Occurrences

Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Kaṭhāraṇyaka
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 6, 24, 5.0 pacchaḥ prathamaṃ ṣaḍ vālakhilyānāṃ sūktāni viharaty ardharcaśo dvitīyam ṛkśas tṛtīyaṃ sa paccho viharan pragāthe pragātha evaikapadāṃ dadhyāt sa vācaḥ kūṭaḥ //
AB, 6, 24, 10.0 sa yat prathamaṃ ṣaḍ vālakhilyānāṃ sūktāni viharati prāṇaṃ ca tad vācaṃ ca viharati yad dvitīyaṃ cakṣuś ca tan manaś ca viharati yat tṛtīyaṃ śrotraṃ ca tad ātmānaṃ ca viharati tad upāpto vihāre kāma upāpto vajre vālakhilyāsūpāpto vācaḥ kūṭa ekapadāyām upāptaḥ prāṇakᄆptyām //
Baudhāyanadharmasūtra
BaudhDhS, 4, 3, 3.1 yat prathamam ācāmati tenargvedaṃ prīṇāti yad dvitīyaṃ tena yajurvedaṃ yat tṛtīyaṃ tena sāmavedam //
BaudhDhS, 4, 3, 4.1 yat prathamaṃ parimārṣṭi tenātharvavedaṃ yad dvitīyaṃ tenetihāsapurāṇam //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 3, 17.1 dvitīyam ānayantaṃ pṛcchati kām adhukṣa iti //
BaudhŚS, 1, 11, 10.0 dvitīyaṃ praharati pṛthivi devayajany oṣadhyās te mūlaṃ mā hiṃsiṣam iti //
BaudhŚS, 1, 18, 3.0 dvitīyam avadānāni saṃbhidyāvadadhāti //
BaudhŚS, 4, 2, 17.0 dvitīyaṃ praharati vider agnir nabho nāma agne aṅgiro yo dvitīyasyāṃ pṛthivyām asīti //
BaudhŚS, 4, 3, 30.0 viśveṣāṃ devānāṃ tanūr iti dvitīyam //
BaudhŚS, 4, 3, 33.0 ekam iṣa viṣṇus tvānu vicakrame iti dvitīyam //
BaudhŚS, 4, 8, 28.0 taṃ tathaiva dvitīyam utkramya pṛcchati //
BaudhŚS, 4, 11, 10.1 dvitīyaṃ juhoti yāny apāmityāny apratīttāny asmi yamasya balinā carāmi /
BaudhŚS, 16, 23, 3.1 dvitīyaṃ parītānāṃ prathamām eva vācayati /
Bhāradvājagṛhyasūtra
BhārGS, 1, 9, 3.0 atha dvitīyaṃ dve ca vyāhṛtī sāvitrīṃ cārdharcaśaḥ //
BhārGS, 1, 27, 10.1 tasya sa eva prāśanakalpo yo medhājanana etāvan nānā bhūr ity agre prāśayati bhuva iti dvitīyaṃ suvar iti tṛtīyam //
Bhāradvājaśrautasūtra
BhārŚS, 7, 3, 6.1 evam eva dvitīyaṃ haraty evaṃ tṛtīyam /
BhārŚS, 7, 3, 6.2 yo dvitīyasyām iti dvitīyaṃ harati /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 12, 1, 28.0 dvitīyamiti dhānaṃjayyaḥ //
Gobhilagṛhyasūtra
GobhGS, 2, 7, 5.0 atha sīmantam ūrdhvam unnayati bhūr iti darbhapiñjūlībhir eva prathamaṃ bhuvar iti dvitīyaṃ svar iti tṛtīyam //
Gopathabrāhmaṇa
GB, 1, 1, 39, 13.0 sa yad dvitīyam ācāmati saptāpānāṃs tān etenāsminn āpyāyayati //
