Occurrences

Baudhāyanadharmasūtra
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Tantrāloka
Parāśaradharmasaṃhitā

Baudhāyanadharmasūtra
BaudhDhS, 4, 1, 12.2 sa tulyaṃ bhrūṇahatyāyai doṣam ṛcchaty asaṃśayam //
BaudhDhS, 4, 1, 17.2 sa tulyaṃ bhrūṇahatyāyai doṣam ṛcchaty asaṃśayam //
Buddhacarita
BCar, 4, 99.1 asaṃśayaṃ mṛtyuriti prajānato narasya rāgo hṛdi yasya jāyate /
Mahābhārata
MBh, 1, 56, 18.1 bhrūṇahatyākṛtaṃ cāpi pāpaṃ jahyād asaṃśayam /
MBh, 1, 104, 9.15 vṛthāhvānāddhi te bhīru doṣo hi syād asaṃśayam /
MBh, 1, 110, 6.3 atīva tapasātmānaṃ yojayiṣyāmyasaṃśayam //
MBh, 1, 147, 9.1 pitrā tyaktā tathā mātrā bhrātrā cāham asaṃśayam /
MBh, 1, 147, 10.2 saṃtānaścaiva piṇḍaśca pratiṣṭhāsyatyasaṃśayam //
MBh, 2, 41, 22.1 icchataḥ sā hi siṃhasya bhīṣma jīvatyasaṃśayam /
MBh, 2, 41, 23.1 icchatāṃ pārthivendrāṇāṃ bhīṣma jīvasyasaṃśayam /
MBh, 2, 44, 20.1 tasyākṣakuśalo rājann ādāsye 'ham asaṃśayam /
MBh, 2, 45, 43.3 nivṛtte tvayi rājendra mariṣye 'ham asaṃśayam //
MBh, 3, 45, 27.2 pārthena ca mahāyuddhe sametābhyām asaṃśayam //
MBh, 3, 95, 16.1 asaṃśayaṃ prajāhetor bhāryāṃ patir avindata /
MBh, 3, 206, 3.2 nānyathā bhavitā śāpa evam etad asaṃśayam /
MBh, 3, 222, 14.2 tatra cūrṇāni dattāni hanyuḥ kṣipram asaṃśayam //
MBh, 5, 38, 19.2 gūḍhamantrasya nṛpatestasya siddhir asaṃśayam //
MBh, 5, 47, 35.2 na jātu naḥ śatravo dhārayeyur asaṃśayaṃ satyam etad bravīmi //
MBh, 5, 61, 12.2 asaṃśayaṃ vṛṣṇipatir yathoktas tathā ca bhūyaśca tato mahātmā /
MBh, 5, 67, 18.2 apramādo 'vihiṃsā ca jñānayonir asaṃśayam //
MBh, 5, 78, 15.1 sa bhavān gamanād eva sādhayiṣyatyasaṃśayam /
MBh, 5, 84, 21.2 yad yad arhet sa vārṣṇeyastat tad deyam asaṃśayam //
MBh, 5, 115, 5.2 mām evam upayāto 'si bhāvi caitad asaṃśayam //
MBh, 5, 139, 1.2 asaṃśayaṃ sauhṛdānme praṇayāccāttha keśava /
MBh, 5, 139, 19.1 asaṃśayaṃ hitārthāya brūyāstvaṃ madhusūdana /
MBh, 5, 141, 3.1 asaṃśayam idaṃ kṛṣṇa mahad yuddham upasthitam /
MBh, 5, 150, 9.2 sa enānmanyunāviṣṭo dhruvaṃ vakṣyatyasaṃśayam //
MBh, 5, 154, 26.1 sametaṃ pārthivaṃ kṣatraṃ kālapakvam asaṃśayam /
MBh, 5, 195, 9.2 asaṃśayaṃ mahārāja hanyur eva balaṃ tava //
MBh, 6, 4, 2.2 asaṃśayaṃ pārthivendra kālaḥ saṃkṣipate jagat //
MBh, 6, 9, 20.2 asaṃśayaṃ sūtaputra kālaḥ saṃkṣipate jagat /
MBh, 6, BhaGī 6, 35.2 asaṃśayaṃ mahābāho mano durnigrahaṃ calam /
MBh, 6, BhaGī 7, 1.3 asaṃśayaṃ samagraṃ māṃ yathā jñāsyasi tacchṛṇu //
MBh, 6, 79, 3.2 vadase saṃyuge sūta diṣṭam etad asaṃśayam //
MBh, 7, 6, 13.2 tāṃstu karṇaḥ śaraistīkṣṇair nāśayiṣyatyasaṃśayam //
MBh, 7, 11, 22.1 asaṃśayaṃ sa śiṣyo me matpūrvaścāstrakarmaṇi /
MBh, 7, 17, 6.1 athavā harṣakālo 'yaṃ traigartānām asaṃśayam /
