛkṣasūrye vā piṇḍapitṛyajñena yajate //
Vaitānasūtra
VaitS, 1, 1, 11.1 yajamāno 'māvāsyāyāṃ pūrvedyur upavatsyadbhaktam aśnāty aparāhṇe //
VaitS, 3, 5, 5.1 evam aparāhṇe gharmopasadau /
VaitS, 3, 5, 5.2 aparedyuḥ pūrvāhṇe 'parāhṇe ca /
Vārāhaśrautasūtra
VārŚS, 1, 2, 3, 1.1 amāvāsyāyām aparāhṇe piṇḍapitṛyajñāya prāgdakṣiṇaikolmukaṃ praṇayet /
VārŚS, 1, 4, 1, 6.1 devayajanasya trīn udīco vaṃśān kṛtvāgreṇa madhyamaṃ vaṃśam aparāhṇe prācīnapravaṇa aupāsanam ādhāyābhijuhoti /
VārŚS, 1, 5, 2, 4.3 ity aparāhṇe /
VārŚS, 1, 5, 2, 5.3 ity aparāhṇe /
VārŚS, 3, 4, 1, 34.1 sāvitro 'ṣṭākapālaḥ pūrvāhṇe savitre prasavitra ekādaśakapālo madhyandine savitra āsavitre dvādaśakapālo 'parāhṇe //
Āpastambadharmasūtra
ĀpDhS, 2, 16, 5.0 aparapakṣasyāparāhnaḥ śreyān //
Āpastambaśrautasūtra
ĀpŚS, 6, 4, 10.1 yad udite juhoty agniṣṭomaṃ tenāvarunddhe yan madhyaṃdine juhoty ukthyaṃ tenāvarunddhe yad aparāhṇe juhoti ṣoḍaśinaṃ tenāvarunddhe yat pūrvarātre juhoti prathamaṃ tena rātriparyāyam āpnoti yan madhyarātre juhoti madhyamaṃ tena rātriparyāyam āpnoti yad apararātre juhoti jaghanyaṃ tena rātriparyāyam āpnoti //
ĀpŚS, 18, 20, 11.1 tayeṣṭvāparāhṇe daśapeyasya tantraṃ prakramayati //
ĀpŚS, 18, 21, 12.1 aparāhṇe dvipaśunā paśubandhena yajeta //
ĀpŚS, 18, 22, 5.1 aparāhṇe ṣaḍbhiḥ prayujāṃ havirbhir yajate /
ĀpŚS, 20, 6, 6.2 savitra āsavitre dvādaśakapālam aparāhṇe //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 7, 4.18 taṃ ghem itthā namasvina iti prāgāthīṃ pūrvāhṇe kāṇvīm aparāhṇe 'nyatarāṃ vātyantaṃ kāṇvīṃ tv eva uttame pāvaka śoce tava hi kṣayaṃ parīty uktvā bhakṣam ākāṅkṣed vājinena bhakṣopāyo hutaṃ havir madhuhavir indratame agnāv aśyāma te deva gharma /
ĀśvŚS, 4, 8, 10.1 eṣaivāparāhṇe //
ĀśvŚS, 4, 8, 12.1 supūrvāhṇeṣv aparāhṇe ca //
Śatapathabrāhmaṇa
ŚBM, 2, 1, 3, 1.4 punar ahnaḥ pūrvāhṇo devā aparāhṇaḥ pitaraḥ //
ŚBM, 2, 2, 3, 9.2 yadaivodety atha vasanto yadā saṃgavo 'tha grīṣmo yadā madhyandino 'tha varṣā yadāparāhṇo 'tha śarad yadaivāstam ety atha hemantaḥ /
ŚBM, 3, 1, 2, 1.1 aparāhṇe dīkṣeta /
ŚBM, 4, 6, 9, 8.1 te 'parāhṇa upasametyāpa upaspṛśya patnīśālaṃ samprapadyante /
ŚBM, 6, 7, 4, 12.3 etad vā ene ado dīkṣamāṇaḥ purastād aparāhṇa ubhe samasyati /
ŚBM, 6, 7, 4, 12.4 rātrir haitad yad aparāhṇaḥ /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 8, 1.0 aparāhṇe 'kṣatadhānā bhikṣitvājyāhutidharmeṇāgnau pāṇinā juhuyāt sadasaspatim adbhutam iti pratyṛcaṃ sūktaśeṣeṇa //
