Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Nirukta
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Nyāyasūtra
Saundarānanda
Vaiśeṣikasūtra
Yogasūtra
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Yogasūtrabhāṣya
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Mṛgendratantra
Mṛgendraṭīkā
Rasaratnākara
Rājamārtaṇḍa
Tantrasāra
Tantrāloka
Śyainikaśāstra
Caurapañcaśikā
Haribhaktivilāsa
Kaṭhāraṇyaka
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Śāṅkhāyanaśrautasūtra

Baudhāyanadharmasūtra
BaudhDhS, 1, 15, 2.0 tathāpavargaḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 11, 16.1 sa yadi prāṅmukhān dakṣiṇāpavargaḥ /
BaudhGS, 2, 11, 16.2 yadyudaṅmukhān prāgapavargaḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 2, 2, 26.0 prāgapavargāṇy udagapavargāṇi vā prāṅmukhaḥ pradakṣiṇaṃ yajñopavītī daivāni karmāṇi karoti //
BaudhŚS, 2, 2, 26.0 prāgapavargāṇy udagapavargāṇi vā prāṅmukhaḥ pradakṣiṇaṃ yajñopavītī daivāni karmāṇi karoti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 12, 2.1 pariṣicya dakṣiṇato darbhamuṣṭiṃ nidhāya tasmin dakṣiṇāpavargāṃs trīn udakāñjalīn upaninayaty asāvavanenikṣveti pitaram asāv avanenikṣveti pitāmaham asāv avanenikṣveti prapitāmaham atraiva nāmādeśam //
BhārGS, 2, 12, 3.1 avācīnapāṇis tasmin dakṣiṇāpavargāṃs trīn piṇḍān nidadhāty etat te tatāsau madhumad annaṃ sarasvato yāvān agniś ca pṛthivī ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathāgnir akṣito 'nupadasta evaṃ mahyaṃ pitre 'kṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu /
Bhāradvājaśrautasūtra
BhārŚS, 1, 8, 7.1 atraiva nāmādeśam avācīnapāṇir dakṣiṇāpavargāṃs trīn piṇḍān nidadhāty etat te tata ye ca tvām anv ity etair mantraiḥ //
BhārŚS, 1, 26, 10.1 athāṅguliprakṣālanaṃ pātrīnirṇejanam ity ulmukenābhitapya sphyenāntarvedi tisraḥ prācīr udīcīr vā lekhā likhitvāsaṃsyandayan pratyag apavargaṃ trir ninayati ekatāya svāhety etaiḥ pratimantram //
Gobhilagṛhyasūtra
GobhGS, 1, 1, 6.0 apavarge 'bhirūpabhojanaṃ yathāśakti //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 12, 2.1 bhuktavato 'nupravrajya śeṣamanujñāpyodakumbhaṃ darbhamuṣṭiṃ cādāya dakṣiṇapūrvamavāntaradeśaṃ gatvā dakṣiṇāgrāndarbhānsaṃstīrya teṣvavācīnapāṇir dakṣiṇāpavargāṃstrīn udakāñjalīn ninayati /
HirGS, 2, 12, 3.1 teṣvavācīnapāṇirdakṣiṇāpavargānpiṇḍāndadāti /
HirGS, 2, 18, 10.1 tataḥ śucau deśe prācīnapravaṇe prāgagrairdarbhairudagapavargāṇyāsanāni kalpayanti //
HirGS, 2, 19, 3.1 nivītina uttarata udīcīnapravaṇa udagagrairdarbhaiḥ prāgapavargāṇyāsanāni kalpayanti viśvāmitrāya jamadagnaye bharadvājāya gautamāyātraye vasiṣṭhāya kaśyapāya //
HirGS, 2, 19, 7.1 dakṣiṇataḥ prācīnāvītino dakṣiṇāpravaṇe dakṣiṇāgrairdarbhaiḥ pratyagapavargāṇyāsanāni kalpayanti //
Kauśikasūtra
KauśS, 1, 1, 16.0 prāgudag apavargaṃ devānām //
KauśS, 1, 1, 17.0 dakṣiṇāpratyag apavargaṃ pitṝṇām //
KauśS, 6, 1, 5.0 dakṣiṇāpavargāṇi //
