Occurrences

Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Kaṭhāraṇyaka
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 6, 24, 5.0 pacchaḥ prathamaṃ ṣaḍ vālakhilyānāṃ sūktāni viharaty ardharcaśo dvitīyam ṛkśas tṛtīyaṃ sa paccho viharan pragāthe pragātha evaikapadāṃ dadhyāt sa vācaḥ kūṭaḥ //
AB, 6, 24, 10.0 sa yat prathamaṃ ṣaḍ vālakhilyānāṃ sūktāni viharati prāṇaṃ ca tad vācaṃ ca viharati yad dvitīyaṃ cakṣuś ca tan manaś ca viharati yat tṛtīyaṃ śrotraṃ ca tad ātmānaṃ ca viharati tad upāpto vihāre kāma upāpto vajre vālakhilyāsūpāpto vācaḥ kūṭa ekapadāyām upāptaḥ prāṇakᄆptyām //
Baudhāyanadharmasūtra
BaudhDhS, 4, 3, 3.1 yat prathamam ācāmati tenargvedaṃ prīṇāti yad dvitīyaṃ tena yajurvedaṃ yat tṛtīyaṃ tena sāmavedam //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 3, 20.1 tṛtīyam ānayantaṃ pṛcchati kām adhukṣa iti //
BaudhŚS, 1, 11, 15.0 tṛtīyaṃ praharati pṛthivi devayajany oṣadhyās te mūlaṃ mā hiṃsiṣam iti //
BaudhŚS, 4, 2, 20.0 tṛtīyaṃ praharati vider agnir nabho nāma agne aṅgiro yas tṛtīyasyāṃ pṛthivyām asīti //
BaudhŚS, 4, 8, 30.0 taṃ tathaiva tṛtīyam utkramya pṛcchati //
BaudhŚS, 4, 11, 12.1 tṛtīyaṃ juhoty anṛṇā asminn anṛṇāḥ parasmin tṛtīye loke anṛṇāḥ syāma /
BaudhŚS, 16, 23, 5.1 tṛtīyaṃ parītānāṃ prathamām eva vācayati /
Bhāradvājagṛhyasūtra
BhārGS, 1, 9, 4.0 atha tṛtīyaṃ sarvāśca vyāhṛtīḥ sāvitrīṃ cānavānam //
BhārGS, 1, 27, 10.1 tasya sa eva prāśanakalpo yo medhājanana etāvan nānā bhūr ity agre prāśayati bhuva iti dvitīyaṃ suvar iti tṛtīyam //
Bhāradvājaśrautasūtra
BhārŚS, 7, 3, 6.1 evam eva dvitīyaṃ haraty evaṃ tṛtīyam /
BhārŚS, 7, 3, 6.3 yas tṛtīyasyām iti tṛtīyam //
Gobhilagṛhyasūtra
GobhGS, 2, 7, 5.0 atha sīmantam ūrdhvam unnayati bhūr iti darbhapiñjūlībhir eva prathamaṃ bhuvar iti dvitīyaṃ svar iti tṛtīyam //
Gopathabrāhmaṇa
GB, 1, 1, 39, 16.0 sa yat tṛtīyam ācāmati sapta vyānāṃs tān etenāsminn āpyāyayati //
GB, 1, 1, 39, 27.0 sa yat tṛtīyam ācāmati saṃsthitahomāṃs tenāsminn avarunddhe //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 20, 7.1 tṛtīyaṃ parikramya sauviṣṭakṛtīṃ juhoti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 9, 6.1 atha ya enam etad asmāllokāt pretaṃ cityām ādadhati tat tṛtīyam mriyate //
JUB, 3, 11, 4.1 athaitat tṛtīyam mriyate yan mriyate /
Jaiminīyabrāhmaṇa
JB, 1, 42, 15.0 tṛtīyaṃ hājagāma //
Kauṣītakibrāhmaṇa
KauṣB, 6, 2, 21.0 taṃ tṛtīyam abhyāyacchat //
Kāṭhakasaṃhitā
KS, 12, 3, 9.0 tasmai dvitīyaṃ tasmai tṛtīyam udayacchata //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 9, 1.2 tṛtīyam apsu nṛmaṇā ajasram indhāna enaṃ janate svādhīḥ //
Mānavagṛhyasūtra
MānGS, 2, 2, 16.0 upastīryāpa upaspṛśya mekṣaṇena sthālīpākasyāvadyati madhyāt pūrvārdhād dvitīyaṃ paścārdhāttṛtīyaṃ yadi pañcāvadānasya //
