Occurrences

Āpastambadharmasūtra
Śāṅkhāyanāraṇyaka
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Kātyāyanasmṛti
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Viṃśatikāvṛtti
Viṣṇupurāṇa
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Parāśarasmṛtiṭīkā
Ratnadīpikā
Sarvāṅgasundarā
Tantrāloka
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Carakatattvapradīpikā
Haribhaktivilāsa
Mugdhāvabodhinī

Āpastambadharmasūtra
ĀpDhS, 1, 28, 2.0 santy apavādāḥ parigraheṣv iti vārṣyāyaṇiḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 5, 4.1 nāsyāpavādā na pravādakā gṛhe na saṃpatatryo na viveśa tasmai /
Carakasaṃhitā
Ca, Sū., 7, 57.1 parāpavādaratayaścapalā ripusevinaḥ /
Ca, Sū., 8, 27.1 na kāryakālamatipātayet nāparīkṣitamabhiniviśet nendriyavaśagaḥ syāt na cañcalaṃ mano 'nubhrāmayet na buddhīndriyāṇāmatibhāramādadhyāt na cātidīrghasūtrī syāt na krodhaharṣāvanuvidadhyāt na śokamanuvaset na siddhāvutsekaṃ yacchennāsiddhau dainyaṃ prakṛtimabhīkṣṇaṃ smaret hetuprabhāvaniścitaḥ syāddhetvārambhanityaśca na kṛtamityāśvaset na vīryaṃ jahyāt nāpavādamanusmaret //
Ca, Sū., 26, 110.2 uddeśaścāpavādaśca dravyāṇāṃ guṇakarmaṇi //
Ca, Vim., 7, 8.1 iti vyādhitarūpādhikāre vyādhitarūpasaṃkhyāgrasaṃbhavaṃ vyādhitarūpahetuvipratipattau kāraṇaṃ sāpavādaṃ saṃpratipattikāraṇaṃ cānapavādaṃ niśamya bhagavantamātreyamagniveśo 'taḥ paraṃ sarvakrimīṇāṃ purīṣasaṃśrayāṇāṃ samutthānasthānasaṃsthānavarṇanāmaprabhāvacikitsitaviśeṣān papracchopasaṃgṛhya pādau //
Ca, Vim., 8, 134.2 santi hi vyādhayaḥ śāstreṣūtsargāpavādairupakramaṃ prati nirdiṣṭāḥ /
Mahābhārata
MBh, 1, 69, 11.3 apavādaratā mūrkhā bhavantīha viśeṣataḥ /
MBh, 1, 69, 11.4 nāpavādaratāḥ santo bhavanti sma viśeṣataḥ //
MBh, 3, 289, 5.1 nirbhartsanāpavādaiśca tathaivāpriyayā girā /
MBh, 5, 39, 9.1 parāpavādaniratāḥ paraduḥkhodayeṣu ca /
MBh, 5, 39, 13.1 yatate cāpavādāya yatnam ārabhate kṣaye /
MBh, 5, 125, 10.1 kena cāpyapavādena virudhyante 'ribhiḥ saha /
MBh, 7, 87, 2.1 apavādaṃ hyātmanaśca lokād rakṣan viśeṣataḥ /
MBh, 7, 102, 14.1 lokāpavādabhīrutvāt so 'haṃ pārthaṃ vṛkodaram /
MBh, 8, 27, 102.2 apavādatitikṣābhis tribhir etair hi jīvasi //
MBh, 12, 32, 22.1 svadharme vartamānasya sāpavāde 'pi bhārata /
MBh, 12, 68, 48.1 nāsyāpavāde sthātavyaṃ dakṣeṇākliṣṭakarmaṇā /
MBh, 12, 115, 12.2 parokṣeṇāpavādena tannāśayati sa kṣaṇāt //
MBh, 12, 115, 16.1 manuṣyaśālāvṛkam apraśāntaṃ janāpavāde satataṃ niviṣṭam /
MBh, 12, 139, 84.2 upādāne khādane vāsya doṣaḥ kāryo nyāyair nityam atrāpavādaḥ /