Khādiragṛhyasūtra
KhādGS, 1, 1, 3.0 apavarge yathotsāhaṃ brāhmaṇānāśayet //
Kātyāyanaśrautasūtra
KātyŚS, 15, 4, 2.0 pañcāpavargaḥ //
KātyŚS, 15, 9, 26.0 abhiṣecanīyād vā saṃvatsarāt keśavapanīyo 'tirātraḥ somāpavargaḥ //
KātyŚS, 15, 10, 24.0 rājasūyayājinaḥ karmāpavarge vā sautrāmaṇī //
Kāṭhakagṛhyasūtra
KāṭhGS, 43, 10.0 evam apavarge //
Nirukta
N, 1, 1, 13.0 upakramaprabhṛtyapavargaparyantaṃ mūrtaṃ sattvabhūtaṃ sattvanāmabhir vrajyāpaktir iti //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 77.1 saṃtatakarmasu purastād ārambhaṃ pradakṣiṇaṃ prāgapavargāṇy udag vā karoti //
VārŚS, 1, 5, 2, 9.1 sāyamārambhaṇam agnihotraṃ prāgapavargam //
VārŚS, 3, 2, 6, 11.0 udagapavargā yūpā dakṣiṇāpavargāḥ paśavaḥ //
VārŚS, 3, 2, 6, 11.0 udagapavargā yūpā dakṣiṇāpavargāḥ paśavaḥ //
VārŚS, 3, 3, 4, 23.1 abhiṣecanīyadaśapeyau vatsatarāpavargau //
Āpastambadharmasūtra
ĀpDhS, 2, 3, 20.0 apareṇāgniṃ saptamāṣṭamābhyām udagapavargam //
ĀpDhS, 2, 3, 22.0 madhye 'gārasya daśamaikādaśābhyāṃ prāgapavargam //
Āpastambagṛhyasūtra
ĀpGS, 1, 6.1 tathāpavargaḥ //
ĀpGS, 1, 10.1 dakṣiṇato 'pavargaḥ //
ĀpGS, 21, 9.0 bhuktavato 'nuvrajya pradakṣiṇīkṛtya dvaidhaṃ dakṣiṇāgrān darbhān saṃstīrya teṣūttarair apo dattvottarair dakṣiṇāpavargān piṇḍān dattvā pūrvavad uttarair apo dattvottarair upasthāyottarayodapātreṇa triḥ prasavyaṃ pariṣicya nyubjya pātrāṇy uttaraṃ yajur anavānaṃ tryavarārdhyam āvartayitvā prokṣya pātrāṇi dvandvam abhy udāhṛtya sarvataḥ samavadāyottareṇa yajuṣāśeṣasya grāsāvarārdhyaṃ prāśnīyāt //
Āpastambaśrautasūtra
ĀpŚS, 16, 15, 9.1 yasyās te asyāḥ krūra āsañ juhomīty etābhis tisṛbhiḥ parācīr asaṃspṛṣṭā dakṣiṇāpavargam //
ĀpŚS, 18, 8, 3.1 agniṣṭomaḥ pañcāpavargaḥ prathamam ahaḥ //
ĀpŚS, 18, 22, 18.1 kṣatrāṇāṃ dhṛtis triṣṭomo 'gniṣṭomaḥ pañcāpavargaḥ //
ĀpŚS, 19, 14, 8.1 sarvatra purastād upakramaḥ pradakṣiṇam uttarato 'pavargaḥ //
ĀpŚS, 19, 22, 10.1 evam itarāḥ pradakṣiṇam uttarāpavargam //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 23, 22.1 na māṃsam aśnīyur na striyam upeyur ā krator apavargāt //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 9, 3.1 saptadaśāpavargo vā //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 2, 1.1 karmāpavarge brāhmaṇabhojanam //
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 3, 6.0 apavarge tṛtīyā //
Aṣṭādhyāyī, 3, 4, 60.0 tiryacy apavarge //
Buddhacarita
BCar, 7, 52.2 svargāpavargau hi vicārya samyagyasyāpavarge matirasti so 'sti //
BCar, 7, 52.2 svargāpavargau hi vicārya samyagyasyāpavarge matirasti so 'sti //
BCar, 13, 5.1 yadi hyasau māmabhibhūya yāti lokāya cākhyātyapavargamārgam /
Carakasaṃhitā
Ca, Śār., 5, 7.3 karmātmakatvācca hetvādibhiryuktaḥ sarvaloko 'hamiti viditvā jñānaṃ pūrvamutthāpyate 'pavargāyeti /
