Occurrences

Atharvaprāyaścittāni
Baudhāyanadharmasūtra
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Arthaśāstra
Buddhacarita
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saṅghabhedavastu
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Sarvāṅgasundarā
Āryāsaptaśatī
Āyurvedadīpikā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Śāṅkhāyanaśrautasūtra

Atharvaprāyaścittāni
AVPr, 1, 1, 2.0 athāto yājñe karmaṇi prāyaścittāni vyākhyāsyāmo vidhyaparādhe //
AVPr, 5, 3, 11.0 vidhyardhasamāpte ced aparādhaṃ vidyāt trīn haviṣyāt //
Baudhāyanadharmasūtra
BaudhDhS, 1, 18, 17.1 avadhyo vai brāhmaṇaḥ sarvāparādheṣu //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 4, 20.0 abhayaṃ dhānaṃjayyaḥ sarvakāmān aparādhāt //
Gautamadharmasūtra
GautDhS, 2, 3, 40.1 nidhyanvādhiyācitāvakrītādhayo naṣṭāḥ sarvānaninditān puruṣāparādhena //
GautDhS, 2, 3, 48.1 puruṣaśaktyaparādhānubandhavijñānād daṇḍaniyogaḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 16, 5.1 tad vai mādhyandine ca savane tṛtīyasavane ca narco 'parādho 'sti /
Vaikhānasaśrautasūtra
VaikhŚS, 2, 10, 23.0 pūrvasaṃjātam aparādhamasya tad ahar nivedayeyuḥ sa caitān nāpavadet //
Vasiṣṭhadharmasūtra
VasDhS, 16, 4.1 yathāsanam aparādho hy antenāparādhaḥ //
VasDhS, 16, 4.1 yathāsanam aparādho hy antenāparādhaḥ //
VasDhS, 16, 5.1 samaḥ sarveṣu bhūteṣu yathāsanam aparādho hy ādyavarṇayor vidyāntataḥ //
VasDhS, 20, 1.1 anabhisaṃdhikṛte prāyaścittam aparādhe //
Āpastambadharmasūtra
ĀpDhS, 1, 8, 28.0 aparādheṣu cainaṃ satatam upālabheta //
Arthaśāstra
ArthaŚ, 2, 7, 41.1 aparādhaṃ sahetālpaṃ tuṣyed alpe 'pi codaye /
ArthaŚ, 2, 9, 16.1 sa ced rājārtham upanayatyalpāparādhe vārayitavyaḥ mahati yathāparādhaṃ daṇḍayitavyaḥ //
ArthaŚ, 4, 1, 56.1 bhiṣajaḥ prāṇābādhikam anākhyāyopakramamāṇasya vipattau pūrvaḥ sāhasadaṇḍaḥ karmāparādhena vipattau madhyamaḥ //
ArthaŚ, 4, 8, 14.1 mandāparādhaṃ bālaṃ vṛddhaṃ vyādhitaṃ mattam unmattaṃ kṣutpipāsādhvaklāntam atyāśitam āmakāśitaṃ durbalaṃ vā na karma kārayet //
ArthaŚ, 4, 8, 27.1 sarvāparādheṣvapīḍanīyo brāhmaṇaḥ //
ArthaŚ, 4, 9, 16.1 punaraparādhe dviguṇaṃ sthānād vyavaropaṇaṃ ca //
ArthaŚ, 4, 10, 1.1 tīrthaghātagranthibhedordhvakarāṇāṃ prathame 'parādhe saṃdeśacchedanaṃ catuṣpañcāśatpaṇo vā daṇḍaḥ dvitīye chedanaṃ paṇasya śatyo vā daṇḍas tṛtīye dakṣiṇahastavadhaścatuḥśato vā daṇḍaś caturthe yathākāmī vadhaḥ //
ArthaŚ, 4, 10, 17.1 puruṣaṃ cāparādhaṃ ca kāraṇaṃ gurulāghavam /
Buddhacarita
BCar, 7, 28.2 ye cāpi bāhyāḥ puruṣāḥ phalebhyo bhāgyāparādhena parāṅmukhārthāḥ //
Lalitavistara
LalVis, 4, 25.2 na ca tatravatiṣṭhethā na tatra dharmasya aparādhaḥ //
LalVis, 7, 82.3 syāt khalu punarbhikṣavo yuṣmākamevaṃ bodhisattvāparādhena māyādevī kālagateti na khalvevaṃ draṣṭavyam /
Mahābhārata
MBh, 1, 26, 35.2 tavāparādhād devendra pramādācca śatakrato /
MBh, 1, 27, 1.2 ko 'parādho mahendrasya kaḥ pramādaśca sūtaja /
MBh, 1, 32, 13.3 mātuścāpyaparādhād vai bhrātṝṇāṃ te mahad bhayam //
MBh, 1, 91, 11.2 alpe 'parādhe saṃrambhād vasiṣṭhena mahātmanā //
MBh, 1, 101, 25.2 alpe 'parādhe vipulo mama daṇḍastvayā kṛtaḥ /
