Occurrences

Mṛgendraṭīkā

Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 6.1 tair yataḥ praṇītāni śāstrāṇi ata evaiteṣu vastusaṃgraho 'py asphuṭaḥ puṃspratibaddhāpavargajñānam aspaṣṭam ity arthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 7.1 ye cātropāyāḥ puṃsprakṛtivivekajñānabrahmādvaitābhyāsaṣoḍaśapadārthajñānādayaḥ phalāni ca svargāpavargalakṣaṇāni tat sarvaṃ tadvad aspaṣṭam eva tathātathāvakṣyamāṇanirvāhāsahatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 12.1 phalaṃ cehānyasarvadarśanadṛṣṭād bhogāpavargalakṣaṇāt phalāt prakṛṣṭam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 18.1 apavargo 'py asmin darśane sarvāṇy āgamāgocaratvāt paraḥ tattadāgamapraṇetṝṇāṃ sāñjanatvenāsarvajñatvāt tadupadiṣṭāyā mukter muktyābhāsatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 7.0 idaṃ ca te praṣṭavyāḥ draṣṭṛdṛśyayoḥ saṃyogaḥ saṃsārahetus tatpūrvakaś ca viyogo 'pavargakāraṇam iti yad ucyate tatra saṃyogas tāvat puṃspradhānayor draṣṭṛdṛśyalakṣaṇa eva na parasparāśleṣarūpaḥ ubhayor apy amūrtatvena tādṛśasyānupapatteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 12.2, 1.0 etān kārakair bhogasādhanais tattvabhāvabhuvanādibhir yuktān svatejasā nijecchāśaktyā samyagadhiṣṭhāya svārthasiddhyartham ityātmīyasya vyāpārasya sampattaye yadvā svairātmabhir arthyata ityartho bhogāpavargalakṣaṇaḥ puruṣārthaḥ tasya niṣpattyarthaṃ niyojayati na tūnmattavat nāpy aprayojanaṃ prayojanānuddeśena mandasyāpyapravṛtteḥ naca krīḍārthaṃ rāgādivirahiṇas tadasaṃbhavāt nāpyātmanimittaṃ paripūrṇatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.2, 1.0 madhyamāpakṛṣṭayor muktyor uparyadhovartinaḥ padasya prāpyatayā svasmāt padāt cyutisambhavena ca kaścidvyaktikaro'ntarāyaḥ natv anantaram evāpavargasya prāptiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 4.0 kuta ityāha sadyanna muktaye yasmāt puṇyātmakam api karma sat vidyamānaṃ na muktaye nāpavargāya api tu tatpratibandhāyaiva kalpate yat karmakṣayāt tatsāmyād vā śaktipātānusārasamāsāditānugrahāṇām eva kaivalyam //