Occurrences

Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Śatapathabrāhmaṇa

Bṛhadāraṇyakopaniṣad
BĀU, 2, 2, 2.2 tad yā imā akṣaṃl lohinyo rājayas tābhir enaṃ rudro 'nvāyattaḥ /
BĀU, 2, 2, 2.7 adharayainaṃ vartanyā pṛthivy anvāyattā /
BĀU, 3, 8, 9.5 etasya vā akṣarasya praśāsane gārgi manuṣyāḥ praśaṃsanti yajamānaṃ devā darvīṃ pitaro 'nvāyattāḥ //
Chāndogyopaniṣad
ChU, 1, 10, 9.1 prastotar yā devatā prastāvam anvāyattā tāṃ ced avidvān prastoṣyasi mūrdhā te vipatiṣyatīti //
ChU, 1, 10, 10.2 udgātar yā devatodgītham anvāyattā tāṃ ced avidvān udgāsyasi mūrdhā te vipatiṣyatīti //
ChU, 1, 10, 11.2 pratihartar yā devatā pratihāram anvāyattā tāṃ ced avidvān pratihariṣyasi mūrdhā te vipatiṣyatīti /
ChU, 1, 11, 4.2 prastotar yā devatā prastāvam anvāyattā tāṃ ced avidvān prastoṣyasi mūrdhā te vipatiṣyatīti mā bhagavān avocat /
ChU, 1, 11, 5.4 saiṣā devatā prastāvam anvāyattā /
ChU, 1, 11, 6.2 udgātar yā devatodgītham anvāyattā tāṃ ced avidvān udgāsyasi mūrdhā te vipatiṣyatīti mā bhagavān avocat /
ChU, 1, 11, 7.3 saiṣā devatodgītham anvāyattā /
ChU, 1, 11, 8.2 pratihartar yā devatā pratihāram anvāyattā tāṃ ced avidvān pratihariṣyasi mūrdhā te vipatiṣyatīti mā bhagavān avocat /
ChU, 1, 11, 9.3 saiṣā devatā pratihāram anvāyattā /
ChU, 2, 9, 2.1 tasminn imāni sarvāṇi bhūtāny anvāyattānīti vidyāt /
ChU, 2, 9, 2.3 tad asya paśavo 'nvāyattāḥ /
ChU, 2, 9, 3.2 tad asya manuṣyā anvāyattāḥ /
ChU, 2, 9, 4.2 tad asya vayāṃsy anvāyattāni /
ChU, 2, 9, 5.2 tad asya devā anvāyattāḥ /
ChU, 2, 9, 6.2 tad asya garbhā anvāyattāḥ /
ChU, 2, 9, 7.2 tad asyāraṇyā anvāyattāḥ /
ChU, 2, 9, 8.2 tad asya pitaro 'nvāyattāḥ /
ChU, 3, 16, 1.5 tad asya vasavo 'nvāyattāḥ /
ChU, 3, 16, 3.4 tad asya rudrā anvāyattāḥ /
ChU, 3, 16, 5.4 tad asyādityā anvāyattāḥ /
Gopathabrāhmaṇa
GB, 1, 3, 14, 8.0 pṛthivyāṃ tṛptāyāṃ yāni pṛthivyāṃ bhūtāny anvāyattāni tāni tṛpyanti //
GB, 1, 3, 14, 12.0 antarikṣe tṛpte yāny antarikṣe bhūtāny anvāyattāni tāni tṛpyanti //
GB, 1, 3, 14, 16.0 divi tṛptāyāṃ yāni divi bhūtāny anvāyattāni tāni tṛpyanti //
GB, 1, 3, 14, 20.0 apsu tṛptāsu yāny apsu bhūtāny anvāyattāni tāni tṛpyanti //
GB, 1, 3, 14, 23.0 dikṣu cāntardeśeṣu ca tṛpteṣu yāni dikṣu cāntardeśeṣu ca bhūtāny anvāyattāni tāni tṛpyanti //
GB, 1, 3, 19, 16.0 tāṃ hy anvāyattāḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 17, 7.1 mayīdam manye bhuvanādi sarvam ity evaṃvidaṃ ha vāvedaṃ sarvam bhuvanam anvāyattam //
Jaiminīyabrāhmaṇa
JB, 1, 30, 8.0 te gāyatrīm anvāyattāḥ //
JB, 1, 31, 5.0 ta uṣṇiham anvāyattāḥ //
JB, 1, 32, 5.0 te 'nuṣṭubham anvāyattāḥ //
JB, 1, 33, 5.0 te bṛhatīm anvāyattāḥ //
JB, 1, 34, 5.0 te paṅktim anvāyattāḥ //
JB, 1, 35, 5.0 te triṣṭubham anvāyattāḥ //
JB, 1, 36, 5.0 te jagatīm anvāyattāḥ //
JB, 1, 120, 2.0 tad eṣānuṣṭub āntād anvāyattā //
JB, 1, 141, 9.0 akṣare 'kṣare devatānvāyattā //
JB, 1, 141, 13.0 akṣare 'kṣare devatānvāyattā //
JB, 1, 141, 17.0 akṣare 'kṣare devatānvāyattā //
JB, 1, 239, 9.0 evam ete devā etaṃ yajñakratum anvāyatanta //