MBh, 12, 296, 33.1 śraddhānvitāyātha guṇānvitāya parāpavādād viratāya nityam /
MBh, 12, 301, 22.1 parāpavādeṣu ratir vivādānāṃ ca sevanam /
MBh, 12, 338, 6.1 utsargeṇāpavādena ṛṣibhiḥ kapilādibhiḥ /
MBh, 13, 95, 9.3 śoko bhāryāpavādena tena pīvāñśunaḥsakhaḥ //
MBh, 13, 96, 38.2 śvaśrvāpavādaṃ vadatu bhartur bhavatu durmanāḥ /
MBh, 13, 107, 98.1 parāpavādaṃ na brūyānnāpriyaṃ ca kadācana /
Manusmṛti
ManuS, 4, 237.2 āyur viprāpavādena dānaṃ ca parikīrtanāt //
Rāmāyaṇa
Rām, Su, 13, 33.1 abhūtenāpavādena kīrtiṃ nipatitām iva /
Rām, Yu, 103, 16.1 rakṣatā tu mayā vṛttam apavādaṃ ca sarvaśaḥ /
Rām, Yu, 104, 18.2 mithyāpavādopahatā nāhaṃ jīvitum utsahe //
Rām, Utt, 44, 3.1 paurāpavādaḥ sumahāṃstathā janapadasya ca /
Rām, Utt, 44, 10.2 paurāpavādaḥ sumahāṃstathā janapadasya ca //
Rām, Utt, 44, 13.2 apavādabhayād bhītāḥ kiṃ punar janakātmajām //
Rām, Utt, 46, 11.1 śrutvā pariṣado madhye apavādaṃ sudāruṇam /
Rām, Utt, 46, 13.2 paurāpavādabhītena grāhyaṃ devi na te 'nyathā //
Rām, Utt, 47, 12.3 yathāpavādaṃ paurāṇāṃ tathaiva raghunandana //
Rām, Utt, 51, 12.2 yadarthaṃ maithilī tyaktā apavādabhayānnṛpa //
Rām, Utt, 87, 15.1 lokāpavādabhītasya tava rāma mahāvrata /
Rām, Utt, 87, 20.2 lokāpavādabhītasya dāsyati pratyayaṃ tava //
Agnipurāṇa
AgniPur, 11, 10.2 lokāpavādāttyaktāyāṃ jñātau sucaritaśravāt //
Amarakośa
AKośa, 1, 188.2 avarṇākṣepanirvādaparīvādāpavādavat //
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 27.2 ramaṇīyaiḥ kriyālāpair apavādojjhitair iti //
Daśakumāracarita
DKCar, 2, 2, 90.1 mama tu mandabhāgyasya nindyaveṣam amandaduḥkhāyatanaṃ hariharahiraṇyagarbhādidevatāpavādaśravaṇanairantaryāt pretyāpi nirayaphalam aphalaṃ vipralambhaprāyam īdṛśam idam adharmavartma dharmavatsam ācaraṇīyam āsīt iti pratyākalitasvadurnayaḥ piṇḍīṣaṇḍaṃ viviktametadāsādya paryāptam aśru muñcāmīti //
Divyāvadāna
Divyāv, 13, 32.1 atha bodho gṛhapatirviyogasaṃjanitadaurmanasyo 'pi lokāpavādabhayādabhyupekṣyāvasthitaḥ //
Kirātārjunīya
Kir, 11, 25.1 ko 'pavādaḥ stutipade yad aśīleṣu cañcalāḥ /
Kir, 11, 56.1 apavādād abhītasya samasya guṇadoṣayoḥ /
Kir, 14, 12.1 guṇāpavādena tadanyaropaṇād bhṛśādhirūḍhasya samañjasaṃ janam /
Kir, 14, 27.1 tato 'pavādena patākinīpateś cacāla nirhrādavatī mahācamūḥ /
Kumārasaṃbhava
KumSaṃ, 2, 27.2 apavādair ivotsargāḥ kṛtavyāvṛttayaḥ paraiḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 413.1 lokāpavādaduṣṭānāṃ śaṅkitānāṃ ca dasyubhiḥ /
Kāvyālaṃkāra