ŚāṅkhGS, 2, 12, 1.0 kṛtaprātarāśasyāparāhṇe 'parājitāyāṃ diśi //
ŚāṅkhGS, 3, 4, 7.0 bṛhato 'parāhṇe //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 3, 24.0 vibhāṣā pūrvāhṇāparāhṇābhyām //
Aṣṭādhyāyī, 4, 3, 28.0 pūrvāhṇāparāhṇārdrāmūlapradoṣāvaskarād vun //
Aṣṭādhyāyī, 6, 2, 38.0 mahān vrīhyaparāhṇagṛṣṭīṣvāsajābālabhārabhāratahailihilarauravapravṛddheṣu //
Carakasaṃhitā
Ca, Vim., 7, 19.1 athainaṃ samyagviriktaṃ vijñāyāparāhṇe śaikharikakaṣāyeṇa sukhoṣṇena pariṣecayet /
Ca, Vim., 8, 7.1 tatrāyamadhyayanavidhiḥ kalyaḥ kṛtakṣaṇaḥ prātar utthāyopavyūṣaṃ vā kṛtvā āvaśyakam upaspṛśyodakaṃ devarṣigobrāhmaṇaguruvṛddhasiddhācāryebhyo namaskṛtya same śucau deśe sukhopaviṣṭo manaḥpuraḥsarābhirvāgbhiḥ sūtramanukrāman punaḥ punarāvartayed buddhvā samyaganupraviśyārthatattvaṃ svadoṣaparihārārthaṃ paradoṣapramāṇārthaṃ ca evaṃ madhyaṃdine 'parāhṇe rātrau ca śaśvad aparihāpayannadhyayanam abhyasyet /
Ca, Śār., 1, 112.1 pūrvamadhyāparāhṇāśca rātryā yāmāstrayaśca ye /
Mahābhārata
MBh, 1, 181, 40.1 mahatyathāparāhṇe tu ghanaiḥ sūrya ivāvṛtaḥ /
MBh, 3, 164, 7.1 athāparāhṇe tasyāhnaḥ prāvāt puṇyaḥ samīraṇaḥ /
MBh, 4, 42, 11.1 saptamīm aparāhṇe vai tathā nastaiḥ samāhitam /
MBh, 4, 62, 9.1 tato 'parāhṇe yāsyāmo virāṭanagaraṃ prati /
MBh, 5, 88, 1.2 athopagamya viduram aparāhṇe janārdanaḥ /
MBh, 5, 182, 16.2 tato yuddhaṃ vyaramaccāparāhṇe bhānāvastaṃ prārthayāne mahīdhram //
MBh, 6, 51, 1.2 gatāparāhṇabhūyiṣṭhe tasminn ahani bhārata /
MBh, 6, 70, 18.1 aparāhṇe mahārāja saṃgrāmastumulo 'bhavat /
MBh, 6, 74, 20.1 aparāhṇe tato rājan prāvartata mahān raṇaḥ /
MBh, 6, 92, 14.1 aparāhṇe mahārāja saṃgrāmaḥ samapadyata /
MBh, 7, 81, 2.2 aparāhṇe mahārāja saṃgrāme lomaharṣaṇe /
MBh, 7, 101, 1.2 aparāhṇe mahārāja saṃgrāmaḥ samapadyata /
MBh, 8, 19, 75.2 aparāhṇe mahārāja kāṅkṣantyor vipulaṃ jayam //
MBh, 8, 20, 4.1 aparāhṇe kathaṃ yuddham abhaval lomaharṣaṇam /
MBh, 8, 56, 7.2 aparāhṇe mahārāja sūtaputraḥ pratāpavān /
MBh, 8, 67, 33.1 aparāhṇe parāhṇasya sūtaputrasya māriṣa /
MBh, 9, 1, 12.1 athāparāhṇe tasyāhnaḥ parivārya mahārathaiḥ /
MBh, 12, 200, 29.2 pūrvāhṇaṃ cāparāhṇaṃ ca sarvam evānvakalpayat //
MBh, 12, 217, 53.1 pūrvāhṇam aparāhṇaṃ ca madhyāhnam api cāpare /
MBh, 13, 24, 2.2 daivaṃ pūrvāhṇike kuryād aparāhṇe tu paitṛkam /
MBh, 13, 87, 19.2 tathā śrāddhasya pūrvāhṇād aparāhṇo viśiṣyate //
