Occurrences

Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakyupaniṣad
Taittirīyasaṃhitā
Vaitānasūtra
Vārāhaśrautasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṛgvidhāna
Arthaśāstra
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Madanapālanighaṇṭu
Narmamālā
Skandapurāṇa
Ānandakanda
Śivapurāṇa

Atharvaprāyaścittāni
AVPr, 6, 9, 22.1 sarvatra mā no vidann ity abhayair aparājitair juhuyāt /
AVPr, 6, 9, 22.2 abhayair aparājitair juhuyāt //
Atharvaveda (Śaunaka)
AVŚ, 5, 30, 17.1 ayaṃ lokaḥ priyatamo devānām aparājitaḥ /
AVŚ, 8, 5, 22.2 indro badhnātu te maṇiṃ jigīvāṁ aparājitaḥ /
AVŚ, 10, 2, 33.2 puraṃ hiraṇyayīṃ brahmā viveśāparājitām //
AVŚ, 10, 4, 15.1 āyam agan yuvā bhiṣak pṛśnihāparājitaḥ /
Bṛhadāraṇyakopaniṣad
BĀU, 2, 1, 6.3 indro vaikuṇṭho 'parājitā seneti vā aham etam upāsa iti /
Gopathabrāhmaṇa
GB, 1, 5, 24, 16.1 vedair abhiṣṭuto loko nānāveśāparājitaḥ //
GB, 2, 2, 16, 3.0 tad etad yajñasyāparājitaṃ yad āgnīdhram //
Jaiminīyabrāhmaṇa
JB, 1, 4, 3.0 etad vā aparājitaṃ yad agnihotraṃ //
JB, 1, 189, 19.0 sarvasminn evaitat pṛṣṭharūpe rase tejasy aparājite chandasi yajñasyāntataḥ pratitiṣṭhati //
Kauśikasūtra
KauśS, 5, 2, 17.0 iyaṃ vīrud iti madughaṃ khādann aparājitāt pariṣadam āvrajati //
KauśS, 5, 2, 30.0 aham asmīty aparājitāt pariṣadam āvrajati //
KauśS, 8, 5, 6.0 ā nayaitam ity aparājitād ajamānīyamānam anumantrayate //
KauśS, 14, 3, 7.1 tato 'bhayair aparājitair gaṇakarmabhir viśvakarmabhir āyuṣyaiḥ svastyayanair ājyaṃ juhuyāt //
Kauṣītakyupaniṣad
KU, 1, 3.13 aparājitam āyatanam /
KU, 1, 5.5 sa āgacchatyaparājitam āyatanam /
Taittirīyasaṃhitā
TS, 6, 3, 1, 1.5 etad vai yajñasyāparājitaṃ yad āgnīdhram /
TS, 6, 3, 1, 1.6 yad āgnīdhrād dhiṣṇiyān viharati yad eva yajñasyāparājitaṃ tata evainam punas tanute /
Vaitānasūtra
VaitS, 3, 14, 10.1 anūbandhyāyām aparājitāyāṃ tiṣṭhantyāṃ sapatnahanam iti kāmaṃ namaskaroti //
Vārāhaśrautasūtra
VārŚS, 2, 2, 1, 11.1 jyotir asi jyotir me yaccheti hiraṇyeṣṭakāṃ rājñy asi prācī dig iti pañca diśyā lokeṣūpadhāya retaḥsicaṃ retaḥsicau vā viśvakarmā tvā sādayatv antarikṣasya pṛṣṭhe jyotiṣmatīm iti viśvajyotiṣam aparājitā nāmāsīti maṇḍalāṃ sādayati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 7, 19.1 athainām aparājitāyāṃ diśi sapta padāny abhyutkrāmayatīṣa ekapady ūrje dvipadī rāyaspoṣāya tripadī māyobhavyāya catuṣpadī prajābhyaḥ pañcapady ṛtubhyaḥ ṣaṭpadī sakhā saptapadī bhava sā mām anuvratā bhava /