MBh, 7, 21, 26.3 asaṃśayaṃ kṛtāstrāśca paryāptāścāpi vāraṇe //
MBh, 7, 117, 11.2 hate tvayi nirutsāhā raṇaṃ tyakṣyantyasaṃśayam //
MBh, 7, 139, 25.2 dhṛṣṭadyumnaṃ raṇe drauṇir nāśayiṣyatyasaṃśayam //
MBh, 7, 145, 54.2 asaṃśayaṃ mahārāja dhruvo no vijayo bhavet //
MBh, 7, 164, 136.1 asaṃśayaṃ tathābhūte pāñcālyaḥ sādhvamanyata /
MBh, 7, 166, 54.3 paraśvadhāṃśca vividhān prasakṣye 'ham asaṃśayam //
MBh, 8, 23, 42.1 yathā śalya tvam ātthedam evam etad asaṃśayam /
MBh, 8, 27, 24.1 kālakāryaṃ na jānīṣe kālapakvo 'sy asaṃśayam /
MBh, 8, 42, 40.3 yatnaṃ karoti vipulaṃ hanyāc cainam asaṃśayam //
MBh, 8, 57, 22.1 tvarito 'bhipataty asmāṃs tyaktvā sainyāny asaṃśayam /
MBh, 9, 3, 47.2 arjunaṃ bhīmasenaṃ ca sarvaṃ kuryur asaṃśayam //
MBh, 10, 8, 143.1 asaṃśayaṃ hi kālasya paryāyo duratikramaḥ /
MBh, 10, 16, 17.2 asaṃśayaṃ te tad bhāvi kṣudrakarman vrajāśvitaḥ //
MBh, 12, 7, 26.3 asaṃśayaṃ dhṛtarāṣṭro yathaivāhaṃ tathā gataḥ //
MBh, 12, 13, 5.2 adṛśyamānau bhūtāni yodhayetām asaṃśayam //
MBh, 12, 56, 45.2 garbhasya hitam ādhatte tathā rājñāpyasaṃśayam //
MBh, 12, 59, 85.1 tasmin paitāmahe śāstre pāṇḍavaitad asaṃśayam /
MBh, 12, 60, 51.1 ṛṣayastaṃ praśaṃsanti sādhu caitad asaṃśayam /
MBh, 12, 64, 18.2 asaṃśayaṃ bhagavann ādidevaṃ drakṣyāmyahaṃ śirasāhaṃ prasādya /
MBh, 12, 68, 39.2 asaṃśayam iha kliṣṭaḥ pretyāpi narakaṃ patet //
MBh, 12, 79, 11.2 ṛṣīṇām itareṣāṃ ca sādhu cedam asaṃśayam //
MBh, 12, 89, 16.2 sarva eva trayo lokā na bhaveyur asaṃśayam //
MBh, 12, 90, 5.1 asaṃśayaṃ nivarteta na ced vakṣyatyataḥ param /
MBh, 12, 106, 18.1 asaṃśayaṃ puṇyaśīlaḥ prāpnoti paramāṃ gatim /
MBh, 12, 106, 20.2 asaṃśayaṃ daivaparaḥ kṣipram eva vinaśyati //
MBh, 12, 107, 8.2 yathāhaṃ taṃ niyokṣyāmi tat kariṣyatyasaṃśayam //
MBh, 12, 125, 4.2 tasyāṃ vihanyamānāyāṃ duḥkho mṛtyur asaṃśayam //
MBh, 12, 136, 141.2 kṛtyaṃ mṛgayase kartuṃ sukhopāyam asaṃśayam //
MBh, 12, 136, 143.2 tasmāt sarvāṇi kāryāṇi capalo hantyasaṃśayam //
MBh, 12, 136, 161.2 bhakṣyaṃ mṛgayase nūnaṃ sukhopāyam asaṃśayam //
MBh, 12, 150, 22.2 vāyunā saparīvārastena tiṣṭhasyasaṃśayam //
MBh, 12, 208, 17.1 dhṛtimān ātmavān buddhiṃ nigṛhṇīyād asaṃśayam /
MBh, 12, 225, 15.1 yathāvat kīrtitaṃ samyag evam etad asaṃśayam /
MBh, 12, 251, 11.3 te cenmitho 'dhṛtiṃ kuryur vinaśyeyur asaṃśayam //
MBh, 12, 256, 4.2 asaṃśayaṃ pitā ca tvaṃ putrān āhvaya jājale //
MBh, 12, 261, 12.2 aviśrambheṣu vartante viśrambheṣvapyasaṃśayam //
MBh, 12, 267, 5.2 etebhyo yaḥ paraṃ brūyād asad brūyād asaṃśayam //
MBh, 12, 267, 8.1 nopapattyā na vā yuktyā tvasad brūyād asaṃśayam /
MBh, 12, 276, 16.2 sadbhiśca samudācāraḥ śreya etad asaṃśayam //
