Occurrences

Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Jaiminīya-Upaniṣad-Brāhmaṇa
Taittirīyopaniṣad
Śāṅkhāyanāraṇyaka
Yājñavalkyasmṛti
Śāṅkhāyanaśrautasūtra

Baudhāyanaśrautasūtra
BaudhŚS, 16, 13, 2.0 taddha smaitat pūrve saṃvatsaraṃ samavasāyāsate 'nyonyasyānūktaṃ ca mānuṣaṃ ca vijijñāsamānāḥ //
BaudhŚS, 16, 13, 7.0 yady u vā etasyām evaikāṣṭakāyāṃ samāṃ vijijñāsante caturaha eva purastāt phālgunyai vā caitryai vā paurṇamāsyai dīkṣante //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 5, 8.1 vijñātaṃ vijijñāsyam avijñātam eta eva /
BĀU, 1, 5, 9.1 yat kiñca vijijñāsyaṃ manasas tad rūpam /
BĀU, 1, 5, 9.2 mano hi vijijñāsyam /
Chāndogyopaniṣad
ChU, 7, 17, 1.4 vijñānaṃ tv eva vijijñāsitavyam iti /
ChU, 7, 17, 1.5 vijñānaṃ bhagavo vijijñāsa iti //
ChU, 7, 18, 1.4 matis tv eva vijijñāsitavyeti /
ChU, 7, 18, 1.5 matiṃ bhagavo vijijñāsa iti //
ChU, 7, 19, 1.4 śraddhā tv eva vijijñāsitavyeti /
ChU, 7, 19, 1.5 śraddhāṃ bhagavo vijijñāsa iti //
ChU, 7, 20, 1.4 niṣṭhā tv eva vijijñāsitavyeti /
ChU, 7, 20, 1.5 niṣṭhāṃ bhagavo vijijñāsa iti //
ChU, 7, 21, 1.4 kṛtis tv eva vijijñāsitavyeti /
ChU, 7, 21, 1.5 kṛtiṃ bhagavo vijijñāsa iti //
ChU, 7, 22, 1.4 sukhaṃ tv eva vijijñāsitavyam iti /
ChU, 7, 22, 1.5 sukhaṃ bhagavo vijijñāsa iti //
ChU, 7, 23, 1.4 bhūmā tv eva vijijñāsitavya iti /
ChU, 7, 23, 1.5 bhūmānaṃ bhagavo vijijñāsa iti //
ChU, 8, 1, 1.2 tasmin yad antas tad anveṣṭavyaṃ tad vāva vijijñāsitavyam iti //
ChU, 8, 1, 2.1 taṃ ced brūyur yad idam asmin brahmapure daharaṃ puṇḍarīkaṃ veśma daharo 'sminn antarākāśaḥ kiṃ tad atra vidyate yad anveṣṭavyaṃ yad vāva vijijñāsitavyam iti /
ChU, 8, 7, 1.1 ya ātmā apahatapāpmā vijaro vimṛtyur viśoko vijighatso 'pipāsaḥ satyakāmaḥ satyasaṃkalpaḥ so 'nveṣṭavyaḥ sa vijijñāsitavyaḥ /
ChU, 8, 7, 3.4 tau hocatur ya ātmā apahatapāpmā vijaro vimṛtyur viśoko vijighatso 'pipāsaḥ satyakāmaḥ satyasaṃkalpaḥ so 'nveṣṭavyaḥ sa vijijñāsitavyaḥ /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 11, 5.2 tasmāt paśavo hiṅkarikrato vijijñāsamānā iva caranti //
Taittirīyopaniṣad
TU, 3, 1, 2.6 yato vā imāni bhūtāni jāyante yena jātāni jīvanti yatprayantyabhisaṃviśanti tad vijijñāsasva /
TU, 3, 2, 1.8 tapasā brahma vijijñāsasva /
TU, 3, 3, 1.8 tapasā brahma vijijñāsasva /
TU, 3, 4, 1.8 tapasā brahma vijijñāsasva /
TU, 3, 5, 1.8 tapasā brahma vijijñāsasva /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 5, 8, 1.0 na vācaṃ vijijñāsīti //
ŚāṅkhĀ, 5, 8, 3.0 na gandhaṃ vijijñāsīti //
ŚāṅkhĀ, 5, 8, 5.0 na rūpaṃ vijijñāsīti //
ŚāṅkhĀ, 5, 8, 7.0 na śabdaṃ vijijñāsīti //
ŚāṅkhĀ, 5, 8, 9.0 nānnarasaṃ vijijñāsīti //
ŚāṅkhĀ, 5, 8, 11.0 na karma vijijñāsīti //
ŚāṅkhĀ, 5, 8, 13.0 na sukhaduḥkhe vijijñāsīti //
ŚāṅkhĀ, 5, 8, 15.0 nānandaṃ na ratiṃ na prajātiṃ vijijñāsīti //
ŚāṅkhĀ, 5, 8, 17.0 netyāṃ vijijñāsīti //
ŚāṅkhĀ, 5, 8, 19.0 na mano vijijñāsīti //
Yājñavalkyasmṛti
YāSmṛ, 3, 191.1 sa hy āśramair vijijñāsyaḥ samastair evam eva tu /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 29, 8.2 mā maivaṃ putra voco yajñakratur eva me vijñāto 'bhūt tam eva etat kṛtsnake brahmabandhau vyajijñāsiṣi //