MBh, 1, 101, 27.2 etena tvaparādhena śāpāt tasya mahātmanaḥ /
MBh, 1, 104, 9.10 tad asminn aparādhe tvāṃ śirasābhiprasādaye /
MBh, 1, 164, 6.2 viśvāmitrāparādhena dhārayan manyum uttamam //
MBh, 1, 181, 31.2 brāhmaṇā hi sadā rakṣyāḥ sāparādhāpi nityadā /
MBh, 1, 190, 4.1 yadi vāyaṃ vihitaḥ śaṃkareṇa dharmo 'dharmo vā nātra mamāparādhaḥ /
MBh, 1, 197, 29.2 duryodhanāparādhena prajeyaṃ vinaśiṣyati /
MBh, 1, 212, 1.140 nivṛttasamayaḥ kaccid aparādhād dhanaṃjayaḥ /
MBh, 2, 40, 21.2 śiśupālasyāparādhān kṣamethāstvaṃ mahābala //
MBh, 2, 40, 22.2 aparādhaśataṃ kṣāmyaṃ mayā hyasya pitṛṣvasaḥ /
MBh, 2, 43, 23.2 kṣāntavanto 'parādhaṃ taṃ ko hi taṃ kṣantum arhati //
MBh, 2, 56, 2.2 duryodhanāparādhena kṛcchraṃ prāpsyanti sarvaśaḥ //
MBh, 2, 62, 2.2 na me syād aparādho 'yaṃ yad idaṃ na kṛtaṃ mayā //
MBh, 2, 71, 30.2 duryodhanāparādhena bhīmārjunabalena ca //
MBh, 3, 29, 25.1 pūrvopakārī yas tu syād aparādhe 'garīyasi /
MBh, 3, 29, 27.2 pāpān svalpe 'pi tān hanyād aparādhe tathānṛjūn //
MBh, 3, 29, 28.1 sarvasyaiko 'parādhas te kṣantavyaḥ prāṇino bhavet /
MBh, 3, 29, 29.1 ajānatā bhavet kaścid aparādhaḥ kṛto yadi /
MBh, 3, 33, 47.1 tacced aphalam asmākaṃ nāparādho 'sti naḥ kvacit /
MBh, 3, 40, 59.2 na me syād aparādho 'yaṃ mahādevātisāhasāt //
MBh, 3, 76, 11.1 kaccit tu nāparādhaṃ te kṛtavān asmi naiṣadha /
MBh, 3, 76, 13.2 na me 'parādhaṃ kṛtavāṃs tvaṃ svalpam api pārthiva /
MBh, 3, 117, 1.2 mamāparādhāt taiḥ kṣudrair hatas tvaṃ tāta bāliśaiḥ /
MBh, 3, 158, 47.2 śapto 'parādhe kasmiṃścit tasyaiṣā niṣkṛtiḥ kṛtā //
MBh, 3, 158, 48.2 na tavātrāparādho 'sti kathaṃcid api śatruhan //
MBh, 3, 197, 23.3 aparādham imaṃ vipra kṣantum arhasi me 'nagha //
MBh, 3, 245, 3.1 yudhiṣṭhiras tu rājarṣir ātmakarmāparādhajam /
MBh, 3, 288, 9.1 aparādhe hi rājendra rājñām aśreyase dvijāḥ /
MBh, 3, 288, 15.1 sumahatyaparādhe 'pi kṣāntiḥ kāryā dvijātibhiḥ /
MBh, 4, 63, 40.1 vayasyatvāt tu te brahmann aparādham imaṃ kṣame /
MBh, 5, 2, 11.2 saṃrambhamāṇo vijitaḥ prasahya tatrāparādhaḥ śakuner na kaścit //
MBh, 5, 18, 18.2 duryodhanāparādhena bhīmārjunabalena ca //
MBh, 5, 26, 22.2 duryodhanaṃ cāparādhe carantam ariṃdame phalgune 'vidyamāne //
MBh, 5, 32, 26.2 parastvenaṃ garhayate 'parādhe praśaṃsate sādhuvṛttaṃ tam eva //
MBh, 5, 32, 27.2 no ced idaṃ tava karmāparādhāt kurūn dahet kṛṣṇavartmeva kakṣam //
MBh, 5, 61, 3.1 mahāparādhe hyapi saṃnatena maharṣiṇāhaṃ guruṇā ca śaptaḥ /
MBh, 5, 70, 30.1 sa tadātmāparādhena samprāpto vyasanaṃ mahat /
MBh, 5, 125, 6.1 na cāhaṃ kaṃcid atyartham aparādham ariṃdama /
MBh, 5, 125, 9.1 aparādho na cāsmākaṃ yat te hyakṣaparājitāḥ /
MBh, 5, 126, 16.2 kathaṃ te nāparādho 'sti pāṇḍaveṣu mahātmasu //
MBh, 5, 146, 28.2 śṛṇvantu vakṣyāmi tavāparādhaṃ pāpasya sāmātyaparicchadasya //
MBh, 5, 165, 13.3 yathā tvaṃ guṇanirdeśād aparādhaṃ cikīrṣasi //
MBh, 6, 79, 8.1 tavāparādhāt sumahān saputrasya viśāṃ pate /
MBh, 6, 92, 7.1 duryodhanāparādhena śakuneḥ saubalasya ca /
MBh, 6, 99, 39.2 duryodhanāparādhena kṣayaṃ gacchanti kauravāḥ //
MBh, 7, 75, 25.2 duryodhanāparādhena kṣatraṃ kṛtsnā ca medinī //