Ca, Śār., 5, 10.3 tatraivaṃjātirūpavittavṛttabuddhiśīlavidyābhijanavayovīryaprabhāvasaṃpanno 'hamityahaṅkāraḥ yan manovākkāyakarma nāpavargāya sa saṅgaḥ karmaphalamokṣapuruṣapretyabhāvādayaḥ santi vā neti saṃśayaḥ sarvāvasthāsvananyo 'hamahaṃ sraṣṭā svabhāvasaṃsiddho 'hamahaṃ śarīrendriyabuddhismṛtiviśeṣarāśiriti grahaṇamabhisaṃplavaḥ mama mātṛpitṛbhrātṛdārāpatyabandhumitrabhṛtyagaṇo gaṇasya cāham ityabhyavapātaḥ kāryākāryahitāhitaśubhāśubheṣu viparītābhiniveśo vipratyayaḥ jñājñayoḥ prakṛtivikārayoḥ pravṛttinivṛttyośca sāmānyadarśanamaviśeṣaḥ prokṣaṇānaśanāgnihotratriṣavaṇābhyukṣaṇāvāhanayājanayajanayācanasalilahutāśanapraveśādayaḥ samārambhāḥ procyante hyanupāyāḥ /
Ca, Śār., 5, 11.1 nivṛttirapavargaḥ tat paraṃ praśāntaṃ tattadakṣaraṃ tadbrahma sa mokṣaḥ //
Ca, Śār., 5, 12.2 tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṃ tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṃ parivarjanam asaṃgatirjanena satyaṃ sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṃ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṃkalpanam aprārthanam anabhibhāṣaṇaṃ ca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcīpippalakaṃ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṃ bhaikṣacaryārthaṃ pātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanno 'bhyavahāraḥ śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir asaṃcalanam ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmani ātmanaśca dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ sarvapravṛttiṣvaghasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni //
Ca, Śār., 5, 12.2 tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṃ tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṃ parivarjanam asaṃgatirjanena satyaṃ sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṃ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṃkalpanam aprārthanam anabhibhāṣaṇaṃ ca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcīpippalakaṃ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṃ bhaikṣacaryārthaṃ pātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanno 'bhyavahāraḥ śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir asaṃcalanam ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmani ātmanaśca dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ sarvapravṛttiṣvaghasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni //
Ca, Śār., 7, 18.1 tadetaccharīraṃ saṃkhyātamanekāvayavaṃ dṛṣṭamekatvena saṅgaḥ pṛthaktvenāpavargaḥ /
Ca, Si., 12, 43.1 prasaṅgaikāntanaikāntāḥ sāpavargo viparyayaḥ /
Mahābhārata
MBh, 2, 5, 86.3 dakṣiṇāstvaṃ dadāsyeṣāṃ nityaṃ svargāpavargadāḥ //
MBh, 3, 281, 51.2 na te 'pavargaḥ sukṛtād vinākṛtas tathā yathānyeṣu vareṣu mānada /
MBh, 5, 104, 22.1 dakṣiṇānāṃ hi sṛṣṭānām apavargeṇa bhujyate /
MBh, 5, 110, 17.1 teṣāṃ caivāpavargāya mārgaṃ paśyāmi nāṇḍaja /
MBh, 5, 111, 20.2 tasya kālo 'pavargasya yathā vā manyate bhavān //
MBh, 5, 112, 17.2 kṛtvāpavargaṃ gurave cariṣyati mahat tapaḥ //
MBh, 12, 47, 55.2 apavargo 'si bhūtānāṃ pañcānāṃ parataḥ sthitaḥ //