GB, 1, 1, 39, 26.0 sa yad dvitīyam ācāmaty ājyabhāgau tenāsminn avarunddhe //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 20, 6.1 dvitīyaṃ parikramya tathaiva lājān āvapati //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 9, 4.1 atha ya enam etad dīkṣayanti tad dvitīyam mriyate /
JUB, 3, 11, 3.1 athaitad dvitīyam mriyate yad dīkṣate /
Jaiminīyabrāhmaṇa
JB, 1, 41, 4.0 atha yad dvitīyam upamārṣṭi tena grahāṃś ca pitṝṃś ca prīṇāti //
JB, 1, 41, 8.0 atha yad dvitīyaṃ prāśnāti tenodānāpānau tṛpyataḥ //
JB, 1, 42, 11.0 dvitīyaṃ hājagāma //
Jaiminīyaśrautasūtra
JaimŚS, 5, 14.0 yadā dvitīyam apaḥ pariṣiñcaty athainam āha prastotaḥ sāma gāyeti //
JaimŚS, 21, 9.0 tūṣṇīṃ punaḥ savyaṃ bāhum anuparyāvṛtya śam adbhyaḥ śam oṣadhībhyaḥ prāṇa somapīthe me jāgṛhīti dvitīyam //
Kauṣītakibrāhmaṇa
KauṣB, 2, 2, 9.0 āhavanīye hoṣyan dvitīyam //
KauṣB, 6, 2, 9.0 taṃ dvitīyam abhyāyacchat //
KauṣB, 8, 12, 4.0 yo dvitīyam //
Kāṭhakasaṃhitā
KS, 12, 3, 9.0 tasmai dvitīyaṃ tasmai tṛtīyam udayacchata //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 9, 1.1 divas pari prathamaṃ jajñe agnir asmad dvitīyaṃ pari jātavedāḥ /
Mānavagṛhyasūtra
MānGS, 2, 2, 16.0 upastīryāpa upaspṛśya mekṣaṇena sthālīpākasyāvadyati madhyāt pūrvārdhād dvitīyaṃ paścārdhāttṛtīyaṃ yadi pañcāvadānasya //
Taittirīyabrāhmaṇa
TB, 1, 1, 10, 2.5 sā dvitīyam udakrāmat /
TB, 2, 1, 2, 4.3 dvitīyam ajuhot /
TB, 2, 1, 4, 7.3 yad dvitīyam /
TB, 2, 2, 4, 2.8 sa dvitīyam atapyata /
TB, 2, 2, 4, 5.3 sa dvitīyam atapyata /
Taittirīyasaṃhitā
TS, 6, 4, 5, 10.0 ekādaśa kṛtvo dvitīyam //
TS, 6, 5, 1, 8.0 tasmai dvitīyam udayacchat //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 4, 2.0 vider agnir iti dvitīyaṃ khātvāgne aṅgira ity abhriṃ nidhāya yo dvitīyasyām iti dvitīyam ādāya pūrvavan nivapati //
Vaitānasūtra
VaitS, 2, 3, 15.1 dvitīyam unmṛjya pitryupavītaṃ kṛtvā dakṣiṇataḥ pitṛbhyaḥ svadhāṃ karomīti //
VaitS, 2, 3, 22.2 garbhān iti dvitīyam /
VaitS, 2, 3, 22.5 barhiṣi prakṣālya sarpapuṇyajanān iti dvitīyam /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 18.1 divas pari prathamaṃ jajñe agnir asmād dvitīyaṃ pari jātavedāḥ /
Vārāhagṛhyasūtra
VārGS, 5, 14.0 bhrātṛvyāṇāṃ sapatnānām ahaṃ bhūyāsam uttama iti dvitīyam //
VārGS, 14, 20.3 iti dvitīyaṃ pariṇayet //
Vārāhaśrautasūtra
VārŚS, 1, 2, 4, 47.2 apahato 'ghaśaṃso haviṣkṛd ehīti dvitīyam /