Pañcaviṃśabrāhmaṇa
PB, 7, 1, 2.0 dvir avanardeddhiṃkuryāt tṛtīyam //
Taittirīyabrāhmaṇa
TB, 1, 1, 10, 2.8 sā tṛtīyam udakrāmat /
TB, 2, 1, 2, 4.5 tṛtīyam ajuhot /
TB, 2, 2, 4, 3.3 sa tṛtīyam atapyata /
Taittirīyasaṃhitā
TS, 6, 4, 5, 14.0 dvādaśa kṛtvas tṛtīyam //
TS, 6, 5, 1, 14.0 tasmai tṛtīyam udayacchat //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 4, 3.0 tathā tṛtīyam //
Vaitānasūtra
VaitS, 1, 4, 9.2 tṛtīyam ulūkhale musale iti //
VaitS, 2, 3, 22.6 gandharvāpsarasa ity apareṇa tṛtīyam //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 18.2 tṛtīyam apsu nṛmaṇā ajasram indhāna enaṃ jarate svādhīḥ //
Vārāhagṛhyasūtra
VārGS, 14, 21.1 evameva tṛtīyam /
Vārāhaśrautasūtra
VārŚS, 1, 2, 4, 47.3 apahatā yātudhānā haviṣkṛd ehīti tṛtīyam //
VārŚS, 1, 3, 1, 40.1 drapsas ta iti tṛtīyam //
VārŚS, 1, 6, 6, 27.2 prāpya tṛtīyam //
VārŚS, 1, 7, 4, 71.1 tryambakaṃ yajāmaha iti tṛtīyam //
VārŚS, 2, 2, 3, 5.1 namo varṣyāya cāvarṣyāya cetiprabhṛtinā pratyavarohebhyas tṛtīyam āsyadaghne //
Āpastambaśrautasūtra
ĀpŚS, 7, 4, 4.0 etenaiva yo dvitīyasyām iti dvitīyaṃ yas tṛtīyasyām iti tṛtīyam //
ĀpŚS, 7, 13, 2.2 gāyatraṃ chando 'nuprajāyasveti prathamaṃ traiṣṭubham iti dvitīyaṃ jāgatam iti tṛtīyam //
ĀpŚS, 7, 23, 5.0 ardhādhve dvitīyaṃ prāpya tṛtīyam //
ĀpŚS, 16, 15, 3.3 ekacitīkaṃ tṛtīyam //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 17, 13.1 yena bhūyaś ca rātryām jyok ca paśyāti sūryaṃ tena ta āyuṣe vapāmi suślokyāya svastaya iti tṛtīyam //
ĀśvGS, 1, 20, 6.0 agnir ācāryas tavāsāv iti tṛtīyam //
ĀśvGS, 1, 22, 16.1 ṛṣibhyas tṛtīyam //
ĀśvGS, 1, 24, 22.1 mayi dohaḥ padyāyai virāja iti tṛtīyam //
ĀśvGS, 3, 2, 4.1 sāvitrīm anvāha paccho 'rdharcaśaḥ sarvām iti tṛtīyam //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 4, 19.1 atha tṛtīyam praharati /
ŚBM, 5, 4, 4, 11.1 brahmannityeva tṛtīyamāmantrayate /
ŚBM, 5, 5, 5, 4.2 asti vā idaṃ vīryaṃ tan nu te prayacchāni mā tu me prahārṣīr iti tasmā ṛcaḥ prāyacchat tasmai tṛtīyamudyayāma //
ŚBM, 6, 7, 4, 3.3 tṛtīyam apsv iti yad enam adas tṛtīyam adbhyo 'janayat /
ŚBM, 6, 7, 4, 3.3 tṛtīyam apsv iti yad enam adas tṛtīyam adbhyo 'janayat /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 14, 3.0 evaṃ tṛtīyaṃ //
ŚāṅkhGS, 1, 28, 16.0 evaṃ dvitīyam evaṃ tṛtīyam //
ŚāṅkhGS, 6, 6, 8.0 evaṃ tṛtīyam //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 6, 6.0 tṛtīyam iti //
Ṛgveda
ṚV, 10, 45, 1.2 tṛtīyam apsu nṛmaṇā ajasram indhāna enaṃ jarate svādhīḥ //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 20.0 upaprāpya tṛtīyam upayanty abhiprayānti //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 12, 4.0 pṛthivyāṃ viṣṇur vyakraṃsta gāyatreṇa chandaseti tṛtīyam //