MBh, 12, 51, 3.2 apavargo 'si bhūtānāṃ pañcānāṃ parataḥ sthitaḥ //
MBh, 12, 208, 25.2 sa tayor apavargajño vītarāgo vimucyate //
MBh, 12, 261, 3.1 apavarge 'tha saṃtyāge buddhau ca kṛtaniścayāḥ /
MBh, 12, 262, 29.1 apavargagatir nityo yatidharmaḥ sanātanaḥ /
MBh, 12, 262, 43.2 saṃtoṣa ityatra śubham apavarge pratiṣṭhitam //
MBh, 12, 304, 14.1 pratibhām apavargaṃ ca pratisaṃhṛtya maithila /
MBh, 12, 333, 15.2 prokṣyāpavargaṃ deveśaḥ prāṅmukhaḥ kṛtavān svayam //
MBh, 13, 16, 37.2 apavargaśca muktānāṃ kaivalyaṃ cātmavādinām //
MBh, 13, 24, 34.1 kriyamāṇe 'pavarge tu yo dvijo bharatarṣabha /
MBh, 13, 24, 36.1 śrāddhāpavarge viprasya svadhā vai svaditā bhavet /
MBh, 13, 24, 37.1 apavarge tu vaiśyasya śrāddhakarmaṇi bhārata /
MBh, 14, 25, 15.2 kṛtapraśāstā tacchāstram apavargo 'sya dakṣiṇā //
MBh, 14, 35, 20.2 pralayaṃ cāpavargaṃ ca bhūtānāṃ prabhavāpyayau //
Nyāyasūtra
NyāSū, 1, 1, 2.0 duḥkhajanmapravṛttidoṣamithyājñānānām uttarottarāpāye tadanantarāpāyāt apavargaḥ //
NyāSū, 1, 1, 9.0 ātmaśarīrendriyārthabuddhimanaḥpravṛttidoṣapretyabhāvaphaladuḥkhāpavargāḥ tu prameyam //
NyāSū, 1, 1, 22.0 tadatyantavimokṣaḥ apavargaḥ //
NyāSū, 3, 2, 68.0 tat adṛṣṭakāritam iti cet punaḥ tatprasaṅgaḥ apavarge //
NyāSū, 4, 1, 59.0 ṛṇakleśapravṛttyanubandhād apavargābhāvaḥ //
NyāSū, 4, 1, 63.0 suṣuptasya svapnādarśane kleśābhāvādapavargaḥ //
NyāSū, 4, 2, 43.0 apavarge 'pyevaṃ prasaṅgaḥ //
NyāSū, 4, 2, 45.0 tadabhāvaścāpavarge //
Saundarānanda
SaundĀ, 11, 55.2 vijñāya kṣayiṇaṃ svargamapavarge matiṃ kuru //
Vaiśeṣikasūtra
VaiśSū, 2, 2, 29.1 guṇasya sato'pavargaḥ karmabhiḥ sādharmyam //
Yogasūtra
YS, 2, 18.1 prakāśakriyāsthitiśīlaṃ bhūtendriyātmake bhogāpavargārthaṃ dṛśyam //
Amarakośa
AKośa, 1, 165.2 mokṣo 'pavargo 'thājñānam avidyāhaṃmatiḥ striyām //
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 137.2 apavargam ivādrākṣīn mūrtimantaṃ tridaṇḍinam //
Daśakumāracarita
DKCar, 2, 2, 21.1 tasya phalamapavargaḥ svargo vā //
Harṣacarita
Harṣacarita, 1, 30.1 sarveṣu ca teṣu śāpabhayapratipannamauneṣu muniṣvanyālāpalīlayā cāvadhīrayati kamalasambhave bhagavatī kumārī kiṃcidunmuktabālabhāve bhūṣitanavayauvane vayasi vartamānā gṛhītacāmarapracaladbhujalatā pitāmahamupavījayantī nirbhartsanatāḍanajātarāgābhyām iva svabhāvāruṇābhyāṃ pādapallavābhyāṃ samudbhāsamānā śiṣyadvayeneva padakramamukhareṇa nūpurayugalena vācālitacaraṇayugalā dharmanagaratoraṇastambhavibhramaṃ bibhrāṇā jaṅghādvitayam salīlam utkalahaṃsakulakalālāpapralāpini mekhalādāmni vinyastavāmahastakisalayā vidvanmānasanivāsalagnena guṇakalāpenevāṃsāvalambinā brahmasūtreṇa pavitrīkṛtakāyā bhāsvanmadhyanāyakam anekamuktānuyātam apavargamārgam iva hāramudvahantī vadanapraviṣṭasarvavidyālaktakaraseneva pāṭalena sphuratā daśanacchadena virājamānā saṃkrāntakamalāsanakṛṣṇājinapratimāṃ madhuragītākarṇanāvatīrṇaśaśihariṇāmiva kapolasthalīṃ dadhānā tiryaksāvajñam unnamitaikabhrūlatā śrotramekaṃ visvaraśravaṇakaluṣitaṃ prakṣālayantīvāpāṅganirgatena locanāśrujalapravāheṇetaraśravaṇena ca vikasitasitasindhuvāramañjarījuṣā hasateva prakaṭitavidyāmadā śrutipraṇayibhiḥ praṇavairiva karṇāvataṃsakusumamadhukarakulair apāsyamānā sūkṣmavimalena prajñāpratānenevāṃśukenāchāditaśarīrā vāṅmayamiva nirmalaṃ dikṣu daśanajyotsnālokaṃ vikirantī devī sarasvatī śrutvā jahāsa //