VārŚS, 1, 2, 4, 50.2 ūrjam āvadeti dvitīyaṃ rāyaspoṣam āvadety upalām //
VārŚS, 1, 3, 1, 39.1 mā vaḥ śivā oṣadhaya iti dvitīyam //
VārŚS, 1, 3, 2, 27.1 tejo 'sīti dvitīyaṃ paścād gārhapatyasya //
VārŚS, 1, 5, 2, 47.1 dvitīyaṃ paścād āhavanīyasya pṛthivyām amṛtaṃ juhomi svāheti //
VārŚS, 1, 6, 6, 27.1 samayādhve dvitīyam /
VārŚS, 1, 7, 4, 70.1 bheṣajaṃ gava iti dvitīyaṃ pariyanti //
VārŚS, 2, 2, 4, 17.1 pratyaṅmukhe prathamaṃ dve dve dikṣv anuparihāraṃ paścātprāṅmukhe dvitīyam //
VārŚS, 2, 2, 5, 21.1 dvitīyaṃ cinvāna uttamāyāṃ prāg lokaṃpṛṇāyāḥ //
Āpastambaśrautasūtra
ĀpŚS, 7, 4, 4.0 etenaiva yo dvitīyasyām iti dvitīyaṃ yas tṛtīyasyām iti tṛtīyam //
ĀpŚS, 7, 13, 2.2 gāyatraṃ chando 'nuprajāyasveti prathamaṃ traiṣṭubham iti dvitīyaṃ jāgatam iti tṛtīyam //
ĀpŚS, 7, 23, 5.0 ardhādhve dvitīyaṃ prāpya tṛtīyam //
ĀpŚS, 16, 15, 3.2 tricitīkaṃ dvitīyam /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 17, 12.2 tena ta āyuṣe vapāmi suślokyāya svastaya iti dvitīyam //
ĀśvGS, 1, 20, 5.0 savitā te hastam agrabhīd asāv iti dvitīyam //
ĀśvGS, 1, 22, 14.1 sāvitryā dvitīyam //
ĀśvGS, 1, 24, 21.1 virājo doham aśīya iti dvitīyam //
ĀśvGS, 1, 24, 29.1 satyaṃ yaśaḥ śrīr mayi śrīḥ śrayatām iti dvitīyam //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 4, 17.1 atha dvitīyam praharati /
ŚBM, 2, 2, 4, 5.6 sa dvitīyam udamṛṣṭa /
ŚBM, 3, 7, 4, 10.1 atha dvitīyamāśrāvayati /
ŚBM, 5, 4, 4, 10.1 brahmannityeva dvitīyamāmantrayate /
ŚBM, 5, 5, 5, 3.2 asti vā idaṃ vīryaṃ tannu te prayacchāni mā tu me prahārṣīriti tasmai yajūṃṣi prāyacchat tasmai dvitīyamudyayāma //
ŚBM, 6, 7, 4, 3.2 asmad dvitīyam pari jātavedā iti yad enam ado dvitīyaṃ puruṣavidho 'janayat /
ŚBM, 6, 7, 4, 3.2 asmad dvitīyam pari jātavedā iti yad enam ado dvitīyaṃ puruṣavidho 'janayat /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 14, 2.0 aśmakramaṇādy evaṃ dvitīyam //
ŚāṅkhGS, 1, 28, 16.0 evaṃ dvitīyam evaṃ tṛtīyam //
ŚāṅkhGS, 6, 6, 7.0 evaṃ dvitīyam //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 6, 4.0 dvitīyam iti //
Ṛgveda
ṚV, 10, 45, 1.1 divas pari prathamaṃ jajñe agnir asmad dvitīyam pari jātavedāḥ /
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 16.0 vyadhve dvitīyam upayanty abhiprayānti //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 12, 3.0 antarikṣe viṣṇur vyakraṃsta traiṣṭubhena chandaseti dvitīyam //