MBh, 13, 98, 6.1 aparāhṇe nimeṣārdhaṃ tiṣṭhasi tvaṃ divākara /
Manusmṛti
ManuS, 3, 255.1 aparāhṇas tathā darbhā vāstusampādanaṃ tilāḥ /
ManuS, 3, 278.2 tathā śrāddhasya pūrvāhṇād aparāhṇo viśiṣyate //
Rāmāyaṇa
Rām, Utt, 40, 2.1 athāparāhṇasamaye bhrātṛbhiḥ saha rāghavaḥ /
Rām, Utt, 85, 12.1 tato 'parāhṇasamaye rāghavaḥ samabhāṣata /
Amarakośa
AKośa, 1, 129.1 prāhṇāparāhṇamadhyāhnas trisaṃdhyam atha śarvarī /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 73.1 saśuṣkakāsaḥ pūrvāhṇe yo 'parāhṇe 'pi vā bhavet /
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 2, 15.1 tathābhūte ca tasminnatyugre grīṣmasamaye kadācidasya svagṛhāvasthitasya bhuktavato 'parāhṇasamaye bhrātrā pāraśavaścandrasenanāmā praviśyākathayad eṣa khalu devasya catuḥsamudrādhipateḥ sakalarājacakracūḍāmaṇiśreṇīśāṇakoṇakaṣaṇanirmalīkṛtacaraṇanakhamaṇeḥ sarvacakravartināṃ dhaureyasya mahārājādhirājaparameśvaraśrīharṣadevasya bhrātrā kṛṣṇanāmnā bhavatāmantikaṃ prajñātatamo dīrghādhvagaḥ prahito dvāramadhyāsta iti //
Kāmasūtra
KāSū, 1, 4, 6.7 pūrvāhṇāparāhṇayor bhojanam /
KāSū, 1, 4, 6.14 gṛhītaprasādhanasyāparāhṇe goṣṭhīvihārāḥ /
KāSū, 1, 4, 11.2 daivasikīṃ ca yātrāṃ tatrānubhūya kukkuṭayuddhadyūtaiḥ prekṣābhir anukūlaiśca ceṣṭitaiḥ kālaṃ gamayitvā aparāhṇe gṛhītatadudyānopabhogacihnāstathaiva pratyāvrajeyuḥ /
KāSū, 4, 2, 56.3 alaṃkṛtaśca svalaṃkṛtāni cāparāhṇe sarvāṇyantaḥpurāṇyaikadhyena paśyet //
Kūrmapurāṇa
KūPur, 1, 41, 34.2 aparāhṇe pitṛgaṇā jaghanyaṃ paryupāsate //
KūPur, 2, 20, 2.2 aparāhne dvijātīnāṃ praśastenāmiṣeṇa ca //
Liṅgapurāṇa
LiPur, 1, 54, 9.1 yadāparāhṇastvāgneyyāṃ pūrvāhṇo nairṛte dvijāḥ /
LiPur, 1, 56, 14.2 aparāhṇe pitṛgaṇā jaghanyaṃ paryupāsate //
LiPur, 1, 83, 11.2 aparāhṇe ca pitṛbhiḥ saṃdhyāyāṃ guhyakādibhiḥ //
Matsyapurāṇa
MPur, 22, 2.2 aparāhṇe tu samprāpte abhijidrauhiṇodaye /
MPur, 22, 81.2 madhyāhnastrimuhūrtaḥ syādaparāhṇastataḥ param //
MPur, 124, 34.2 pūrvāhṇe cāparāhṇe ca dvau dvau devālayau tu saḥ //
MPur, 124, 89.2 tasmānmadhyaṃdinātkālādaparāhṇa iti smṛtaḥ //
MPur, 124, 90.2 aparāhṇavyatītāccakālaḥ sāyaṃ sa ucyate //
MPur, 126, 67.2 tato'parāhṇe pitaro jaghanyadivase punaḥ //
MPur, 141, 39.2 candrādityo'parāhṇe tu pūrṇatvāt pūrṇimā smṛtā //