Harṣacarita, 1, 90.1 tataḥ krameṇa dhruvapravṛttāṃ dharmadhenum ivādhodhāvamānadhavalapayodharām uddhuradhvanim andhakamathanamaulimālatīmālikām ālīyamānavālakhilyaruddharodhasam arundhatīdhautatāravatvacam tvaṅgattuṅgataraṅgatarattaralataratāratārakām tāpasavitīrṇataralatilodakapulakitapulinām āplavanapūtapitāmahapātitapitṛpiṇḍapāṇḍuritapārām paryantasuptasaptarṣikuśaśayanasūcitasūryagrahasūtakopavāsām ācamanaśuciśacīpatimucyamānārcanakusumanikaraśārāṃ śivapurapatitanirmālyamandaradāmakām anādaradāritamandaradarīdṛṣadam anekanākanāyakanikāyakāminīkucakalaśavilulitavigrahām grāhagrāvagrāmaskhalanamukharitasrotasam suṣumṇāsrutaśaśisudhāśīkarastabakatārakitatīrām dhiṣaṇāgnikāryadhūmadhūsaritasaikatām siddhaviracitavālukāliṅgalaṅghanatrāsavidrutavidyādharāṃ nirmokamuktimiva gaganoragasya līlālalāṭikām iva triviṣṭapaviṭasya vikrayavīthīm iva puṇyapaṇyasya dattārgalām iva narakanagaradvārasya aṃśukoṣṇīṣapaṭṭikām iva sumerunṛpasya dugūlakadalikām iva kailāsakuñjarasya paddhatimivāpavargasya nemim iva kṛtayugasya saptasāgararājamahiṣīṃ mandākinīm anusarantī martyalokam avatatāra //
Kirātārjunīya
Kir, 1, 14.2 kriyāpavargeṣv anujīvisātkṛtāḥ kṛtajñatām asya vadanti sampadaḥ //
Kir, 16, 20.2 saṃdhānam utkarṣam iva vyudasya muṣṭer asaṃbheda ivāpavarge //
Kir, 16, 49.1 sāphalyam astre ripupauruṣasya kṛtvā gate bhāgya ivāpavargam /
Kūrmapurāṇa
KūPur, 1, 2, 52.2 dharma evāpavargāya tasmād dharmaṃ samāśrayet //
KūPur, 1, 30, 5.2 ramate bhagavān rudro jantūnāmapavargadaḥ //
KūPur, 2, 19, 30.2 brāhmaṇānāṃ kṛtyajātamapavargaphalapradam //
KūPur, 2, 20, 23.2 tasmād bhogāpavargārthaṃ śrāddhaṃ kuryurdvijātayaḥ //
KūPur, 2, 35, 29.2 namaḥ śivāya dhīmate namo 'pavargadāyine //
KūPur, 2, 37, 129.2 jñānaṃ tu kevalaṃ samyagapavargaphalapradam //
KūPur, 2, 44, 63.2 svargāpavargadātre ca namo 'pratihatātmane //
Liṅgapurāṇa
LiPur, 1, 9, 66.2 vairāgyamapavargaś ca nātra kāryā vicāraṇā //
LiPur, 1, 52, 32.1 iha svargāpavargārthaṃ pravṛttiryatra mānuṣī /
LiPur, 1, 88, 28.1 vyāpakastvapavargācca vyāpakātpuruṣaḥ smṛtaḥ /
LiPur, 1, 88, 30.1 apavargaṃ tato gacchetsūkṣmaṃ tatparamaṃ padam /
LiPur, 1, 88, 31.1 svargāpavargaphaladaṃ śivasāyujyakāraṇam /
LiPur, 1, 92, 28.2 gulmāntaraprasabhabhītamṛgīsamūhaṃ vāteritaṃ tanubhṛtāmapavargadātṛ //
Matsyapurāṇa
MPur, 114, 14.2 iha svargāpavargārthaṃ pravṛttiriha mānuṣe //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 1.1, 25.0 dvividhaḥ khalv atra brāhmaṇo 'pavargagantā śrūyate sādhaka ācāryaś ceti //