ĀśvGS, 3, 8, 3.0 samidhaṃ tvāhared aparājitāyāṃ diśi yajñiyasya vṛkṣasya //
ĀśvGS, 3, 11, 5.1 athāparājitāyāṃ diśyavasthāya svastyātreyaṃ japati yata indra bhayāmaha iti ca sūktaśeṣam //
ĀśvGS, 4, 1, 1.0 āhitāgniṃ ced upatapet prācyām udīcyām aparājitāyāṃ vā diśyudavasyet //
ĀśvGS, 4, 6, 14.0 athāparājitāyāṃ diśyavasthāyāgninānaḍuhena gomayena cāvicchinnayā codakadhārayāpo hi ṣṭhā mayobhuva iti tṛcena parīme gāmaneṣateti parikrāmatsu japet //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 12, 1.0 kṛtaprātarāśasyāparāhṇe 'parājitāyāṃ diśi //
ŚāṅkhGS, 4, 6, 2.0 aparājitāyāṃ diśi //
ŚāṅkhGS, 6, 2, 3.0 prāgjyotiṣam aparājitāyāṃ diśi puṇyam upagamya deśam //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 3, 7.0 tasya vā etasya brahmalokasyāro hradaḥ muhūrtā yaṣṭihāḥ vijarā nadī ilyo vṛkṣaḥ sālajyaṃ saṃsthānam aparājitam āyatanam indraprajāpatī dvāragopau vibhu pramitam vicakṣaṇāsandī amitaujāḥ paryaṅkaḥ priyā ca mānasī pratirūpā ca cākṣuṣī puṣpāṇyādāyāvayato vai ca jagāni ambāś cāmbāyavīś cāpsarasaḥ ambayā nadyaḥ //
ŚāṅkhĀ, 3, 5, 5.0 sa āgacchatyaparājitam āyatanam //
ŚāṅkhĀ, 6, 7, 3.0 indro vaikuṇṭho 'parājitā seneti vā aham etam upāsa iti //
Ṛgveda
ṚV, 1, 11, 2.2 tvām abhi pra ṇonumo jetāram aparājitam //
ṚV, 3, 12, 4.1 tośā vṛtrahaṇā huve sajitvānāparājitā /
ṚV, 8, 38, 2.1 tośāsā rathayāvānā vṛtrahaṇāparājitā /
ṚV, 10, 48, 11.2 te mā bhadrāya śavase tatakṣur aparājitam astṛtam aṣāḍham //
Ṛgvedakhilāni
ṚVKh, 2, 10, 7.1 kāmaḥ samṛdhyatāṃ mahyam aparājitam eva me /
Ṛgvidhāna
ṚgVidh, 1, 11, 3.1 araṇye codite sūrye diśaṃ prāpyāparājitām /
Arthaśāstra
ArthaŚ, 2, 4, 17.1 aparājitāpratihatajayantavaijayantakoṣṭhān śivavaiśravaṇāśviśrīmadirāgṛhāṇi ca puramadhye kārayet //
Mahābhārata
MBh, 1, 21, 11.1 sraṣṭā tvam eva lokānāṃ saṃhartā cāparājitaḥ /
MBh, 1, 46, 39.2 saṃjijīvayiṣuṃ prāptaṃ rājānam aparājitam //
MBh, 1, 61, 90.2 vaśitā sarvabhūtānāṃ saṃhartā cāparājitaḥ /
MBh, 1, 70, 30.2 anvagṛhṇāt prajāḥ sarvā yayātir aparājitaḥ //
MBh, 1, 70, 44.1 tato varṣasahasrānte yayātir aparājitaḥ /
MBh, 1, 88, 12.22 yajñavāṭam aṭantī sā putrāṃstān aparājitān /
MBh, 1, 89, 51.10 haviḥśravāstathendrābhaḥ sumanyuścāparājitaḥ //
MBh, 1, 94, 74.3 bhūyāṃsaṃ tvayi paśyāmi taṃ doṣam aparājita //
MBh, 1, 114, 29.2 eṣa vīryavatāṃ śreṣṭho bhaviṣyatyaparājitaḥ /
MBh, 1, 114, 34.2 eṣa vīryavatāṃ śreṣṭho bhaviṣyatyaparājitaḥ /