KāvyAl, 6, 18.2 apavādavidhijñāne phale caikasya vaḥ katham //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 47, 1.4 sthāneyogapratyayaparatvasya ayam apavādaḥ /
Kūrmapurāṇa
KūPur, 2, 16, 18.2 jñānāpavādo nāstikyaṃ tasmāt koṭiguṇādhikam //
Laṅkāvatārasūtra
LAS, 2, 137.15 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat samāropāpavādalakṣaṇaṃ me bhagavān deśayatu yathāhaṃ ca anye ca bodhisattvāḥ samāropāpavādakudṛṣṭivarjitamatayaḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeran /
LAS, 2, 137.15 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat samāropāpavādalakṣaṇaṃ me bhagavān deśayatu yathāhaṃ ca anye ca bodhisattvāḥ samāropāpavādakudṛṣṭivarjitamatayaḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeran /
LAS, 2, 137.16 abhisaṃbudhya śāśvatasamāropāpavādocchedadṛṣṭivivarjitās tava buddhanetrīṃ nāpavadiṣyante /
LAS, 2, 137.18 samāropāpavādo hi cittamātre na vidyate /
LAS, 2, 137.20 samāropāpavādeṣu te caranty avipaścitaḥ //
LAS, 2, 138.4 apavādaḥ punarmahāmate katamaḥ yaduta asyaiva kudṛṣṭisamāropasyānupalabdhipravicayābhāvād apavādo bhavati /
LAS, 2, 138.4 apavādaḥ punarmahāmate katamaḥ yaduta asyaiva kudṛṣṭisamāropasyānupalabdhipravicayābhāvād apavādo bhavati /
LAS, 2, 138.5 etaddhi mahāmate samāropāpavādasya lakṣaṇam /
LAS, 2, 138.18 samāropāpavādāśca bālairvikalpyante svacittadṛśyamātrānavadhāritamatibhir na tvāryaiḥ /
LAS, 2, 138.19 etanmahāmate asadbhāvavikalpasamāropāpavādasya lakṣaṇam /
LAS, 2, 138.20 tasmāttarhi mahāmate samāropāpavādadṛṣṭivigatena bhavitavyam /
Matsyapurāṇa
MPur, 45, 17.2 tena mithyāpavādena saṃtapto'yaṃ janārdanaḥ //
Nāradasmṛti
NāSmṛ, 2, 1, 182.2 anṛtasyāpavādaiś ca bhṛśam uttrāsya sākṣiṇaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 2, 13.0 tasmād gūḍhavratopadeśāya sthānāpadeśāpavādāya sthāne vastavyam //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 10.2, 2.0 evaṃ vijñaptimātrasyāpi vijñaptyantaraparikalpitenātmanā nairātmyapraveśāt vijñaptimātravyavasthāpanayā sarvadharmāṇāṃ nairātmyapraveśo bhavati na tu tadastitvāpavādāt //
Viṣṇupurāṇa
ViPur, 3, 8, 13.1 parāpavādaṃ paiśunyamanṛtaṃ ca na bhāṣate /
ViPur, 4, 13, 36.1 viditalokāpavādavṛttāntaś ca bhagavān sarvayadusainyaparivāraparivṛtaḥ prasenāśvapadavīm anusasāra //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 13.1, 43.1 na cotsargasyāpavādān nivṛttir ityekabhavikaḥ karmāśayo 'nujñāyata iti //
Yājñavalkyasmṛti
YāSmṛ, 2, 207.1 prātilomyāpavādeṣu dviguṇatriguṇā damāḥ /
Śatakatraya