GaṇaKārṬīkā zu GaṇaKār, 1.1, 26.0 tatreha darśane yaḥ sādhakaḥ sann apavargaṃ gantum icchati //
GaṇaKārṬīkā zu GaṇaKār, 1.1, 28.0 yas tv ācāryaḥ sann apavargam gantum icchati tena kiṃ kartavyam iti āha //
GaṇaKārṬīkā zu GaṇaKār, 1.2, 1.0 evaṃ cānuṣṭhānābhiniveśāsamartho 'pi yadi śraddhānvito bhūtveṣad api samayamātraṃ pālayan jñānābhyāsaṃ na muñcati tadāpavargagantā bhavaty ācārya iti cocyate //
GaṇaKārṬīkā zu GaṇaKār, 1.2, 2.0 yas tv āgamārthajñānamātreṇa tuṣṭaḥ san śraddhādivirahitaḥ śraddhādimātrayukto vā lābhādijñānavikalaḥ sa khalv ācāryābhāsa eva nāpavargaganteti //
Suśrutasaṃhitā
Su, Utt., 65, 18.1 abhivyāpyāpakarṣaṇam apavargaḥ /
Sāṃkhyakārikā
SāṃKār, 1, 44.2 jñānena cāpavargo viparyayād iṣyate bandhaḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 37.2, 1.6 ityevaṃ bodhayati buddhir yasyāvāyād apavargo bhavati /
SKBh zu SāṃKār, 44.2, 1.6 kiṃca jñānena cāpavargaḥ /
SKBh zu SāṃKār, 44.2, 1.7 apavargaśca pañcaviṃśatitattvajñānam /
SKBh zu SāṃKār, 44.2, 1.8 tena nimittenāpavargo mokṣaḥ /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 29.1, 1.0 karmabhirasya punarguṇabhūtasyāpi sādharmyamapavargo vināśaḥ utpattyanantaramagrahaṇād vināśo'numīyate //
Viṣṇupurāṇa
ViPur, 1, 1, 19.1 svargāpavargavyāsedhakāraṇaṃ paramarṣayaḥ /
ViPur, 1, 6, 10.1 svargāpavargau mānuṣyāt prāpnuvanti narā mune /
ViPur, 2, 3, 2.2 karmabhūmiriyaṃ svargam apavargaṃ ca gacchatām //
ViPur, 2, 3, 24.2 svargāpavargāspadahetubhūte bhavanti bhūyaḥ puruṣāḥ suratvāt //
ViPur, 2, 16, 24.3 sa cāpi jātismaraṇāptabodhastatraiva janmanyapavargamāpa //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 35.1, 1.3 yady api hi tattacchāstrānumānācāryopadeśair avagatam arthatattvaṃ sadbhūtam eva bhavati eteṣāṃ yathābhūtārthapratipādanasāmarthyāt tathāpi yāvad ekadeśo 'pi kaścin na svakaraṇasaṃvedyo bhavati tāvat sarvaṃ parokṣam ivāpavargādiṣu sūkṣmeṣv artheṣu na dṛḍhāṃ buddhim utpādayati /
YSBhā zu YS, 1, 35.1, 1.4 tasmācchāstrānumānācāryopadeśopodbalanārtham evāvaśyaṃ kaścid viśeṣaḥ pratyakṣīkartavyaḥ tatra sadupadiṣṭārthaikadeśapratyakṣatve sati sarvaṃ susūkṣmaviṣayam apy āpavargāt śraddhīyate /
YSBhā zu YS, 2, 18.1, 7.1 tat tu nāprayojanam api tu prayojanam urarīkṛtya pravartata iti bhogāpavargārthaṃ hi tad dṛśyaṃ puruṣasyeti //
YSBhā zu YS, 2, 18.1, 8.1 tatreṣṭāniṣṭaguṇasvarūpāvadhāraṇam avibhāgāpannaṃ bhogaḥ bhoktuḥ svarūpāvadhāraṇam apavarga iti //
YSBhā zu YS, 2, 18.1, 11.1 tāv etau bhogāpavargau buddhikṛtau buddhāv eva vartamānau kathaṃ puruṣe vyapadiśyete iti //
YSBhā zu YS, 2, 21.1, 2.1 tatsvarūpaṃ tu pararūpeṇa pratilabdhātmakaṃ bhogāpavargārthatāyāṃ kṛtāyāṃ puruṣeṇa na dṛśyata iti //
YSBhā zu YS, 2, 23.1, 2.1 tasmāt saṃyogād dṛśyasyopalabdhir yā sa bhogaḥ yā tu draṣṭuḥ svarūpopalabdhiḥ so 'pavargaḥ //
YSBhā zu YS, 3, 44.1, 23.1 athaiṣa pañcamaṃ rūpam arthavattvaṃ bhogāpavargārthatā guṇeṣvanvayinī guṇās tanmātrabhūtabhautikeṣv iti sarvam arthavat //