MBh, 1, 117, 24.4 pāṇḍavau naraśārdūlāvimāvapyaparājitau //
MBh, 1, 139, 12.2 śayānān bhīmasenaṃ ca jāgrataṃ tvaparājitam /
MBh, 1, 210, 3.1 prabhāsadeśaṃ samprāptaṃ bībhatsum aparājitam /
MBh, 2, 18, 24.2 ekakāryasamudyuktau kṛṣṇau yuddhe 'parājitau //
MBh, 2, 58, 1.3 ācakṣva vittaṃ kaunteya yadi te 'styaparājitam //
MBh, 2, 58, 26.3 ācakṣva vittaṃ kaunteya yadi te 'styaparājitam //
MBh, 2, 63, 18.2 imāṃ cet pūrvaṃ kitavo 'glahīṣyad īśo 'bhaviṣyad aparājitātmā //
MBh, 3, 12, 70.1 tato niṣkaṇṭakaṃ kṛtvā vanaṃ tad aparājitaḥ /
MBh, 3, 39, 5.3 purā praharatāṃ śreṣṭhaḥ saṃgrāmeṣvaparājitaḥ //
MBh, 3, 46, 11.1 bhavet sutumulaṃ yuddhaṃ sarvaśo 'py aparājitam /
MBh, 3, 61, 119.2 nalo nāma mahābhāgas taṃ mārgāmyaparājitam //
MBh, 3, 70, 32.1 avasaṃ tvayi rājendra suduḥkham aparājita /
MBh, 3, 100, 17.2 nārāyaṇaṃ puraskṛtya vaikuṇṭham aparājitam //
MBh, 3, 142, 20.1 saṃkarṣaṇaṃ mahāvīryaṃ tvāṃ ca bhīmāparājitam /
MBh, 3, 145, 4.1 haiḍimbeya pariśrāntā tava mātāparājitā /
MBh, 3, 192, 4.1 kuvalāśva iti khyāta ikṣvākur aparājitaḥ /
MBh, 3, 194, 1.2 sa evam ukto rājarṣir uttaṅkenāparājitaḥ /
MBh, 3, 218, 47.3 sinīvālīṃ kuhūṃ caiva sadvṛttim aparājitām //
MBh, 3, 220, 9.2 hitārthaṃ sarvalokānāṃ jātas tvam aparājitaḥ //
MBh, 3, 232, 7.1 arjunaś ca yamau caiva tvaṃ ca bhīmāparājitaḥ /
MBh, 3, 253, 13.1 ko hīdṛśānām arimardanānāṃ kleśakṣamāṇām aparājitānām /
MBh, 3, 261, 12.2 dhṛtimantam anādhṛṣyaṃ jetāram aparājitam //
MBh, 3, 264, 22.1 bhrātā cāsya mahābāhuḥ saumitrir aparājitaḥ /
MBh, 3, 296, 32.2 nakulaḥ sahadevaś ca bībhatsuś cāparājitaḥ //
MBh, 3, 298, 2.2 sarasyekena pādena tiṣṭhantam aparājitam /
MBh, 4, 2, 5.2 ye ca tasya mahāmallāḥ samareṣvaparājitāḥ /
MBh, 4, 36, 46.1 evaṃ bruvāṇo bībhatsur vairāṭim aparājitaḥ /
MBh, 4, 53, 24.2 chādayetāṃ śaravrātair anyonyam aparājitau //
MBh, 4, 55, 15.2 iti karṇaṃ bruvann eva bībhatsur aparājitaḥ /
MBh, 4, 56, 28.1 sarvā diśaścābhyapatad bībhatsur aparājitaḥ /
MBh, 4, 67, 17.2 draupadyāś ca sutā vīrāḥ śikhaṇḍī cāparājitaḥ //
MBh, 5, 78, 12.1 yudhiṣṭhiraṃ bhīmasenaṃ bībhatsuṃ cāparājitam /
MBh, 5, 81, 50.2 abravīt paravīraghnaṃ dāśārham aparājitam //
MBh, 5, 89, 38.1 yāteṣu kuruṣu kṣattā dāśārham aparājitam /
MBh, 5, 92, 7.2 saṃdhyāṃ tiṣṭhantam abhyetya dāśārham aparājitam //
MBh, 5, 92, 11.1 visṛṣṭavantaṃ ratnāni dāśārham aparājitam /