ŚTr, 1, 62.1 vāñchā sajjanasaṅgame paraguṇe prītir gurau namratā vidyāyāṃ vyasanaṃ svayoṣiti ratir lokāpavādād bhayam /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 13.2, 1.0 pittādiṣu divāsnehanasyāpavādam āha niśy eveti //
Bhāgavatapurāṇa
BhāgPur, 11, 20, 5.2 nigamenāpavādaś ca bhidāyā iti ha bhramaḥ //
Bhāratamañjarī
BhāMañj, 13, 359.2 janāpavādaparaśuṃ sahate śrīlatā katham //
BhāMañj, 13, 576.1 lokāpavādādudvego mārdavaṃ cirakāritam /
Hitopadeśa
Hitop, 1, 10.2 yena svahastastham api suvarṇakaṅkaṇaṃ yasmai kasmaicid dātum icchāmi tathāpi vyāghro mānuṣaṃ khādatīti lokāpavādo durnivāraḥ /
Kathāsaritsāgara
KSS, 1, 5, 63.2 prakāśaṃ ca hate tasminn apavādo bhavenmama //
Narmamālā
KṣNarm, 1, 55.1 abhīrurapavādeṣu niḥśaṅkaḥ pātakeṣu ca /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 329.1 ukteṣu keṣucidapavādamāha sa eva /
Ratnadīpikā
Ratnadīpikā, 3, 24.2 apavādadaridratvaṃ cintāśokabhayaṃ bhavet //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 11.1, 5.0 athavā atyagniṣv api vasāmajjānāv anujajñe apavādavākyatvād asyeti vyākhyeyam //
Tantrāloka
TĀ, 4, 231.1 apavādena kartavyaḥ sāmānyavihite vidhau /
Āryāsaptaśatī
Āsapt, 2, 67.1 agaṇitajanāpavādā tvatpāṇisparśaharṣataraleyam /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 114, 3.0 uddeśo dravyāṇāṃ śītaṃ vīryeṇa ityādinā apavādo dravyāṇāṃ madhuraṃ kiṃcit ityādinā //
ĀVDīp zu Ca, Vim., 1, 16, 11.0 ayaṃ ca pippalyatiyoganiṣedho'pavādaṃ parityajya jñeyaḥ //
ĀVDīp zu Ca, Cik., 1, 3, 14.2, 4.0 na drumamārohet ityasyeha āruhya drumamiti vacanenāpavādaḥ //
ĀVDīp zu Ca, Cik., 1, 3, 35.2, 2.0 yadāpi trīṇi dravyāṇi nātyupayuñjīta pippalīṃ kṣāraṃ lavaṇam ityuktaṃ tathāpīha dravyāntarasaṃyuktānāṃ pippalīnām abhyāso na viruddhaḥ kiṃvā uktapippalīrasāyanavyatirekeṇotsargāpavādanyāyāt sa niṣedho jñeyaḥ //
ĀVDīp zu Ca, Cik., 1, 3, 61.2, 5.0 yastu rūpyabhave kaṭurase viruddhaḥ svāduḥ pāka uktaḥ sa utsargāpavādanyāyena jñeyaḥ //
Śukasaptati
Śusa, 3, 2.21 jātaḥ kolāhalo 'khilalokavyavahāranāśakaro rājñaścāpavādaḥ /
Śusa, 15, 2.7 tato lokāpavāde 'pi saṃjāte 'nuraktastadīyaḥ patirna kimapi karṇe karoti /
Śusa, 25, 2.9 tato lokāpavādaḥ saṃvṛttaḥ /
Carakatattvapradīpikā
CaTPra zu Ca, Sū., 26, 47.2, 1.0 samprati madhuratiktakaṣāyāṇāṃ śītatvaṃ tathā kaṭvamlalavaṇānāṃ coṣṇatvaṃ tathā kaṭutiktakaṣāyāṇāṃ cāvṛṣyatvamityādayo rasadvāreṇa dravyāṇāṃ ye guṇā uktāstadapavādam āha teṣāmityādi //
Haribhaktivilāsa
HBhVil, 1, 213.1 tathā ca tantre asya ca mantraviśeṣe'pavādaḥ /
Mugdhāvabodhinī
MuA zu RHT, 16, 1.2, 1.2 arcīva śobhāṃ labhate parātparāṃ parāpavādādapi saṃnivṛttaḥ //