MBh, 12, 276, 17.2 vāk caiva madhurā proktā śreya etad asaṃśayam //
MBh, 12, 276, 18.2 asaṃtyāgaśca bhṛtyānāṃ śreya etad asaṃśayam //
MBh, 12, 276, 21.2 vidyārthānāṃ ca jijñāsā śreya etad asaṃśayam //
MBh, 12, 285, 32.2 asaṃśayaṃ mahārāja ubhayaṃ doṣakārakam /
MBh, 12, 287, 24.1 viṣayān aśnute yastu na sa bhokṣyatyasaṃśayam /
MBh, 12, 289, 28.2 vimokṣaprabhaviṣṇutvam upapannam asaṃśayam //
MBh, 12, 289, 31.2 yuktaḥ samyak tathā yogī mokṣaṃ prāpnotyasaṃśayam //
MBh, 12, 291, 25.1 evaṃ yugapad utpannaṃ daśavargam asaṃśayam /
MBh, 12, 298, 7.2 tad ahaṃ śrotum icchāmi sarvam etad asaṃśayam //
MBh, 12, 310, 8.1 indriyāṇāṃ prasaṅgena doṣam ṛcchatyasaṃśayam /
MBh, 12, 314, 47.2 so 'padhyānād brāhmaṇasya parābhūyād asaṃśayam //
MBh, 12, 326, 19.2 tamorajovinirmuktā māṃ pravekṣyantyasaṃśayam //
MBh, 12, 345, 8.3 saptāṣṭabhir dinair vipra darśayiṣyatyasaṃśayam //
MBh, 13, 14, 48.2 lapsyase tanayaṃ kṛṣṇa ātmatulyam asaṃśayam //
MBh, 13, 15, 34.2 yajñopagaṃ ca yat kiṃcid bhagavāṃstad asaṃśayam //
MBh, 13, 20, 1.2 tathāstu sādhayiṣyāmi tatra yāsyāmyasaṃśayam /
MBh, 13, 40, 47.2 śapsyatyasaṃśayaṃ kopād divyajñāno mahātapāḥ //
MBh, 13, 61, 13.3 ye cānye bhūmim iccheyuḥ kuryur evam asaṃśayam //
MBh, 13, 61, 37.1 so 'yaṃ kṛtsno brāhmaṇārtho rājārthaścāpyasaṃśayam /
MBh, 13, 73, 7.2 suvarṇaṃ paramaṃ hyuktaṃ dakṣiṇārtham asaṃśayam //
MBh, 13, 74, 33.2 asaṃśayaṃ vinītātmā sarvaḥ svarge mahīyate //
MBh, 13, 98, 7.2 asaṃśayaṃ māṃ viprarṣe vetsyase dhanvināṃ vara /
MBh, 13, 108, 8.1 nikṛtī hi naro lokān pāpān gacchatyasaṃśayam /
MBh, 13, 121, 19.1 tannaḥ pratyakṣam evedam upalabdham asaṃśayam /
MBh, 13, 122, 2.1 asaṃśayaṃ mahāprājña yathaivāttha tathaiva tat /
MBh, 13, 123, 2.1 rūpamānavayomānaśrīmānāścāpyasaṃśayam /
MBh, 14, 2, 7.1 yuktaṃ hi yaśasā kṣatraṃ svargaṃ prāptum asaṃśayam /
MBh, 14, 3, 11.2 asaṃśayaṃ vājimedhaḥ pāvayet pṛthivīm api /
MBh, 14, 13, 4.2 adṛśyamānau bhūtāni yodhayetām asaṃśayam //
MBh, 14, 49, 26.2 bāhubhyām eva saṃmohād vadhaṃ carcchatyasaṃśayam //
MBh, 14, 52, 20.2 saṃbandhinaḥ priyāstasmācchapsye 'haṃ tvām asaṃśayam //
MBh, 14, 57, 15.2 āgacchato hi te vipra bhavenmṛtyur asaṃśayam //
MBh, 14, 94, 2.2 iti me vartate buddhistathā caitad asaṃśayam //
MBh, 14, 95, 2.2 kathitaṃ me mahad brahmaṃstathyam etad asaṃśayam //
Rāmāyaṇa
Rām, Ār, 36, 25.2 pradagdhabhavanāṃ laṅkāṃ drakṣyasi tvam asaṃśayam //
Rām, Su, 19, 30.2 asaṃśayaṃ dāśarather na mokṣyase mahādrumaḥ kālahato 'śaner iva //
Saundarānanda
SaundĀ, 10, 62.2 asaṃśayaṃ yattviha dharmacaryayā bhaveyuretā divi puṇyakarmaṇaḥ //
Harivaṃśa
HV, 5, 10.1 nidhane hi prasūtas tvaṃ prajāpatir asaṃśayam /