MBh, 5, 92, 23.2 prayāntam anvayur vīraṃ dāśārham aparājitam //
MBh, 5, 94, 16.3 amṛṣyamāṇaḥ samprāyād yatra tāvaparājitau //
MBh, 5, 94, 17.2 mṛgayāṇo 'nvagacchat tau tāpasāvaparājitau //
MBh, 5, 94, 28.1 tato 'smai prāsṛjad ghoram aiṣīkam aparājitaḥ /
MBh, 5, 134, 20.2 dhṛṣṭavantam anādhṛṣyaṃ jetāram aparājitam //
MBh, 5, 138, 12.2 draupadeyāstathā pañca saubhadraścāparājitaḥ //
MBh, 5, 139, 25.2 caidyaśca cekitānaśca śikhaṇḍī cāparājitaḥ //
MBh, 5, 147, 8.2 avamene ca pitaraṃ bhrātṝṃścāpyaparājitaḥ //
MBh, 5, 149, 58.2 śreṇimān vasudānaśca śikhaṇḍī cāparājitaḥ //
MBh, 5, 195, 17.1 vedāntāvabhṛthasnātāḥ sarva ete 'parājitāḥ /
MBh, 6, 15, 10.1 atyanyān puruṣavyāghrān hrīmantam aparājitam /
MBh, 6, 15, 63.1 anīkāni vinighnantaṃ hrīmantam aparājitam /
MBh, 6, BhaGī 1, 17.2 dhṛṣṭadyumno virāṭaśca sātyakiścāparājitaḥ //
MBh, 6, 41, 40.2 kathaṃ jayeyaṃ saṃgrāme bhavantam aparājitam /
MBh, 6, 41, 56.3 kathaṃ jayeyaṃ saṃgrāme bhavantam aparājitam //
MBh, 6, 43, 76.2 dārayetāṃ susaṃkruddhāvanyonyam aparājitau //
MBh, 6, 59, 20.1 pradārayantaṃ sainyāni balaughenāparājitam /
MBh, 6, 64, 14.1 avadhyau ca yathā vīrau saṃyugeṣvaparājitau /
MBh, 6, 102, 9.1 sa samantāt parivṛto rathaughair aparājitaḥ /
MBh, 6, 105, 11.2 trāsayan rathinaḥ sarvān bībhatsur aparājitaḥ //
MBh, 6, 113, 41.2 bhīṣmam evābhidudrāva bībhatsur aparājitaḥ //
MBh, 7, 9, 28.1 āryavratam amogheṣuṃ hrīmantam aparājitam /
MBh, 7, 9, 31.1 balinaṃ satyakarmāṇam adīnam aparājitam /
MBh, 7, 33, 11.2 abhimanyum ahaṃ sūta saubhadram aparājitam /
MBh, 7, 34, 4.1 yudhāmanyuśca vikrāntaḥ śikhaṇḍī cāparājitaḥ /
MBh, 7, 44, 17.2 dṛṣṭvaikaṃ samare śūraṃ saubhadram aparājitam //
MBh, 7, 45, 7.1 abhidrutāḥ susaṃkruddhāḥ saubhadram aparājitam /
MBh, 7, 46, 1.2 tathā praviṣṭaṃ taruṇaṃ saubhadram aparājitam /
MBh, 7, 57, 9.1 ityukto vāsudevena bībhatsur aparājitaḥ /
MBh, 7, 61, 39.1 dhṛṣṭadyumnaśca durdharṣaḥ śikhaṇḍī cāparājitaḥ /
MBh, 7, 70, 44.1 śikhaṇḍinaṃ yājñaseniṃ rundhānam aparājitam /
MBh, 7, 89, 37.1 droṇasya samatikrāntāvanīkam aparājitau /
MBh, 7, 105, 3.2 arjuno bhīmasenaśca sātyakiścāparājitaḥ //
MBh, 7, 105, 4.3 vyāyacchanti ca tatrāpi sarva evāparājitāḥ //
MBh, 7, 130, 3.2 yad abhyagānmahātejāḥ pāñcālān aparājitaḥ //
MBh, 7, 134, 18.2 piprīṣustava putrāṇāṃ saṃgrāmeṣvaparājitaḥ //
MBh, 7, 134, 73.2 sukhārhāḥ paramaṃ duḥkhaṃ prāpnuvantyaparājitāḥ //
MBh, 7, 139, 13.1 yat prāviśanmaheṣvāsaḥ pāñcālān aparājitaḥ /
