Occurrences

Aitareyabrāhmaṇa
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Gobhilagṛhyasūtra
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasaśrautasūtra
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 6, 24, 11.0 avihṛtān eva caturtham pragāthāñchaṃsati paśavo vai pragāthāḥ paśūnām avaruddhyai //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 11, 20.0 tūṣṇīṃ caturthaṃ harati saha barhiṣā //
BaudhŚS, 4, 2, 2.0 trir yajuṣā tūṣṇīṃ caturtham //
BaudhŚS, 4, 2, 23.0 tūṣṇīṃ caturthaṃ harati saha barhiṣā //
Bhāradvājagṛhyasūtra
BhārGS, 3, 12, 7.1 yukto vā svayaṃ nirvaped devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ viśvebhyo devebhyo juṣṭaṃ nirvapāmīti trir yajuṣā tūṣṇīṃ caturtham //
Bhāradvājaśrautasūtra
BhārŚS, 1, 21, 5.1 anutsṛjann ulūkhalaṃ havir āvapaty agnes tanūr asi vāco visarjanaṃ devavītaye tvā gṛhṇāmīti trir yajuṣā tūṣṇīṃ caturtham //
BhārŚS, 1, 23, 4.3 trir yajuṣā tūṣṇīṃ caturtham //
BhārŚS, 1, 24, 11.3 trir yajuṣā tūṣṇīṃ caturtham //
BhārŚS, 7, 3, 7.0 tūṣṇīṃ caturthaṃ hṛtvā śamyāmātrīṃ prathayaty uru prathasvoru te yajñapatiḥ prathatām iti //
Gobhilagṛhyasūtra
GobhGS, 3, 4, 19.0 tūṣṇīṃ caturtham //
GobhGS, 3, 8, 18.0 tūṣṇīṃ caturtham //
GobhGS, 4, 10, 16.0 tūṣṇīṃ caturtham //
Jaiminīyabrāhmaṇa
JB, 1, 42, 19.0 caturthaṃ hājagāma //
Kauṣītakibrāhmaṇa
KauṣB, 6, 2, 33.0 taṃ caturtham abhyāyacchat //
Khādiragṛhyasūtra
KhādGS, 4, 4, 19.0 tūṣṇīṃ caturtham //
Kāṭhakagṛhyasūtra
KāṭhGS, 43, 5.0 nitye vratopāyane brāhmaṇā vratapataya iti caturtham //
Pāraskaragṛhyasūtra
PārGS, 1, 7, 5.1 caturthaṃ śūrpakuṣṭhayā sarvāṃl lājān āvapati bhagāya svāheti //
Taittirīyabrāhmaṇa
TB, 1, 1, 10, 3.1 sā caturtham udakrāmat /
TB, 2, 1, 2, 4.7 caturtham ajuhot /
TB, 2, 3, 11, 4.3 tasmai caturthaṃ hūtaḥ pratyaśṛṇot /
Taittirīyasaṃhitā
TS, 6, 2, 7, 23.0 tūṣṇīṃ caturthaṃ harati //
Taittirīyāraṇyaka
TĀ, 5, 2, 8.4 tūṣṇīṃ caturthaṃ harati /
TĀ, 5, 4, 12.9 yas triḥ parītya caturthaṃ paryeti /
TĀ, 5, 4, 13.2 tasmāt triḥ parītya na caturthaṃ parīyāt /
Vaikhānasaśrautasūtra
VaikhŚS, 10, 4, 5.0 tūṣṇīṃ caturtham //
Vaitānasūtra
VaitS, 3, 14, 8.2 pathyāyāś caturtham //
Vārāhaśrautasūtra
VārŚS, 1, 2, 4, 28.2 trir yajuṣā tūṣṇīṃ caturtham //
VārŚS, 1, 2, 4, 38.2 trir yajuṣā tūṣṇīṃ caturtham //
VārŚS, 1, 2, 4, 45.2 trir yajuṣā tūṣṇīṃ caturtham //
VārŚS, 1, 2, 4, 64.1 dhānyam asīty adhivapati trir yajuṣā tūṣṇīṃ caturtham //
VārŚS, 1, 3, 1, 11.1 udvāsya prātardohaṃ piṣṭāni saṃvapati niṣṭapyopavātāyāṃ pātryāṃ pavitre avadhāya vāgyato devasya va ity agnaye juṣṭān saṃvapāmy amuṣmai vo juṣṭān iti yathādevataṃ trir yajuṣā tūṣṇīṃ caturtham //
VārŚS, 1, 3, 1, 41.1 etena dharmeṇa trir yajuṣā harati tūṣṇīṃ caturtham //
VārŚS, 1, 6, 1, 24.0 etena dharmeṇottarābhyāṃ paryāyābhyāṃ trir yajuṣā harati tūṣṇīṃ caturtham //
VārŚS, 3, 1, 1, 23.0 audumbaryā srucā trir yajuṣā tūṣṇīṃ caturthaṃ payasi śṛtaṃ pātryām uddhṛtya cātvāle 'vadadhāti //
Āpastambaśrautasūtra
ĀpŚS, 7, 4, 5.1 tūṣṇīṃ caturthaṃ hṛtvoru prathasvoru te yajñapatiḥ prathatām iti prathayitvā dhruvāsīti śamyayā saṃhatya devebhyaḥ kalpasvety abhimantrya devebhyaḥ śundhasvety adbhir avokṣya devebhyaḥ śumbhasveti sikatābhir avakīrya prokṣaṇīśeṣam uttarata uttaravedyai ninīyāpo ripraṃ nirvahateti sphyenodīcīm ekasphyāṃ niḥsārya vibhrāḍ bṛhat pibatu somyaṃ madhv āyur dadhad yajñapatāv avihrutam /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 7, 14.1 apariṇīya śūrpapuṭenābhyātmaṃ tūṣṇīṃ caturtham //
ĀśvGS, 1, 17, 14.1 sarvair mantraiś caturtham //
ĀśvGS, 1, 22, 17.1 sauviṣṭakṛtaṃ caturtham //
ĀśvGS, 2, 3, 12.1 etāṃ dakṣiṇāmukhāḥ pratyaṅmukhā udaṅmukhāś caturtham //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 4, 21.1 tūṣṇīṃ caturtham /
ŚBM, 1, 2, 4, 21.2 sa yad imāṃllokānati caturthamasti vā na vā tenaivaitaddviṣantam bhrātṛvyam avabādhate 'naddhā vai tadyadimāṃllokānati caturthamasti vā na vānaddho tad yat tūṣṇīṃ tasmāt tūṣṇīṃ caturtham //
ŚBM, 5, 4, 4, 12.1 brahmannityeva caturthamāmantrayate /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 14, 4.0 tūṣṇīṃ kāmena caturthaṃ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 12, 6.0 ante vā caturtham //
ŚāṅkhŚS, 4, 21, 15.0 anupāya caturtham //