MPur, 163, 50.2 aparāhṇagate sūrye lokānāṃ yugasaṃkṣaye //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 33.0 tadanv ekānte śucau pradeśe jantusthāvarahīne pañca pavitrāṇyāvartayataiva stheyaṃ raudrasavanaṃ yāvattato bhagavantaṃ praṇamya tvadājñāṃ karomītyabhisaṃdhāya japannaivāpādatalamastakaṃ yāvat prabhūtena bhasmanāṅgaṃ pratyaṅgaṃ ca prayatnātiśayena nighṛṣya nighṛṣya snānamācared ityevaṃ madhyāhnāparāhṇasaṃdhyayor apīti //
Suśrutasaṃhitā
Su, Sū., 6, 14.1 tatra pūrvāhṇe vasantasya liṅgaṃ madhyāhne grīṣmasya aparāhṇe prāvṛṣaḥ pradoṣe vārṣikaṃ śāradamardharātre pratyuṣasi haimantam upalakṣayet evamahorātram api varṣam iva śītoṣṇavarṣalakṣaṇaṃ doṣopacayaprakopopaśamair jānīyāt //
Su, Sū., 21, 20.2 pratyūṣasy aparāhṇe tu jīrṇe 'nne ca prakupyati //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 46, 470.1 teṣu tatkālavihitamaparāhṇe praśasyate /
Su, Śār., 2, 28.1 tato 'parāhṇe pumān māsaṃ brahmacārī sarpiḥsnigdhaḥ sarpiḥkṣīrābhyāṃ śālyodanaṃ bhuktvā māsaṃ brahmacāriṇīṃ tailasnigdhāṃ tailamāṣottarāhārāṃ nārīmupeyādrātrau sāmādibhir abhiviśvāsya vikalpyaivaṃ caturthyāṃ ṣaṣṭhyām aṣṭamyāṃ daśamyāṃ dvādaśyāṃ copeyāditi putrakāmaḥ //
Su, Śār., 8, 14.2 bhūyo 'parāhṇe visrāvyā sāparedyustryahe 'pi vā //
Su, Cik., 6, 17.1 ata ūrdhvaṃ bhallātakavidhānam upadekṣyāmaḥ bhallātakāni paripakvānyanupahatānyāhṛtya tata ekamādāya dvidhā tridhā caturdhā vā chedayitvā kaṣāyakalpena vipācya tasya kaṣāyasya śuktimanuṣṇāṃ ghṛtābhyaktatālujihvauṣṭhaḥ prātaḥ prātarupaseveta tato 'parāhṇe kṣīraṃ sarpirodana ityāhāra evamekaikaṃ vardhayedyāvat pañcati tataḥ pañca pañcābhivardhayedyāvat saptatiriti prāpya ca saptatimapakarṣayedbhūyaḥ pañca pañca yāvat pañceti pañcabhyastvekaikaṃ yāvadekam iti /
Su, Cik., 10, 14.1 amṛtavallīsvarasaṃ kvāthaṃ vā prātaḥ prātarupaseveta tatsiddhaṃ vā sarpiḥ aparāhṇe sasarpiṣkamodanam āmalakayūṣeṇa bhuñjīta evaṃ māsam upayujya sarvakuṣṭhair vimucyata iti //
Su, Cik., 28, 3.1 medhāyuṣkāmaḥ śvetāvalgujaphalāny ātapapariśuṣkāṇy ādāya sūkṣmacūrṇāni kṛtvā guḍena sahāloḍya snehakumbhe saptarātraṃ dhānyarāśau nidadhyāt saptarātrāduddhṛtya hṛtadoṣasya yathābalaṃ piṇḍaṃ prayacchedanudite sūrye uṣṇodakaṃ cānupibet bhallātakavidhānavaccāgārapraveśo jīrṇauṣadhaś cāparāhṇe himābhir adbhiḥ pariṣiktagātraḥ śālīnāṃ ṣaṣṭikānāṃ ca payasā śarkarāmadhureṇaudanamaśnīyāt evaṃ ṣaṇmāsān upayujya vigatapāpmā balavarṇopetaḥ śrutanigādī smṛtimānarogo varṣaśatāyurbhavati /