MBh, 7, 139, 15.1 avyagrān eva hi parān kathayasyaparājitān /
MBh, 7, 171, 66.2 dadhmau pramuditaḥ śaṅkhaṃ bṛhantam aparājitaḥ //
MBh, 8, 5, 16.1 śārṅgagāṇḍīvadhanvānau sahitāv aparājitau /
MBh, 8, 58, 20.1 tataḥ kuruṣu bhagneṣu bībhatsur aparājitaḥ /
MBh, 9, 1, 29.1 dhṛṣṭadyumno hato rājañ śikhaṇḍī cāparājitaḥ /
MBh, 9, 2, 11.2 kathaṃ vinihataḥ pārthaiḥ saṃyugeṣvaparājitaḥ //
MBh, 9, 3, 17.1 sarvair api ca jīvadbhir bībhatsur aparājitaḥ /
MBh, 9, 3, 47.1 yad brūyāddhi hṛṣīkeśo rājānam aparājitam /
MBh, 9, 16, 69.1 tau sametau mahātmānau vārṣṇeyāvaparājitau /
MBh, 9, 21, 18.1 samāsādya raṇe te tu rājānam aparājitam /
MBh, 9, 21, 22.1 etasminn antare vīraṃ rājānam aparājitam /
MBh, 9, 29, 51.2 dhṛṣṭadyumnaśca pāñcālyaḥ śikhaṇḍī cāparājitaḥ //
MBh, 9, 29, 52.1 uttamaujā yudhāmanyuḥ sātyakiścāparājitaḥ /
MBh, 11, 14, 20.2 vṛddhasyāsya śataṃ putrānnighnaṃstvam aparājitaḥ /
MBh, 11, 18, 8.1 madhyamānāṃ tu nārīṇāṃ vṛddhānāṃ cāparājita /
MBh, 12, 26, 26.2 prāptaṃ prāptam upāsīta hṛdayenāparājitaḥ //
MBh, 12, 47, 57.2 tvaṃ hi kartā hṛṣīkeśa saṃhartā cāparājitaḥ //
MBh, 12, 51, 2.2 tvaṃ hi kartā hṛṣīkeśa saṃhartā cāparājitaḥ //
MBh, 12, 104, 13.2 upekṣamāṇo 'vajñāte hṛdayenāparājitaḥ //
MBh, 12, 126, 26.1 apṛcchaṃścaiva te tatra rājānam aparājitam /
MBh, 12, 168, 30.2 prāptaṃ prāptam upāsīta hṛdayenāparājitaḥ //
MBh, 12, 200, 2.1 nārāyaṇaṃ hṛṣīkeśaṃ govindam aparājitam /
MBh, 12, 250, 14.1 nivṛttaroṣe tasmiṃstu bhagavatyaparājite /
MBh, 12, 273, 61.1 evaṃ tvam api kauravya pṛthivyām aparājitaḥ /
MBh, 12, 325, 4.8 aparājita mānasika paramasvāmin susnāta haṃsa paramahaṃsa paramayājñika sāṃkhyayoga amṛteśaya hiraṇyeśaya /
MBh, 14, 51, 26.3 dhṛtarāṣṭram upāsīnaṃ yuyutsuṃ cāparājitam //
MBh, 14, 52, 3.2 saṃjahāra tadā dṛṣṭiṃ kṛṣṇaścāpyaparājitaḥ //
MBh, 14, 67, 9.2 purāṇarṣir acintyātmā samīpam aparājitaḥ //
MBh, 14, 84, 9.1 tatastam api kaunteyaḥ samareṣvaparājitaḥ /
MBh, 14, 85, 3.1 tān uvāca sa dharmātmā bībhatsur aparājitaḥ /
MBh, 18, 4, 15.1 somena sahitaṃ paśya saubhadram aparājitam /
Rāmāyaṇa
Rām, Bā, 50, 13.2 viśvāmitraṃ puraskṛtya maharṣim aparājitam //
Rām, Su, 33, 21.1 bhrātā ca tasya dvaimātraḥ saumitrir aparājitaḥ /
Rām, Yu, 19, 28.2 sarvaśākhāmṛgendrāṇāṃ bhartāram aparājitam //
Rām, Yu, 55, 129.1 sa kumbhakarṇaṃ surasainyamardanaṃ mahatsu yuddheṣvaparājitaśramam /
