Occurrences

Atharvaprāyaścittāni
Vaikhānasaśrautasūtra
Arthaśāstra
Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Matsyapurāṇa
Nāradasmṛti
Viṣṇusmṛti
Yājñavalkyasmṛti
Hitopadeśa
Āryāsaptaśatī

Atharvaprāyaścittāni
AVPr, 5, 3, 11.0 vidhyardhasamāpte ced aparādhaṃ vidyāt trīn haviṣyāt //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 10, 23.0 pūrvasaṃjātam aparādhamasya tad ahar nivedayeyuḥ sa caitān nāpavadet //
Arthaśāstra
ArthaŚ, 2, 7, 41.1 aparādhaṃ sahetālpaṃ tuṣyed alpe 'pi codaye /
ArthaŚ, 4, 8, 14.1 mandāparādhaṃ bālaṃ vṛddhaṃ vyādhitaṃ mattam unmattaṃ kṣutpipāsādhvaklāntam atyāśitam āmakāśitaṃ durbalaṃ vā na karma kārayet //
ArthaŚ, 4, 10, 17.1 puruṣaṃ cāparādhaṃ ca kāraṇaṃ gurulāghavam /
Mahābhārata
MBh, 2, 43, 23.2 kṣāntavanto 'parādhaṃ taṃ ko hi taṃ kṣantum arhati //
MBh, 3, 76, 11.1 kaccit tu nāparādhaṃ te kṛtavān asmi naiṣadha /
MBh, 3, 76, 13.2 na me 'parādhaṃ kṛtavāṃs tvaṃ svalpam api pārthiva /
MBh, 3, 197, 23.3 aparādham imaṃ vipra kṣantum arhasi me 'nagha //
MBh, 4, 63, 40.1 vayasyatvāt tu te brahmann aparādham imaṃ kṣame /
MBh, 5, 125, 6.1 na cāhaṃ kaṃcid atyartham aparādham ariṃdama /
MBh, 5, 146, 28.2 śṛṇvantu vakṣyāmi tavāparādhaṃ pāpasya sāmātyaparicchadasya //
MBh, 5, 165, 13.3 yathā tvaṃ guṇanirdeśād aparādhaṃ cikīrṣasi //
MBh, 9, 40, 21.1 prasādaye tvā bhagavann aparādhaṃ kṣamasva me /
MBh, 12, 77, 12.2 rājña evāparādhaṃ taṃ manyante tadvido janāḥ //
MBh, 12, 78, 4.2 rājña evāparādhaṃ taṃ manyante kilbiṣaṃ nṛpa //
MBh, 12, 318, 14.1 aparādhaṃ samācakṣva puruṣasya svabhāvataḥ /
MBh, 13, 14, 165.1 yaṃ cāparādhaṃ kṛtavān ajñānāt parameśvara /
MBh, 13, 144, 34.1 na te 'parādham iha vai dṛṣṭavān asmi suvrata /
Rāmāyaṇa
Rām, Ay, 10, 36.2 aparādhaṃ kam uddiśya tyakṣyāmīṣṭam ahaṃ sutam //
Rām, Ay, 16, 11.1 kaccin mayā nāparādham ajñānād yena me pitā /
Rām, Ay, 18, 4.1 nāsyāparādhaṃ paśyāmi nāpi doṣaṃ tathāvidham /
Rām, Ār, 8, 21.2 aparādhaṃ vinā hantuṃ lokān vīra na kāmaye //
Rām, Utt, 4, 6.2 aparādhaṃ ca kaṃ prāpya viṣṇunā drāvitāḥ purā //
Rām, Utt, 26, 39.1 evaṃ tvam aparādhaṃ me kṣantum arhasi mānada /
Daśakumāracarita
DKCar, 2, 2, 236.1 arthapatistu tam adṛṣṭvā tatkṛtam aparādham ātmasambaddhaṃ matvā mohādbhayādvā pratyākhyāya punardhanamitreṇa vibhāvite kupitena rājñā nigṛhya nigaḍabandhanamanīyata //
DKCar, 2, 2, 287.1 tatheti taiḥ pratipanne punarmatsamīpamāsādya saumya kṣamasvāsya dāsījanasyaikamaparādham //
DKCar, 2, 4, 58.0 tamaparādhamanuvṛttyā pramārṣṭum āgataḥ iti //
Matsyapurāṇa
MPur, 20, 35.3 tadekamaparādhaṃ me kṣantumarhasi bhāmini //
Nāradasmṛti
NāSmṛ, 2, 19, 45.1 aparādhaṃ parijñāya deśakālau ca tattvataḥ /
Viṣṇusmṛti
ViSmṛ, 3, 93.1 dvitīyam aparādhaṃ na sa kasyacit kṣameta //
ViSmṛ, 5, 19.1 hīnavarṇo 'dhikavarṇasya yenāṅgenāparādhaṃ kuryāt tad evāsya śātayet //
Yājñavalkyasmṛti
YāSmṛ, 1, 369.1 jñātvāparādhaṃ deśaṃ ca kālaṃ balam athāpi vā /
Hitopadeśa
Hitop, 2, 99.1 upakartādhikārasthaḥ svāparādhaṃ na manyate /
Āryāsaptaśatī
Āsapt, 2, 324.2 aparādhaṃ śaṃsantyaḥ śāntiṃ racayanti rāgiṇyaḥ //
Āsapt, 2, 352.1 proñchati tavāparādhaṃ mānaṃ mardayati nirvṛtiṃ harati /