MBh, 7, 80, 32.1 tavāparādhāddhi narā nihatā bahudhā yudhi /
MBh, 7, 90, 1.2 ātmāparādhāt sambhūtaṃ vyasanaṃ bharatarṣabha /
MBh, 7, 90, 4.1 ātmāparādhāt sumahān prāptaste vipulaḥ kṣayaḥ /
MBh, 7, 110, 20.2 ātmāparādhāt sumahannūnaṃ tapyati putrakaḥ //
MBh, 7, 118, 40.1 na vārṣṇeyasyāparādho bhavitavyaṃ hi tat tathā /
MBh, 9, 2, 55.2 duryodhanāparādhena prajeyaṃ vinaśiṣyati //
MBh, 9, 40, 21.1 prasādaye tvā bhagavann aparādhaṃ kṣamasva me /
MBh, 9, 57, 9.2 dharmarājāparādhena bhayaṃ naḥ punarāgatam //
MBh, 9, 58, 20.1 ātmano hyaparādhena mahad vyasanam īdṛśam /
MBh, 9, 58, 22.1 tavāparādhād asmābhir bhrātaraste mahārathāḥ /
MBh, 9, 62, 43.2 tavāparādhānnṛpate sarvaṃ kṣatraṃ kṣayaṃ gatam //
MBh, 11, 8, 30.1 ātmāparādhāt putrāste vinaṣṭāḥ pṛthivīpate /
MBh, 11, 12, 7.1 ātmāparādhād āyastastat kiṃ bhīmaṃ jighāṃsasi /
MBh, 11, 13, 14.1 duryodhanāparādhena śakuneḥ saubalasya ca /
MBh, 11, 15, 20.2 mamaiva hyaparādhena kulam agryaṃ vināśitam //
MBh, 11, 26, 1.3 tavaiva hyaparādhena kuravo nidhanaṃ gatāḥ //
MBh, 12, 77, 12.2 rājña evāparādhaṃ taṃ manyante tadvido janāḥ //
MBh, 12, 78, 4.2 rājña evāparādhaṃ taṃ manyante kilbiṣaṃ nṛpa //
MBh, 12, 86, 19.1 aparādhānurūpaṃ ca daṇḍaṃ pāpeṣu pātayet /
MBh, 12, 103, 30.2 mahāparādhā hyapyasmin viśvasanti hi śatravaḥ //
MBh, 12, 112, 33.1 aparādhair na tāvanto bhṛtyāḥ śiṣṭā narādhipaiḥ /
MBh, 12, 137, 21.2 sakṛt kṛtāparādhasya tatraiva parilambataḥ /
MBh, 12, 137, 38.3 strīkṛtaṃ vāstujaṃ vāgjaṃ sasapatnāparādhajam //
MBh, 12, 137, 42.1 na hi vairāgnir udbhūtaḥ karma vāpyaparādhajam /
MBh, 12, 192, 101.3 kāmam atrāparādho me daṇḍyam ājñāpaya prabho //
MBh, 12, 217, 6.2 tena śakra na śocāmi nāparādhād idaṃ mama //
MBh, 12, 258, 68.2 avyakteṣvaparādheṣu cirakārī praśasyate //
MBh, 12, 259, 16.1 garīyāṃso garīyāṃsam aparādhe punaḥ punaḥ /
MBh, 12, 295, 33.1 na cāyam aparādho 'syā aparādho hyayaṃ mama /
MBh, 12, 295, 33.1 na cāyam aparādho 'syā aparādho hyayaṃ mama /
MBh, 12, 318, 14.1 aparādhaṃ samācakṣva puruṣasya svabhāvataḥ /
MBh, 13, 14, 165.1 yaṃ cāparādhaṃ kṛtavān ajñānāt parameśvara /
MBh, 13, 40, 50.2 nirmuktasya rajorūpānnāparādho bhavenmama //
MBh, 13, 71, 2.2 ekāparādhād ajñānāt pitāmaha mahāmate //
MBh, 13, 72, 11.2 yāvajjīvaṃ satyavṛtte rataśca dāne rato yaḥ kṣamī cāparādhe //
MBh, 13, 144, 34.1 na te 'parādham iha vai dṛṣṭavān asmi suvrata /
MBh, 14, 1, 11.2 duryodhanāparādhena kulaṃ te vinaśiṣyati //
MBh, 14, 3, 15.1 duryodhanāparādhena vasudhā vasudhādhipāḥ /
MBh, 14, 28, 26.2 mataṃ mantuṃ kratuṃ kartuṃ nāparādho 'sti me dvija //
MBh, 14, 79, 5.1 kiṃ tu sarvāparādho 'yaṃ yadi te 'dya dhanaṃjayaḥ /
MBh, 14, 79, 14.1 nāparādho 'sti subhage narāṇāṃ bahubhāryatā /
MBh, 15, 5, 1.3 mamāparādhāt tat sarvam iti jñeyaṃ tu kauravāḥ //
MBh, 15, 14, 5.1 tasyāparādhād durbuddher abhimānānmahīkṣitām /
MBh, 15, 38, 20.1 aparādhaśca te nāsti kanyābhāvaṃ gatā hyasi /
Manusmṛti
ManuS, 8, 299.2 prāptāparādhās tāḍyāḥ syū rajjvā veṇudalena vā //
ManuS, 8, 408.1 yan nāvi kiṃcid dāśānāṃ viśīryetāparādhataḥ /
ManuS, 8, 409.2 dāśāparādhatas toye daivike nāsti nigrahaḥ //
ManuS, 9, 258.2 kurvīta śāsanaṃ rājā samyak sārāparādhataḥ //