Rām, Yu, 74, 9.1 tam uvāca mahātejāḥ paulastyam aparājitam /
Rām, Yu, 78, 28.1 tad aindram astraṃ saumitriḥ saṃyugeṣvaparājitam /
Rām, Yu, 80, 3.1 śūraḥ śūreṇa saṃgamya saṃyugeṣvaparājitaḥ /
Rām, Yu, 85, 21.2 bhujaiścikṣepatur vīrāvanyonyam aparājitau //
Rām, Yu, 87, 9.1 sa dadarśa tato rāmaṃ tiṣṭhantam aparājitam /
Rām, Yu, 87, 23.2 bāṇavegān samudīkṣya samareṣvaparājitau //
Rām, Utt, 28, 6.2 eṣa gacchati me putro yuddhārtham aparājitaḥ //
Rām, Utt, 43, 2.2 bharataṃ ca mahābāhuṃ śatrughnaṃ cāparājitam //
Rām, Utt, 61, 18.2 nataṃ parvasu sarveṣu saṃyugeṣvaparājitam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 1, 164.1 dhūpo jvareṣu sarveṣu kāryo 'yam aparājitaḥ /
AHS, Cikitsitasthāna, 9, 28.1 snehe ca yamake siddhaḥ khalo 'yam aparājitaḥ /
Harivaṃśa
HV, 22, 20.2 prītimān abhavad rājā yayātir aparājitaḥ //
HV, 22, 30.1 śaśāpa tān api kruddho yayātir aparājitaḥ /
HV, 23, 123.2 gobhānos tu suto rājā triśānur aparājitaḥ //
Matsyapurāṇa
MPur, 12, 16.2 punaḥ putratrayamabhūt sudyumnasyāparājitam //
MPur, 24, 56.2 athājayatprajāḥ sarvā yayātiraparājitaḥ //
MPur, 24, 68.2 tato varṣasahasrānte yayātiraparājitaḥ //
MPur, 46, 19.2 gaveṣaṇaṃ mahābhāgaṃ saṃgrāmeṣvaparājitam //
MPur, 70, 15.2 bhartāraṃ jagatāmīśamanantamaparājitam //
MPur, 85, 9.2 āyurārogyasampannaḥ śatrubhiścāparājitaḥ //
MPur, 92, 18.2 bhavanti śataśo yena śatravaścāparājitāḥ /
MPur, 92, 18.3 yathecchārūpadhārī ca manuṣyo'pyaparājitaḥ //
MPur, 92, 32.1 tasmācca lokeṣvaparājitatvamārogyasaubhāgyayutā ca lakṣmīḥ /
MPur, 101, 28.2 janmārbudaṃ surūpaḥ syācchatrubhiścāparājitaḥ /
Suśrutasaṃhitā
Su, Utt., 60, 53.2 eṣa sarvavikārāṃstu mānasānaparājitaḥ //
Viṣṇupurāṇa
ViPur, 1, 9, 35.2 prajāpatipatiṃ viṣṇum anantam aparājitam //
Bhāgavatapurāṇa
BhāgPur, 11, 15, 30.2 dhvajātapatravyajanaiḥ sa bhaved aparājitaḥ //
Garuḍapurāṇa
GarPur, 1, 135, 2.3 āyurārogyasaubhāgyaṃ śatrubhiścāparājitaḥ //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 311.1 balāmoṭā japā sūkṣmapattrā jñeyāparājitā /
Narmamālā
KṣNarm, 1, 42.1 vidyoddyotitamāhātmyaḥ sa jayatyaparājitaḥ /
Skandapurāṇa
SkPur, 2, 1.2 prapadye devamīśānaṃ sarvajñamaparājitam /
Ānandakanda
ĀK, 1, 22, 36.2 baddhvā haste janairdīvyan syāddyūteṣvaparājitaḥ //
ĀK, 1, 22, 61.1 dhārayecchirasā yuddhe sa bhavedaparājitaḥ /
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 24.1 mamātmajaṃ tvandhakanāmadheyaṃ tvattulyavīryyaṃ hyaparājitaṃ ca /