YSBhā zu YS, 4, 12.1, 4.1 kiṃca bhogabhāgīyasya vāpavargabhāgīyasya vā karmaṇaḥ phalam utpitsu yadi nirupākhyam iti tad uddeśena tena nimittena kuśalānuṣṭhānaṃ na yujyate //
Abhidhānacintāmaṇi
AbhCint, 1, 75.2 muktirmokṣo 'pavargo 'tha mumukṣuḥ śramaṇo yatiḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 7, 22.3 tvam eko dahyamānānām apavargo 'si saṃsṛteḥ //
BhāgPur, 1, 18, 16.1 sa vai mahābhāgavataḥ parīkṣid yenāpavargākhyam adabhrabuddhiḥ /
BhāgPur, 3, 25, 12.2 iti svamātur niravadyam īpsitaṃ niśamya puṃsām apavargavardhanam /
BhāgPur, 3, 25, 25.2 tajjoṣaṇād āśv apavargavartmani śraddhā ratir bhaktir anukramiṣyati //
BhāgPur, 4, 21, 30.2 vargasvargāpavargāṇāṃ prāyeṇaikātmyahetunā //
BhāgPur, 4, 24, 37.1 svargāpavargadvārāya nityaṃ śuciṣade namaḥ /
BhāgPur, 8, 7, 20.2 āsīnamadrāvapavargahetos tapo juṣāṇaṃ stutibhiḥ praṇemuḥ //
BhāgPur, 10, 3, 39.2 na vavrāthe 'pavargaṃ me mohitau devamāyayā //
BhāgPur, 11, 19, 2.2 svargaś caivāpavargaś ca nānyo 'rtho madṛte priyaḥ //
BhāgPur, 11, 19, 7.1 tvayy uddhavāśrayati yas trividho vikāro māyāntarāpatati nādyapavargayor yat /
BhāgPur, 11, 20, 33.2 svargāpavargaṃ maddhāma kathaṃcid yadi vāñchati //
Bhāratamañjarī
BhāMañj, 13, 91.1 svakarmaṇi pravṛttānāmapavargo vivekinām /
Garuḍapurāṇa
GarPur, 1, 88, 4.3 svargāpavargahetutvād bandhastenāniśaṃ vinā //
Mṛgendratantra
MṛgT, Vidyāpāda, 2, 27.2 apavargam abhīpsanti khadyotāt pāvakārthinaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 6.1 tair yataḥ praṇītāni śāstrāṇi ata evaiteṣu vastusaṃgraho 'py asphuṭaḥ puṃspratibaddhāpavargajñānam aspaṣṭam ity arthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 7.1 ye cātropāyāḥ puṃsprakṛtivivekajñānabrahmādvaitābhyāsaṣoḍaśapadārthajñānādayaḥ phalāni ca svargāpavargalakṣaṇāni tat sarvaṃ tadvad aspaṣṭam eva tathātathāvakṣyamāṇanirvāhāsahatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 12.1 phalaṃ cehānyasarvadarśanadṛṣṭād bhogāpavargalakṣaṇāt phalāt prakṛṣṭam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 18.1 apavargo 'py asmin darśane sarvāṇy āgamāgocaratvāt paraḥ tattadāgamapraṇetṝṇāṃ sāñjanatvenāsarvajñatvāt tadupadiṣṭāyā mukter muktyābhāsatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 7.0 idaṃ ca te praṣṭavyāḥ draṣṭṛdṛśyayoḥ saṃyogaḥ saṃsārahetus tatpūrvakaś ca viyogo 'pavargakāraṇam iti yad ucyate tatra saṃyogas tāvat puṃspradhānayor draṣṭṛdṛśyalakṣaṇa eva na parasparāśleṣarūpaḥ ubhayor apy amūrtatvena tādṛśasyānupapatteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 12.2, 1.0 etān kārakair bhogasādhanais tattvabhāvabhuvanādibhir yuktān svatejasā nijecchāśaktyā samyagadhiṣṭhāya svārthasiddhyartham ityātmīyasya vyāpārasya sampattaye yadvā svairātmabhir arthyata ityartho bhogāpavargalakṣaṇaḥ puruṣārthaḥ tasya niṣpattyarthaṃ niyojayati na tūnmattavat nāpy aprayojanaṃ prayojanānuddeśena mandasyāpyapravṛtteḥ naca krīḍārthaṃ rāgādivirahiṇas tadasaṃbhavāt