Rāmāyaṇa
Rām, Bā, 11, 16.2 nāparādho bhavet kaṣṭo yady asmin kratusattame //
Rām, Bā, 46, 2.1 mamāparādhād garbho 'yaṃ saptadhā viphalīkṛtaḥ /
Rām, Bā, 46, 2.2 nāparādho 'sti deveśa tavātra balasūdana //
Rām, Ay, 10, 36.2 aparādhaṃ kam uddiśya tyakṣyāmīṣṭam ahaṃ sutam //
Rām, Ay, 16, 11.1 kaccin mayā nāparādham ajñānād yena me pitā /
Rām, Ay, 18, 4.1 nāsyāparādhaṃ paśyāmi nāpi doṣaṃ tathāvidham /
Rām, Ay, 52, 18.2 kenāyam aparādhena rājaputro vivāsitaḥ //
Rām, Ār, 8, 21.2 aparādhaṃ vinā hantuṃ lokān vīra na kāmaye //
Rām, Ār, 39, 13.2 pareṣām aparādhena vinaṣṭāḥ saparicchadāḥ //
Rām, Ki, 31, 17.1 kṛtāparādhasya hi te nānyat paśyāmy ahaṃ kṣamam /
Rām, Ki, 40, 46.2 kṛtāparādho bahuśo mama bandhur bhaviṣyati //
Rām, Ki, 52, 22.2 na kṣamiṣyati naḥ sarvān aparādhakṛto gatān //
Rām, Su, 19, 11.2 aparādhāt tavaikasya nacirād vinaśiṣyati //
Rām, Su, 26, 7.2 baddhasya vadhyasya yathā niśānte rājāparādhād iva taskarasya //
Rām, Su, 56, 127.1 sumahatyaparādhe 'pi dūtasyātulavikramaḥ /
Rām, Yu, 8, 5.2 nāgamiṣyati te duḥkhaṃ kiṃcid ātmāparādhajam //
Rām, Yu, 29, 6.2 yasyāparādhānnīcasya vadhaṃ drakṣyāmi rakṣasām //
Rām, Utt, 4, 6.2 aparādhaṃ ca kaṃ prāpya viṣṇunā drāvitāḥ purā //
Rām, Utt, 26, 39.1 evaṃ tvam aparādhaṃ me kṣantum arhasi mānada /
Saṅghabhedavastu
SBhedaV, 1, 189.0 sā saṃlakṣayati mahatī velā vartate śakṣyāmy ahaṃ tasyāpi cittagrāhaṃ kartum iti tayā punar apy asau dārikābhihitā gaccha mṛṇālasyārocaya āryā sajjā saṃvṛttā kathaya katarad udyānam āgacchatv iti tayā tasmai gatvārocitaṃ sa kathayati kṣaṇena tavāryā sajjā kṣaṇenāsajjeti sā dārikā tasyāḥ sāntarā tayā samākhyātam āryaputra nāsāvasajjā kiṃ tarhi tayā tvadīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricāritam iti tasya yattat kāmarāgaparyavasthānaṃ tad vigataṃ vyāpādaparyavasthānaṃ samutpannaṃ sa saṃjātāmarṣaḥ kathayati dārike gatvā bhadrāyāḥ kathaya mṛṇālaḥ kathayaty amukam udyānaṃ nirgaccheti tayā gatvā bhadrāyā ārocitaṃ tataḥ sā tad udyānaṃ nirgatā mṛṇālena dhūrtapuruṣeṇoktā yuktaṃ nāma tava madīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricārayitum iti sā kathayati āryaputrāsty eva mamāparādhaḥ kiṃtu nityāparādho mātṛgrāmaḥ kṣamasveti tatas tena saṃjātāmarṣeṇa niṣkośam asiṃ kṛtvā jīvitād vyaparopitā tatas tayā preṣyadārikayā mahān kolāhalaḥ śabdaḥ kṛtaḥ āryā praghātitā āryā praghātiteti śrutvā samantāj janakāyaḥ pradhāvitaḥ yāvat tasminn evāśramapade gautamariṣiḥ prativasati tato 'sau mṛṇālo dhūrtapuruṣaḥ saṃtrasto rudhiramrakṣitam asiṃ gautamasya riṣeḥ purastācchorayitvā tasyaiva mahājanakāyasya madhyaṃ praviṣṭaḥ mahājanakāyaś ca rudhiramrakṣitam asiṃ dṛṣṭvā kathayati anena pravrajitena bhadrā jīvitād vyaparopiteti //