JB, 1, 239, 10.0 atha ya enaṃ nānvāyatanta //
JB, 1, 240, 2.0 atha ya enam anvāyatanta ta ima etarhi pariśiṣṭāḥ //
JB, 1, 250, 3.0 trivṛtaṃ hi stomaṃ puruṣo 'nvāyatto dhiṣṇyān anye paśava iti //
JB, 1, 257, 5.0 sa eṣa yajña ūrdhva eva puruṣam anvāyattaḥ //
JB, 1, 257, 13.0 sa hovācordhva eva puruṣam anvāyatta iti //
JB, 1, 263, 3.0 tad evānuṣṭub anvāyattā //
JB, 1, 263, 7.0 tad evānuṣṭub anvāyattā //
JB, 1, 265, 2.0 tad evānuṣṭub anvāyattā //
JB, 1, 265, 15.0 tad evānuṣṭub anvāyattā //
JB, 1, 266, 2.0 tad evānuṣṭub anvāyattā //
JB, 1, 266, 13.0 tad evānuṣṭub anvāyattā //
JB, 1, 276, 13.0 tāni devā anvāyattāḥ //
JB, 1, 276, 16.0 tāni prajā anvāyattāḥ //
Kauṣītakibrāhmaṇa
KauṣB, 12, 7, 14.0 yāḥ somāhutīr anvāyattā aṣṭau vasava ekādaśa rudrā dvādaśādityā indro dvātriṃśaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 11, 14.0 yo vai prajāpatiṃ saptadaśaṃ yajñe 'nvāyattaṃ veda nāsya yajño vyathate //
MS, 1, 4, 11, 23.0 eṣa vai prajāpatiḥ saptadaśo yajñe 'nvāyattaḥ //
Pañcaviṃśabrāhmaṇa
PB, 6, 3, 14.0 yo vā anuṣṭubhaṃ sarvatrāpiṃ savanāny anvāyattāṃ veda sarvatrāsyāpir bhavaty eṣā vā anuṣṭup sarvatrāpiḥ savanāny anvāyattā tad ya evaṃ veda sarvatrāpir bhavati //
PB, 6, 3, 14.0 yo vā anuṣṭubhaṃ sarvatrāpiṃ savanāny anvāyattāṃ veda sarvatrāsyāpir bhavaty eṣā vā anuṣṭup sarvatrāpiḥ savanāny anvāyattā tad ya evaṃ veda sarvatrāpir bhavati //
Taittirīyasaṃhitā
TS, 1, 6, 11, 1.0 yo vai saptadaśam prajāpatiṃ yajñam anvāyattaṃ veda prati yajñena tiṣṭhati na yajñād bhraṃśate //
TS, 1, 6, 11, 7.0 eṣa vai saptadaśaḥ prajāpatir yajñam anvāyattaḥ //
Vārāhaśrautasūtra
VārŚS, 3, 2, 2, 24.1 upayathā hotā yeṣāṃ vai hotaḥ prajāpatiḥ saptadaśo yajñe 'nvāyattaḥ //
Śatapathabrāhmaṇa
ŚBM, 3, 1, 2, 18.2 agneḥ paryāso bhavati vāyoranuchādo nīviḥ pitṝṇāṃ sarpāṇām praghāto viśveṣāṃ devānāṃ tantava ārokā nakṣatrāṇām evaṃ hi vā etatsarve devā anvāyattās tasmād dīkṣitavasanam bhavati //
ŚBM, 13, 1, 2, 9.2 yat prājāpatyo 'śvo 'tha kathāpyanyābhyo devatābhyaḥ prokṣatīti sarvā vai devatā aśvamedhe'nvāyattā yadāha sarvebhyastvā devebhyaḥ prokṣāmīti sarvā evāsmindevatā anvāyātayati tasmādaśvamedhe sarvā devatā anvāyattāḥ pāpmā vā etam bhrātṛvya īpsati yo 'śvamedhena yajeta vajro 'śvaḥ paro martaḥ paraḥ śveti śvānaṃ caturakṣaṃ hatvādhaspadam aśvasyopaplāvayati vajreṇaivainam avakrāmati nainaṃ pāpmā bhrātṛvya āpnoti //
ŚBM, 13, 1, 2, 9.2 yat prājāpatyo 'śvo 'tha kathāpyanyābhyo devatābhyaḥ prokṣatīti sarvā vai devatā aśvamedhe'nvāyattā yadāha sarvebhyastvā devebhyaḥ prokṣāmīti sarvā evāsmindevatā anvāyātayati tasmādaśvamedhe sarvā devatā anvāyattāḥ pāpmā vā etam bhrātṛvya īpsati yo 'śvamedhena yajeta vajro 'śvaḥ paro martaḥ paraḥ śveti śvānaṃ caturakṣaṃ hatvādhaspadam aśvasyopaplāvayati vajreṇaivainam avakrāmati nainaṃ pāpmā bhrātṛvya āpnoti //
ŚBM, 13, 3, 5, 1.0 sarveṣu vai lokeṣu mṛtyavo'nvāyattās tebhyo yad āhutīrna juhuyālloke loka enam mṛtyurvinded yanmṛtyubhya āhutīrjuhoti loke loka eva mṛtyumapajayati //