nāpyātmanimittaṃ paripūrṇatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.2, 1.0 madhyamāpakṛṣṭayor muktyor uparyadhovartinaḥ padasya prāpyatayā svasmāt padāt cyutisambhavena ca kaścidvyaktikaro'ntarāyaḥ natv anantaram evāpavargasya prāptiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 4.0 kuta ityāha sadyanna muktaye yasmāt puṇyātmakam api karma sat vidyamānaṃ na muktaye nāpavargāya api tu tatpratibandhāyaiva kalpate yat karmakṣayāt tatsāmyād vā śaktipātānusārasamāsāditānugrahāṇām eva kaivalyam //
Rasaratnākara
RRĀ, R.kh., 1, 1.1 svargāpavargavisphārau bhuvanasyodaye yathā /
Rājamārtaṇḍa
RājMār zu YS, 3, 44.1, 5.0 arthavattvaṃ teṣveva guṇeṣu bhogāpavargasampādanākhyā śaktiḥ //
Tantrasāra
TantraS, 11, 1.0 tatra yāvat idam uktam tat sākṣāt kasyacit apavargāptaye yathoktasaṃgrahanītyā bhavati kasyacit vakṣyamāṇadīkṣāyām upayogagamanāt iti dīkṣādikaṃ vaktavyam //
TantraS, 11, 7.0 sa cāyaṃ śaktipāto navadhā tīvramadhyamandasya utkarṣamādhyasthyanikarṣaiḥ punas traividhyāt tatra utkṛṣṭatīvrāt tadaiva dehapāte parameśatā madhyatīvrāt śāstrācāryānapekṣiṇaḥ svapratyayasya prātibhajñānodayaḥ yadudaye bāhyasaṃskāraṃ vinaiva bhogāpavargapradaḥ prātibho gurur ity ucyate tasya hi na samayyādikalpanā kācit atrāpi tāratamyasadbhāvaḥ icchāvaicitryāt iti saty api prātibhatve śāstrādyapekṣā saṃvādāya syād api iti nirbhittisabhittyādibahubhedatvam ācāryasya prātibhasyāgameṣu uktam sarvathā pratibhāṃśo balīyān tatsaṃnidhau anyeṣām anadhikārāt //
TantraS, Dvāviṃśam āhnikam, 30.1 tṛptaṃ devīcakraṃ siddhijñānāpavargadaṃ bhavati /
Tantrāloka
TĀ, 1, 149.2 kriyopāyaṃ tadāmnātaṃ bhedo nātrāpavargagaḥ //
TĀ, 16, 188.2 pañcatriṃśaddhā punareṣā bhogāpavargasandhānāt //
TĀ, 16, 194.2 apavarge natu bhedastenāsminvāsanādṛḍhatvajuṣā //
TĀ, 16, 196.1 apavarge 'pi hi vistīrṇakarmavijñānasaṃgrahaḥ kāryaḥ /
TĀ, 16, 206.2 apavargāya yathecchaṃ yaṃ kaṃcidupāyamanutiṣṭhet //
TĀ, 16, 273.2 sa yadvakti tadeva syānmantro bhogāpavargadaḥ //
Śyainikaśāstra
Śyainikaśāstra, 1, 25.1 ayamapyapavargasya mārgaḥ prakṛtisundaraḥ /
Śyainikaśāstra, 2, 24.1 dharmmāpavargayoḥ siddhirbharatena yathoditā /
Caurapañcaśikā
CauP, 1, 23.2 paśyāmy ahaṃ yadi punar divasāvasāne svargāpavarganararājasukhaṃ tyajāmi //
Haribhaktivilāsa
HBhVil, 3, 84.2 dṛṣṭaṃ tavāṅghriyugalaṃ janatāpavargaṃ brahmādibhir hṛdi vicintyam agādhabodhaiḥ /
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 186.0 apavarge 'pi mārjayante //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 171, 56.2 svargāpavargadharmaśca bhavadbhir na nirīkṣitam //
Sātvatatantra
SātT, 3, 54.2 bhajanti hy apavargeśaṃ pareśaṃ tadakāmyayā //
SātT, 8, 30.2 svargāpavargau na sāmyaṃ kim utānyasukhādibhiḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 16, 1.0 vratāpavarge paridhikarma //
ŚāṅkhŚS, 5, 4, 7.0 aparimitā dīkṣās tāsām apavarge prāyaṇīyeṣṭiḥ //
ŚāṅkhŚS, 16, 20, 8.0 māsāpavargā ahīnāḥ //