SBhedaV, 1, 189.0 sā saṃlakṣayati mahatī velā vartate śakṣyāmy ahaṃ tasyāpi cittagrāhaṃ kartum iti tayā punar apy asau dārikābhihitā gaccha mṛṇālasyārocaya āryā sajjā saṃvṛttā kathaya katarad udyānam āgacchatv iti tayā tasmai gatvārocitaṃ sa kathayati kṣaṇena tavāryā sajjā kṣaṇenāsajjeti sā dārikā tasyāḥ sāntarā tayā samākhyātam āryaputra nāsāvasajjā kiṃ tarhi tayā tvadīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricāritam iti tasya yattat kāmarāgaparyavasthānaṃ tad vigataṃ vyāpādaparyavasthānaṃ samutpannaṃ sa saṃjātāmarṣaḥ kathayati dārike gatvā bhadrāyāḥ kathaya mṛṇālaḥ kathayaty amukam udyānaṃ nirgaccheti tayā gatvā bhadrāyā ārocitaṃ tataḥ sā tad udyānaṃ nirgatā mṛṇālena dhūrtapuruṣeṇoktā yuktaṃ nāma tava madīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricārayitum iti sā kathayati āryaputrāsty eva mamāparādhaḥ kiṃtu nityāparādho mātṛgrāmaḥ kṣamasveti tatas tena saṃjātāmarṣeṇa niṣkośam asiṃ kṛtvā jīvitād vyaparopitā tatas tayā preṣyadārikayā mahān kolāhalaḥ śabdaḥ kṛtaḥ āryā praghātitā āryā praghātiteti śrutvā samantāj janakāyaḥ pradhāvitaḥ yāvat tasminn evāśramapade gautamariṣiḥ prativasati tato 'sau mṛṇālo dhūrtapuruṣaḥ saṃtrasto rudhiramrakṣitam asiṃ gautamasya riṣeḥ purastācchorayitvā tasyaiva mahājanakāyasya madhyaṃ praviṣṭaḥ mahājanakāyaś ca rudhiramrakṣitam asiṃ dṛṣṭvā kathayati anena pravrajitena bhadrā jīvitād vyaparopiteti //
Agnipurāṇa
AgniPur, 6, 8.1 pādau gṛhītvā rāmeṇa karṣitā sāparādhataḥ /
Amarakośa
AKośa, 2, 493.1 āgo 'parādho mantuśca same tūddānabandhane /
Amaruśataka
AmaruŚ, 1, 2.2 āliṅgan yo 'vadhūtas tripurayuvatibhiḥ sāśrunetrotpalābhiḥ kāmīvārdrāparādhaḥ sa dahatu duritaṃ śāmbhavo vaḥ śarāgniḥ //
AmaruŚ, 1, 26.1 sā patyuḥ prathamāparādhasamaye sakhyopadeśaṃ vinā no jānāti savibhramāṅgavalanāvakroktisaṃsūcanam /
AmaruŚ, 1, 53.1 bāle nātha vimuñca mānini ruṣaṃ roṣān mayā kiṃ kṛtaṃ khedo'smāsu na me'parādhyati bhavān sarve'parādhā mayi /
AmaruŚ, 1, 65.1 pādāsakte suciramiha te vāmatā kaiva kānte sanmārgasthe praṇayini jane kopane ko'parādhaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 12, 57.1 dṛṣṭāpacārajaḥ kaścit kaścit pūrvāparādhajaḥ /
Bodhicaryāvatāra
BoCA, 6, 25.1 ye kecidaparādhāstu pāpāni vividhāni ca /
BoCA, 6, 45.2 svāparādhāgate duḥkhe kasmād anyatra kupyate //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 137.2 mamāsminn aparādhe ca pramāṇaṃ bhagavān iti //
BKŚS, 11, 34.1 aparādho 'yam etāvat sarpaḥ prāṇaharaḥ kṛtaḥ /
BKŚS, 11, 48.1 tena bravīmi sevāpi yāti yady aparādhatām /
BKŚS, 11, 49.1 athavā sāparādho 'pi dūtaḥ saṃmānam arhati /
BKŚS, 20, 169.2 svais tyaktaḥ sāparādhatvāt kiṃcit kālam ihāsthitaḥ //
Daśakumāracarita
DKCar, 2, 2, 236.1 arthapatistu tam adṛṣṭvā tatkṛtam aparādham ātmasambaddhaṃ matvā mohādbhayādvā pratyākhyāya punardhanamitreṇa vibhāvite kupitena rājñā nigṛhya nigaḍabandhanamanīyata //
DKCar, 2, 2, 264.1 prāñjalinā dhanamitreṇaiva pratyaṣidhyata ārya mauryadatta eṣa varo vaṇijām īdṛśeṣv aparādheṣv asubhir aviyogaḥ //
DKCar, 2, 2, 287.1 tatheti taiḥ pratipanne punarmatsamīpamāsādya saumya kṣamasvāsya dāsījanasyaikamaparādham //
DKCar, 2, 3, 122.1 bhagavanpañcabāṇa kastavāparādhaḥ kṛto mayā yadevaṃ dahasi na ca bhasmīkaroṣi iti //
DKCar, 2, 4, 58.0 tamaparādhamanuvṛttyā pramārṣṭum āgataḥ iti //