Su, Cik., 28, 5.1 hṛtadoṣa evāgāraṃ praviśya pratisaṃsṛṣṭabhakto brāhmīsvarasamādāya sahasrasampātābhihutaṃ kṛtvā yathābalam upayuñjīta jīrṇauṣadhaś cāparāhṇe yavāgūm alavaṇāṃ pibet kṣīrasātmyo vā payasā bhuñjīta evaṃ saptarātram upayujya brahmavarcasī medhāvī bhavati dvitīyaṃ saptarātram upayujya granthamīpsitamutpādayati naṣṭaṃ cāsya prādurbhavati tṛtīyaṃ saptarātram upayujya dvir uccāritaṃ śatamapyavadhārayati evamekaviṃśatirātram upayujyālakṣmīr apakrāmati mūrtimatī cainaṃ vāgdevyanupraviśati sarvāś cainaṃ śrutaya upatiṣṭhanti śrutadharaḥ pañcavarṣaśatāyur bhavati //
Su, Cik., 33, 11.2 tato 'parāhṇe śuciśuddhadehamuṣṇābhir adbhiḥ pariṣiktagātram /
Su, Cik., 37, 113.1 tataḥ pratyāgatasnehamaparāhṇe vicakṣaṇaḥ /
Su, Cik., 40, 24.1 tatraitaddvividhamapyabhuktavato 'nnakāle pūrvāhṇe śleṣmarogiṇāṃ madhyāhne pittarogiṇām aparāhṇe vātarogiṇām //
Su, Utt., 18, 5.2 pūrvāhṇe vāparāhṇe vā kāryam akṣṇos tu tarpaṇam //
Su, Utt., 18, 47.2 pūrvāparāhṇe madhyāhne rujākāleṣu cobhayoḥ //
Vaikhānasadharmasūtra
VaikhDhS, 2, 4.0 vanyān eva pārthivān vānaspatyān kulīrodghātāñchaṇān purāṇān kuśadarbhān ūrṇāstukāṃ plakṣāgraṃ sugandhitejanaṃ gugguluṃ hiraṇyaśakalān sūryakāntaṃ ca saṃbharati vānaprasthān ṛtvijo vṛtvāgniṃ mathitvā gārhapatyādīṃs tretāgnīn pañcāgnīn vāgnyādheyakrameṇādhāyāhutī dve dve hutvā nityaṃ dvikālaṃ vanyair eva juhoti vanāśramī muniḥ snānaśaucasvādhyāyatapodānejyāpavāsopasthanigrahavratamaunānīti niyamān daśaitān satyānṛśaṃsyārjavakṣamādamaprītiprasādamārdavāhiṃsāmādhuryāṇīti yamān daśāmūṃś ca samācarati bhaktyā viṣṇuṃ dhyāyann agnihotraśrāmaṇakāgnihomau dvikālaṃ notsṛjan grāmyāśanaṃ tyaktvā vanyauṣadhīḥ phalaṃ mūlaṃ śākaṃ vā nityāśanaṃ saṃkalpya tirodhā bhūr ityāhṛtyāparāhṇe svayaṃ patnī vā haviṣyam āsrāvitaṃ pacati vaiśvadevānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśnāti //
Viṣṇupurāṇa
ViPur, 2, 8, 63.1 tasmānmādhyāhnikātkālād aparāhṇa iti smṛtaḥ /
ViPur, 2, 8, 64.1 aparāhṇe vyatīte tu kālaḥ sāyāhna ucyate /
ViPur, 2, 12, 11.2 aparāhṇe pitṛgaṇā jaghanyaṃ paryupāsate //
ViPur, 5, 1, 85.1 prātaścaivāparāhṇe ca stoṣyantyānamramūrtayaḥ /
Viṣṇusmṛti
ViSmṛ, 73, 2.1 dvitīye 'hni śuklapakṣasya pūrvāhṇe kṛṣṇapakṣasyāparāhṇe viprān susnātān svācāntān yathābhūyo vayaḥkrameṇa kuśottareṣv āsaneṣūpaveśayet //
Yājñavalkyasmṛti
YāSmṛ, 1, 226.1 aparāhṇe samabhyarcya svāgatenāgatāṃs tu tān /
Bhāratamañjarī
BhāMañj, 6, 478.2 aparāhṇe rathādbhīṣmaḥ sahasrāṃśurivāparaḥ //
BhāMañj, 13, 1411.1 pitryaṃ karmāparāhṇe tu kuryātprayatamānasaḥ /
Kathāsaritsāgara
KSS, 5, 1, 99.1 aparāhṇe ca bhikṣārthī kṛṣṇasārājināmbaraḥ /
