Occurrences

Avadānaśataka
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Kāmasūtra
Yogasūtrabhāṣya
Bhāratamañjarī
Garuḍapurāṇa

Avadānaśataka
AvŚat, 10, 4.13 jayo vairaṃ prasavati duḥkhaṃ śete parājitaḥ /
Mahābhārata
MBh, 3, 63, 15.2 tāvat tvayi mahārāja duḥkhaṃ vai sa nivatsyati //
MBh, 3, 70, 32.1 avasaṃ tvayi rājendra suduḥkham aparājita /
MBh, 5, 70, 59.1 jayo vairaṃ prasṛjati duḥkham āste parājitaḥ /
MBh, 5, 70, 60.1 jātavairaśca puruṣo duḥkhaṃ svapiti nityadā /
MBh, 6, BhaGī 5, 6.1 saṃnyāsastu mahābāho duḥkhamāptumayogataḥ /
MBh, 6, BhaGī 12, 5.2 avyaktā hi gatirduḥkhaṃ dehavadbhiravāpyate //
MBh, 9, 4, 11.1 svasrīyaṃ ca hataṃ śrutvā duḥkhaṃ svapiti keśavaḥ /
MBh, 10, 9, 41.1 duḥkhaṃ nūnaṃ kuruśreṣṭha cariṣyāmo mahīm imām /
MBh, 11, 1, 10.3 duḥkhaṃ nūnaṃ bhaviṣyāmi vicaran pṛthivīm imām //
MBh, 12, 149, 68.2 dināni caiva rātrīśca duḥkhaṃ tiṣṭhanti bhūtale //
MBh, 12, 217, 32.2 duḥkhaṃ jīvan sahāmātyo bhavitavyaṃ hi tat tathā //
MBh, 13, 97, 13.1 sā prasvinnā sucārvaṅgī padbhyāṃ duḥkhaṃ niyacchatī /
Rāmāyaṇa
Rām, Ki, 34, 6.1 suduḥkhaṃ śāyitaḥ pūrvaṃ prāpyedaṃ sukham uttamam /
Saundarānanda
SaundĀ, 18, 29.2 duḥkhaṃ hi śete śayane 'pyudāre kleśāgninā cetasi dahyamānaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 72.1 yo 'sau vinayagarveṇa duḥkham āste sa gomukhaḥ /
BKŚS, 14, 6.1 tau ca putram avindantau ciraṃ duḥkham atiṣṭhatām /
BKŚS, 18, 545.2 viṣādākulacetasko duḥkhaṃ jīvati vāsavaḥ //
BKŚS, 23, 32.2 yeṣāṃ yantritavākkāyair agrato duḥkham āsyate //
Kāmasūtra
KāSū, 6, 4, 19.3 pūrvasaṃsṛṣṭaḥ sarvato niṣpīḍitārthatvān nātyartham arthado duḥkhaṃ ca punarviśvāsayitum /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 10.1, 1.4 duḥkham aham asvāpsam styānaṃ me mano bhramaty anavasthitam /
Bhāratamañjarī
BhāMañj, 5, 61.2 duḥkhaṃ yayau dharmasutaṃ lajjākuṭilakandharaḥ //
BhāMañj, 5, 63.2 śrutvā yudhiṣṭhirādduḥkhaṃ kathānte madrapo 'vadat //
BhāMañj, 6, 145.2 sūkṣmasthūlagatirduḥkhaṃ tattvajñairapyavāpyate //
BhāMañj, 13, 1724.2 duḥkhaṃ svapiṣi manye 'haṃ cintayā hariṇaḥ kṛśaḥ //
Garuḍapurāṇa
GarPur, 1, 157, 23.1 cirādduḥkhaṃ dravaṃ śuṣkaṃ tundāraṃ śabdaphenavat /