DKCar, 2, 8, 119.0 pāne 'pi nānāvidharāgabhaṅgapaṭīyasāmāsavānām āsevanāt spṛhaṇīyavayovyavasthāpanam ahaṅkāraprakarṣād aśeṣaduḥkhatiraskaraṇam aṅgajarāgadīpanādaṅganopabhogaśaktisaṃdhukṣaṇam aparādhapramārjanānmanaḥśalyonmārjanam aśrāvyaśaṃsibhir anargalapralāpair viśvāsopabṛṃhaṇam matsarānanubandhād ānandaikatānatā śabdādīnāmindriyārthānāṃ sātatyenānubhavaḥ saṃvibhāgaśīlatayā suhṛdvargasaṃvargaṇam anupamānam aṅgalāvaṇyam anuttarāṇi vilasitāni bhayārtiharaṇācca sāṃgramikatvam iti //
Divyāvadāna
Divyāv, 13, 137.1 sa mātāpitṛviyogapratispardhinā pūrvakarmāparādhaprabhāveṇa duḥkhadaurmanasyena saṃtāpitamanāḥ sāśrukaṇṭhastūṣṇīmavasthitaḥ //
Divyāv, 13, 189.1 tasyāpi pūrvakarmāparādhādvismṛtam //
Divyāv, 17, 97.1 tavaivānanda aparādhastavaiva duṣkṛtam yastvaṃ tathāgatasya yāvat trirapyaudāre avabhāsanimitte prāviṣkṛte na śaknoṣi tannimittaṃ pratiśrāvayitum api tataḥ sphuṭo māreṇa pāpīyasā //
Kirātārjunīya
Kir, 14, 54.2 javād atīye himavān adhomukhaiḥ kṛtāparādhair iva tasya pattribhiḥ //
Kumārasaṃbhava
KumSaṃ, 3, 8.1 kayāsi kāmin suratāparādhāt pādānataḥ kopanayāvadhūtaḥ /
KumSaṃ, 6, 14.2 pūrvāparādhabhītasya kāmasyocchvāsitaṃ manaḥ //
Kāmasūtra
KāSū, 6, 2, 4.15 vṛthāparādhe tadvyasane vālaṃkārasyāgrahaṇam abhojanaṃ ca /
Kātyāyanasmṛti
KātySmṛ, 1, 102.1 kalpito yasya yo daṇḍas tv aparādhasya yatnataḥ /
KātySmṛ, 1, 452.1 svalpe 'parādhe devānāṃ snāpayitvāyudhodakam /
KātySmṛ, 1, 481.2 eteṣām aparādheṣu daṇḍo naiva vidhīyate //
KātySmṛ, 1, 487.1 sarveṣu cāparādheṣu puṃso yo 'rthadamaḥ smṛtaḥ /
KātySmṛ, 1, 490.1 kalpito yasya yo daṇḍas tv aparādhasya yatnataḥ /
KātySmṛ, 1, 804.2 anākṣāritapūrvo yas tv aparādhe pravartate /
KātySmṛ, 1, 951.2 etān daśāparādhāṃs tu nṛpatiḥ svayam anviṣet //
KātySmṛ, 1, 962.1 sadvṛttānām tu sarveṣām aparādho yadā bhavet /
KātySmṛ, 1, 972.1 etaiḥ samāparādhānāṃ tatrāpy evaṃ prakalpayet /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 126.2 kadācid aparādho 'sya bhāvīty evam arundhayat //
KāvĀ, Dvitīyaḥ paricchedaḥ, 132.2 svāparādho niṣiddho 'tra yat priyeṇa paṭīyasā //
Liṅgapurāṇa
LiPur, 1, 17, 25.1 tavāparādho nāstyatra mama māyākṛtaṃ tvidam /
Matsyapurāṇa
MPur, 20, 35.3 tadekamaparādhaṃ me kṣantumarhasi bhāmini //
MPur, 154, 42.2 kṛtāparādhasaṃtrāsaṃ na tyajanti kadācana //
Nāradasmṛti
NāSmṛ, 2, 15/16, 31.1 putrāparādhe na pitā na śvavāñ śuni daṇḍabhāk /
NāSmṛ, 2, 19, 45.1 aparādhaṃ parijñāya deśakālau ca tattvataḥ /
NāSmṛ, 2, 19, 50.1 brāhmaṇasyāparādhe tu caturṣv aṅko vidhīyate /
NāSmṛ, 2, 20, 3.1 mahāparādhe divyāni dāpayet tu mahīpatiḥ /
NāSmṛ, 2, 20, 45.1 mahāparādhe nirdharme kṛtaghne klībakutsite /
Nāṭyaśāstra
NāṭŚ, 6, 69.7 gurunṛpayoraparādhātkṛtakaśca bhayānako jñeyaḥ //
Viṣṇupurāṇa
ViPur, 4, 13, 128.1 tad ayam atrānīyatām alam atiguṇavaty aparādhānveṣaṇeneti yaduvṛddhasyāndhakasyaitad vacanam ākarṇya keśavograsenabalabhadrapurogamair yadubhiḥ kṛtāparādhatitikṣubhir abhayaṃ dattvā śvaphalkaputraḥ svapuram ānītaḥ //
ViPur, 4, 13, 128.1 tad ayam atrānīyatām alam atiguṇavaty aparādhānveṣaṇeneti yaduvṛddhasyāndhakasyaitad vacanam ākarṇya keśavograsenabalabhadrapurogamair yadubhiḥ kṛtāparādhatitikṣubhir abhayaṃ dattvā śvaphalkaputraḥ svapuram ānītaḥ //
ViPur, 4, 20, 15.1 tataś cāśeṣarāṣṭravināśam avekṣyāsau rājā brāhmaṇān apṛcchat kasmād asmākaṃ rāṣṭre devo na varṣati ko mamāparādha iti //