HV, 8, 25.2 asaṃśayaṃ putra mahad bhaviṣyaty atra kāraṇam /
HV, 29, 5.2 mamādya dvārakā sarvā vaśe tiṣṭhaty asaṃśayam //
Kirātārjunīya
Kir, 8, 38.1 asaṃśayaṃ nyastam upāntaraktatāṃ yad eva roddhuṃ ramaṇībhir añjanam /
Kir, 16, 61.1 upaity anantadyutir apy asaṃśayaṃ vibhinnamūlo 'nudayāya saṃkṣayam /
Kumārasaṃbhava
KumSaṃ, 1, 48.1 lajjā tiraścāṃ yadi cetasi syād asaṃśayaṃ parvatarājaputryāḥ /
Kūrmapurāṇa
KūPur, 2, 23, 40.2 svameva śaucaṃ kuryātāṃ viśuddhyarthamasaṃśayam //
Matsyapurāṇa
MPur, 12, 10.2 dattvā kimpuruṣo vīraḥ sa bhaviṣyatyasaṃśayam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 105.1 indriyāṇāṃ prasaṅgena doṣam ṛcchatyasaṃśayam /
Suśrutasaṃhitā
Su, Sū., 31, 3.2 abhidravanti yaṃ chāyāḥ sa parāsur asaṃśayam //
Su, Sū., 31, 4.2 akasmādyaṃ bhajante vā sa parāsur asaṃśayam //
Su, Sū., 31, 18.2 rujānnavidveṣakarī sa parāsur asaṃśayam //
Su, Cik., 2, 52.2 pakvāśayasthe deyaṃ ca virecanam asaṃśayam //
Tantrākhyāyikā
TAkhy, 2, 111.1 kadācid ihasthasya me pradīpam ujjvālyāsaṃśayam āsādya māṃ hanyuḥ //
Viṣṇupurāṇa
ViPur, 1, 14, 14.2 ārādhya varadaṃ viṣṇum iṣṭaprāptim asaṃśayam /
ViPur, 2, 8, 76.2 viśākhānāṃ caturthe 'ṃśe mune tiṣṭhatyasaṃśayam //
ViPur, 2, 14, 7.2 praṣṭumabhyudyato gatvā śreyaḥ kiṃ nvityasaṃśayam //
ViPur, 3, 17, 6.2 nagno bhavatyujhitāyāmatastasyāmasaṃśayam //
ViPur, 4, 13, 136.1 analpopādānaṃ cāsyāsaṃśayam atrāsau maṇivaras tiṣṭhatīti kṛtādhyavasāyo 'nyat prayojanam uddiśya sakalayādavasamājam ātmagṛha evācīkarat //
ViPur, 5, 1, 87.1 te sarve sarvadā bhadre matprasādādasaṃśayam /
ViPur, 5, 34, 10.2 samutsrakṣyāmi te cakraṃ nijacihnamasaṃśayam //
Yājñavalkyasmṛti
YāSmṛ, 2, 181.2 dravyāṇāṃ kuśalā brūyur yat tad dāpyam asaṃśayam //
Bhāratamañjarī
BhāMañj, 1, 818.2 asaṃśayaṃ madvināśe vṛtticchedādvinaśyati //
BhāMañj, 1, 836.1 vidyābalādrākṣasaṃ taṃ kṣapayiṣyatyasaṃśayam /
Garuḍapurāṇa
GarPur, 1, 89, 73.2 asmābhirakṣayaṃ śrāddhaṃ tadbhaviṣyatyasaṃśayam //
Hitopadeśa
Hitop, 4, 42.2 svair eva paribhūyete dvāv apy etāv asaṃśayam //
Kathāsaritsāgara
KSS, 1, 5, 19.2 atra śroṣyasi matsyasya hāsahetum asaṃśayam //
KSS, 1, 6, 18.1 putro janiṣyate cātra yuṣmatsvasurasaṃśayam /
KSS, 2, 3, 11.2 tataś cāsyāṃ svayaṃ tasya cakṣuḥ snihyed asaṃśayam //
KSS, 6, 1, 210.2 sā kāpi devi surajātirasaṃśayaṃ te garbhaṃ kuto 'pi khalu karmavaśāt prapannā //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 43.2 asaṃśayaṃ dahaty āśu tūlarāśim ivānalaḥ //
Tantrāloka
TĀ, 6, 72.2 dine krūrāṇi saumyāni rātrau karmāṇyasaṃśayam //
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 59.2 sa yāti narakaṃ ghoraṃ kālasūtram asaṃśayam //