Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 69, 11.3 apavādaratā mūrkhā bhavantīha viśeṣataḥ /
MBh, 1, 69, 11.4 nāpavādaratāḥ santo bhavanti sma viśeṣataḥ //
MBh, 3, 289, 5.1 nirbhartsanāpavādaiśca tathaivāpriyayā girā /
MBh, 5, 39, 9.1 parāpavādaniratāḥ paraduḥkhodayeṣu ca /
MBh, 5, 39, 13.1 yatate cāpavādāya yatnam ārabhate kṣaye /
MBh, 5, 125, 10.1 kena cāpyapavādena virudhyante 'ribhiḥ saha /
MBh, 7, 87, 2.1 apavādaṃ hyātmanaśca lokād rakṣan viśeṣataḥ /
MBh, 7, 102, 14.1 lokāpavādabhīrutvāt so 'haṃ pārthaṃ vṛkodaram /
MBh, 8, 27, 102.2 apavādatitikṣābhis tribhir etair hi jīvasi //
MBh, 12, 32, 22.1 svadharme vartamānasya sāpavāde 'pi bhārata /
MBh, 12, 68, 48.1 nāsyāpavāde sthātavyaṃ dakṣeṇākliṣṭakarmaṇā /
MBh, 12, 115, 12.2 parokṣeṇāpavādena tannāśayati sa kṣaṇāt //
MBh, 12, 115, 16.1 manuṣyaśālāvṛkam apraśāntaṃ janāpavāde satataṃ niviṣṭam /
MBh, 12, 139, 84.2 upādāne khādane vāsya doṣaḥ kāryo nyāyair nityam atrāpavādaḥ /
MBh, 12, 296, 33.1 śraddhānvitāyātha guṇānvitāya parāpavādād viratāya nityam /
MBh, 12, 301, 22.1 parāpavādeṣu ratir vivādānāṃ ca sevanam /
MBh, 12, 338, 6.1 utsargeṇāpavādena ṛṣibhiḥ kapilādibhiḥ /
MBh, 13, 95, 9.3 śoko bhāryāpavādena tena pīvāñśunaḥsakhaḥ //
MBh, 13, 96, 38.2 śvaśrvāpavādaṃ vadatu bhartur bhavatu durmanāḥ /
MBh, 13, 107, 98.1 parāpavādaṃ na brūyānnāpriyaṃ ca kadācana /