ViPur, 5, 7, 69.2 tatsvabhāvo 'yam atrāsti nāparādho mamācyuta //
ViPur, 5, 30, 20.2 jāyate yadapuṇyānāṃ so 'parādhaḥ svadoṣajaḥ //
ViPur, 5, 31, 2.3 kṣantavyaṃ bhavataivaitadaparādhakṛtaṃ mama //
Viṣṇusmṛti
ViSmṛ, 3, 91.1 aparādhānurūpaṃ ca daṇḍaṃ daṇḍyeṣu dāpayet //
ViSmṛ, 3, 93.1 dvitīyam aparādhaṃ na sa kasyacit kṣameta //
ViSmṛ, 5, 19.1 hīnavarṇo 'dhikavarṇasya yenāṅgenāparādhaṃ kuryāt tad evāsya śātayet //
ViSmṛ, 5, 193.2 sarveṣām aparādhānāṃ vistarād ativistaraḥ //
ViSmṛ, 5, 194.1 aparādheṣu cānyeṣu jñātvā jātiṃ dhanaṃ vayaḥ /
Yājñavalkyasmṛti
YāSmṛ, 1, 368.2 yojyā vyastāḥ samastā vā hy aparādhavaśād ime //
YāSmṛ, 1, 369.1 jñātvāparādhaṃ deśaṃ ca kālaṃ balam athāpi vā /
YāSmṛ, 2, 274.2 kāryau dvitīyāparādhe karapādaikahīnakau //
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 11.2 kṛtāparādhānapi yoṣitaḥ priyān pariṣvajante śayane nirantaram //
ṚtuS, Pañcamaḥ sargaḥ, 6.1 kṛtāparādhānbahuśo 'bhitarjitān savepathūn sādhvasaluptacetasaḥ /
ṚtuS, Pañcamaḥ sargaḥ, 6.2 nirīkṣya bhartṝn suratābhilāṣiṇaḥ striyo'parādhānsamadā visasmaruḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 4, 30.2 yadaṅgajāṃ svāṃ puruṣadviḍ udyatāṃ na pratyaṣedhan mṛtaye 'parādhataḥ //
BhāgPur, 10, 1, 48.2 yadyasau na nivarteta nāparādho 'sti dehinaḥ //
Bhāratamañjarī
BhāMañj, 1, 57.2 bhagavannāparādho me muktakeśairupāhṛtam /
BhāMañj, 1, 315.1 soḍhavyo hyaparādhe 'pi sādhunā kopapāvakaḥ /
BhāMañj, 1, 424.2 ekasyāpyaparādhena vṛndamāyāti vācyatām //
BhāMañj, 1, 493.2 aho nvalpāparādhasya mama daṇḍaḥ suduḥsahaḥ //
BhāMañj, 12, 11.1 ātmāparādhātputrāste kālena kavalīkṛtāḥ /
BhāMañj, 13, 694.1 aparādhahataṃ dṛṣṭvā nāḍījaṅgho 'pi gautamam /
Gītagovinda
GītGov, 3, 3.2 sāparādhatayā mām api na vāritātibhayena //
Hitopadeśa
Hitop, 1, 41.2 ātmāparādhavṛkṣāṇāṃ phalāny etāni dehinām //
Hitop, 1, 76.5 aparādho na me 'stīti naitad viśvāsakāraṇam /
Hitop, 2, 20.8 yato 'nena rājñā vināparādhena ciram avadhīritābhyām āvābhyāṃ mahadduḥkham anubhūtam /
Hitop, 2, 98.1 aparādhe'pi niḥśaṅko niyogī cirasevakaḥ /
Hitop, 2, 99.1 upakartādhikārasthaḥ svāparādhaṃ na manyate /
Hitop, 2, 143.2 na parasyāparādhena pareṣāṃ daṇḍam ācaret /
Hitop, 3, 17.9 uktaṃ ca tena deva ajñānād anenāparādhaḥ kṛtaḥ /
Hitop, 3, 108.12 tasmād aparādhāt so 'pi nāpito rājapuruṣair vyāpāditaḥ /
Hitop, 3, 122.2 atha rājā baddhāñjalir āha tāta asty ayaṃ mamāparādhaḥ idānīṃ yathāham avaśiṣṭabalasahitaḥ pratyāvṛttya vindhyācalaṃ gacchāmi tathopadiśa /
Hitop, 4, 2.8 aparādhaḥ sa daivasya na punar mantriṇām ayam /
Kathāsaritsāgara
KSS, 1, 5, 117.2 na me 'parādha ityuktvā cāṇakyāya nyavedayat //
KSS, 3, 4, 224.2 ātmāparādhasabhayā sānutāpā ca sābhyadhāt //
KSS, 5, 1, 192.1 maivam ādiśa mānyastvam aparādho mamātra kaḥ /
KSS, 5, 3, 161.1 ahaṃ gavāṃ prabhāveṇa svalpād apyaparādhataḥ /
KSS, 6, 1, 119.2 sa tebhyaḥ sāparādhebhyo 'pyatuṣyat satyabhāṣaṇāt //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 112.2, 1.0 svarbhānor amṛtāpaharaṇāparādhena kaṇṭhācchinnādye 'mṛtasya bindavo dharitryāṃ patitās te laśunatvaṃ prāptāḥ yato 'smāddhetor daityadehotthaṃ laśunam ato dvijā na bhakṣayanti sākṣāccāmṛtasambhūtatvāddhetor asau rasono rasāyanaṃ grāmaṇīḥ śreṣṭhaḥ //
