Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Śatapathabrāhmaṇa
Ṣaḍviṃśabrāhmaṇa

Aitareyabrāhmaṇa
AB, 3, 1, 1.0 grahokthaṃ vā etad yat praugaṃ nava prātar grahā gṛhyante navabhir bahiṣpavamāne stuvate stute stome daśamaṃ gṛhṇāti hiṃkāra itarāsāṃ daśamaḥ so sā sammā //
AB, 3, 14, 1.0 agnir vai devānāṃ hotāsīt taṃ mṛtyur bahiṣpavamāne 'sīdat so 'nuṣṭubhājyam pratyapadyata mṛtyum eva tat paryakrāmat tam ājye 'sīdat sa praugeṇa pratyapadyata mṛtyum eva tat paryakrāmat //
Atharvaprāyaścittāni
AVPr, 3, 3, 2.0 vāyur bahiṣpavamāne //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 15, 3, 16.0 stute bahiṣpavamāne vapāyāṃ hutāyāṃ mārjayitvā dhiṣṇyān upasthāyoktaṃ sadasyupaveśanam //
Gopathabrāhmaṇa
GB, 1, 5, 11, 11.0 tasmād brahmā stute bahiṣpavamāne vācayati //
GB, 2, 2, 16, 7.0 bahiṣpavamāne stuta āha //
GB, 2, 3, 12, 2.0 prajāpatiṃ ha vai yajñaṃ tanvānaṃ bahiṣpavamāna eva mṛtyur mṛtyupāśena pratyupākrāmata //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 5, 6.1 tad bahiṣpavamāne stūyamāne manasodgṛhṇīyāt //
Jaiminīyabrāhmaṇa
JB, 1, 250, 2.0 sa brūyād yasmāt trivṛt stomo bahiṣpavamāne prāṅ ivotkramya dhiṣṇyebhyo nilīya gāyatrīṃ skandati madhya evānya ṛtvijo dhiṣṇyānāṃ yad anta āsate tasmāt tat tatheti //
JB, 1, 254, 67.0 yady enaṃ bahiṣpavamāne 'nuvyāhared yajñasya retaḥ siktam acīkᄆpaṃ yajñamāro 'retaskā te prajā bhaviṣyatīty enaṃ brūyāt //
JB, 1, 318, 12.0 taddhaika āhur bahiṣpavamāne vāva vayaṃ vigāyantaḥ saṃgāyāmo yad o vā iti vāṅnidhanāḥ kurmaḥ //
Kauṣītakibrāhmaṇa
KauṣB, 8, 8, 28.0 atha vai sute pravargya ity ācakṣate stute bahiṣpavamāne //
Taittirīyabrāhmaṇa
TB, 2, 2, 8, 3.5 bahiṣpavamāne daśahotāraṃ vyācakṣīta /
Taittirīyasaṃhitā
TS, 6, 3, 1, 1.8 bahiṣpavamāne stute //
Vaitānasūtra
VaitS, 3, 7, 10.1 stute bahiṣpavamāne vācayati śyeno 'sīti /
Śatapathabrāhmaṇa
ŚBM, 13, 5, 1, 16.0 atha purā bahiṣpavamānāt aśvaṃ niktvodānayanti tena pāvamānāya sarpanti tasyoktam brāhmaṇaṃ stute bahiṣpavamāne 'śvam āstāvam ākramayanti sa yady ava vā jighred vi vā vartet samṛddho me yajña iti ha vidyāt tam upākṛtyādhvaryur āha hotar abhiṣṭuhīti tam ekādaśabhir hotābhiṣṭauti //
Ṣaḍviṃśabrāhmaṇa
ṢB, 2, 3, 12.1 yasya vā etā bahiṣpavamāne vigīyāntarājyeṣu saṃgāyanti tasya vai dhuro vigītās tasya saṃgītāḥ //