Occurrences

Aṣṭasāhasrikā
Yogasūtra
Liṅgapurāṇa
Saṃvitsiddhi
Suśrutasaṃhitā
Yogasūtrabhāṣya
Mṛgendraṭīkā

Aṣṭasāhasrikā
ASāh, 9, 7.33 aparāmṛṣṭapāramiteyaṃ bhagavan sarvaśrāvakapratyekabuddhabhūmyaspṛhaṇatām upādāya /
Yogasūtra
YS, 1, 24.1 kleśakarmavipākāśayair aparāmṛṣṭaḥ puruṣaviśeṣa īśvaraḥ //
Liṅgapurāṇa
LiPur, 1, 86, 102.1 aparāmṛṣṭamadyaiva vijñeyaṃ muktidaṃ tvidam /
LiPur, 2, 9, 42.1 āśayairaparāmṛṣṭaḥ kālatritayagocaraiḥ /
Saṃvitsiddhi
SaṃSi, 1, 206.1 tad etad aparāmṛṣṭasvavāgbādhasya jalpitam /
Suśrutasaṃhitā
Su, Sū., 36, 15.1 vigandhenāparāmṛṣṭam avipannaṃ rasādibhiḥ /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 24.1, 1.4 yo hy anena bhogenāparāmṛṣṭaḥ sa puruṣaviśeṣa īśvaraḥ /
YSBhā zu YS, 2, 2.1, 3.1 pratanūkṛtān kleśān prasaṃkhyānāgninā dagdhabījakalpān aprasavadharmiṇaḥ kariṣyatīti teṣāṃ tanūkaraṇāt punaḥ kleśair aparāmṛṣṭā sattvapuruṣānyatāmātrakhyātiḥ sūkṣmā prajñā samāptādhikārā pratiprasavāya kalpayiṣyata iti //
YSBhā zu YS, 2, 20.1, 1.1 dṛśimātra iti dṛkśaktir eva viśeṣaṇāparāmṛṣṭety arthaḥ //
YSBhā zu YS, 4, 16.1, 1.1 ekacittatantraṃ ced vastu syāt tadā citte vyagre niruddhe vāsvarūpam eva tenāparāmṛṣṭam anyasyāviṣayībhūtam apramāṇakam agṛhītam asvabhāvakaṃ kenacit tadānīṃ kiṃ tat syāt /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 13.3 paurvāparyāparāmṛṣṭaḥ śabdo 'nyāṃ kurute mitim //