Āryāsaptaśatī
Āsapt, 2, 11.1 aparādhād adhikaṃ māṃ vyathayati tava kapaṭavacanaracaneyam /
Āsapt, 2, 28.1 aśrauṣīr aparādhān mama tathyaṃ kathaya manmukhaṃ vīkṣya /
Āsapt, 2, 199.1 gehinyāḥ śṛṇvantī gotraskhalitāparādhato mānam /
Āsapt, 2, 324.2 aparādhaṃ śaṃsantyaḥ śāntiṃ racayanti rāgiṇyaḥ //
Āsapt, 2, 326.1 niṣkāraṇāparādhaṃ niṣkāraṇakalaharoṣaparitoṣam /
Āsapt, 2, 352.1 proñchati tavāparādhaṃ mānaṃ mardayati nirvṛtiṃ harati /
Āsapt, 2, 375.1 praṇayāparādharoṣaprasādaviśvāsakelipāṇḍityaiḥ /
Āsapt, 2, 506.2 premārdrasāparādhāṃ diśati dṛśaṃ vallabhe bālā //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 101.2, 4.0 tatra ca tattvajñānasya śiṣṭānāṃ smartavyatvena saṃmatasya yadasmaraṇaṃ tat smṛtyaparādhādbhavatītyarthaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 15.2 aparādho mamaivātra yad duṣṭasya vaśe kṛtam //
GokPurS, 10, 9.2 kūṭasākṣyāparādhena ayogyā bhava me 'rcane //
GokPurS, 11, 11.1 aparādhaḥ kṛto yo vai sa kṣantavyo hi sāmpratam /
GokPurS, 11, 74.3 kṛto mayāparādhas te gaṅge 'jñānāc ca mohataḥ //
Haribhaktivilāsa
HBhVil, 1, 25.1 nāmāparādhā bhaktiś ca premāthāśrayaṇādayaḥ /
HBhVil, 4, 12.2 śucir bhāgavataḥ śuddho hy aparādhavivarjitaḥ //
HBhVil, 4, 286.2 aparādhasahasrāṇi nityaṃ harati keśavaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 5.2 asmākamevaiṣo 'parādho naiva bhagavato 'parādhaḥ //
SDhPS, 3, 5.2 asmākamevaiṣo 'parādho naiva bhagavato 'parādhaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 192, 52.1 tathātmavidyādoṣeṇa yo 'parādhaḥ kṛto mahān /
SkPur (Rkh), Revākhaṇḍa, 193, 5.1 yadi devāparādhe 'pi nāsmāsu kupitaṃ tava /
SkPur (Rkh), Revākhaṇḍa, 193, 35.2 tatkṣamyatāṃ sṛṣṭikṛtastavaiva devāparādhaḥ sṛjato vivekam //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 217.2 dvātriṃśadaparādhānyo jñānājñānāc cared dhareḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 218.1 nāmnā daśāparādhāṃś ca pramādād ācared yadi /
SātT, 7, 26.2 pumān atra na saṃdeho vinā nāmāparādhataḥ //
SātT, 7, 29.2 śrūyatām aparādhān vai viṣṇor vakṣyāmi nārada /
SātT, 7, 38.1 ete 'parādhā dvātriṃśad viṣṇor nāmnām atha śṛṇu /
SātT, 7, 40.2 ete nāmnāṃ dvijaśreṣṭha hy aparādhā mayeritāḥ //
SātT, 7, 42.2 aparādhā harer āśu varjyā naiva bhavanti hi //
SātT, 7, 43.2 aparādhān kṛtān deva tan mamākhyātum arhasi //
SātT, 7, 44.3 aparādhaśataṃ tasya kṣamate svasya keśavaḥ //
SātT, 7, 46.2 aparādhaśataṃ teṣāṃ kṣamate nātra saṃśayaḥ //
SātT, 7, 47.1 nāmno 'parādhās tarati nāmna eva sadā japāt /
SātT, 7, 47.2 vinā bhaktāparādhena tatprasādavivarjitaḥ //
SātT, 7, 48.1 sarvāparādhāṃs tarati viṣṇupādāmbujāśrayaḥ /
SātT, 7, 48.2 viṣṇor apy aparādhān vai nāmasaṃkīrtanāt taret //
SātT, 7, 49.1 viṣṇubhaktāparādhānāṃ naivāsty anyā pratikriyā /
SātT, 7, 49.3 bhaktāparādhān me brūhi yathā teṣāṃ pratikriyā /
SātT, 7, 51.1 ete 'parādhā bhaktānāṃ śṛṇv eṣāṃ pratikriyā /
SātT, 9, 55.2 viṣṇor nāmnā vaiṣṇavānām aparādhasya ca niṣkṛtiḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 7, 6.0 tasyāparādhe prāyaścittam //