Rasamañjarī
RMañj, 8, 2.1 pūrvāhne cāparāhṇe ca grīṣme śaradi ceṣyate /
RMañj, 9, 77.2 aparāhne ca vāruṇyāṃ pañcarātraṃ baliṃ kṣipet //
RMañj, 9, 102.1 pūjayetsarvarogāṇāmaparāhne yathābali /
Rājanighaṇṭu
RājNigh, Kṣīrādivarga, 27.1 gavyaṃ pūrvāhṇakāle syādaparāhṇe tu māhiṣam /
RājNigh, Sattvādivarga, 17.2 mādhuryānne so 'bhrakāle 'parāhṇe pratyūṣe 'nne yāti jīrṇe ca kopam //
RājNigh, Sattvādivarga, 40.0 prāhṇāparāhṇamadhyāhnasāyāhnāḥ syus tadaṃśakāḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 91.2, 11.0 anantaram aparāhṇe 'snehalavaṇāṃ yavāgūṃ śiśirāṃ pibet //
Ānandakanda
ĀK, 1, 19, 11.1 madhyāhne daśa nāḍī syādaparāhṇastathaiva ca /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 112.2, 10.0 teṣu kāleṣviti jīrṇānnakālādiṣu jīrṇe aparāhṇe rātriśeṣe ca vātikā gadāḥ bhuktamātre pūrvāhṇe pūrvarātre ca kaphajā gadāḥ prajīrṇe madhyāhne madhyarātre ca pittajā niyatā rogāḥ //
Dhanurveda
DhanV, 1, 96.2 aparāhṇe ca kartavyaṃ lakṣyaṃ pūrvadigāśritam //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 35.1 evaṃ divā kṛtaṃ pāpam aparāhṇe praṇaśyati /
GokPurS, 9, 17.2 adyāparāhṇe grahaṇaṃ bhaviṣyati varānane /
Mugdhāvabodhinī
MuA zu RHT, 1, 19.2, 3.0 kutaḥ yajñādaśvamedhādeḥ na kevalaṃ yajñāt punardānāt dhanasyārpaṇāt pātreṣu punastapasaḥ kṛcchrātikṛcchracāndrāyapasaṃcāgnitapanādeḥ punarvedādhyayanāt vedānām ṛgyajuḥsāmātharvaṇāṃ adhyayanaṃ pāṭhākramastataḥ punardamāt vedāntānusāreṇa damastāvat bāhyendriyāṇāṃ tadvyatiriktaviṣayebhyo manasā nirvartanaṃ tadvyatiriktaṃ śravaṇādivyatiriktaṃ tataḥ punaḥ sadācārāt brāhmamuhūrtam ārabhya prātaḥsaṃgavamadhyāhnāparāhṇasāyāhnādiṣu śayanaparyantaṃ vedabodhito vidhiḥ sadācārastata iti samudāyaḥ śreyaskaro nātmasaṃvittikaraḥ punarātmasaṃvittiḥ brahmavedanaṃ yogavaśādeva syāt yogaḥ pūrvamuktaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 103, 8.1 aparāhṇe mahādevi sukhāsīnau tu sundari /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 3, 1.0 piṇḍapitṛyajño 'parāhṇe 'māvāsyāyām //
ŚāṅkhŚS, 5, 3, 1.0 aparāhṇe dīkṣaṇīyāgnā vaiṣṇavīṣṭiḥ //
ŚāṅkhŚS, 5, 8, 5.1 upaspṛśya dakṣiṇottānān pāṇīn prastare nidhāya nihnuvate savyottānān aparāhṇe /
ŚāṅkhŚS, 5, 9, 23.0 ā bhātīty aparāhṇe //
ŚāṅkhŚS, 5, 10, 20.0 athāparāhṇe //
ŚāṅkhŚS, 5, 11, 2.0 imāṃ me 'gne samidham iti tisro 'parāhṇe //
ŚāṅkhŚS, 5, 11, 9.0 viparyāso 'parāhṇe yājyāpuronuvākyānām //
ŚāṅkhŚS, 5, 11, 11.0 upasadyāyety aparāhṇe //