Occurrences

Bhāradvājaśrautasūtra
Kauśikasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Mahābhārata
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Liṅgapurāṇa
Ratnaṭīkā
Viṣṇupurāṇa
Bhāgavatapurāṇa

Bhāradvājaśrautasūtra
BhārŚS, 1, 26, 10.1 athāṅguliprakṣālanaṃ pātrīnirṇejanam ity ulmukenābhitapya sphyenāntarvedi tisraḥ prācīr udīcīr vā lekhā likhitvāsaṃsyandayan pratyag apavargaṃ trir ninayati ekatāya svāhety etaiḥ pratimantram //
Kauśikasūtra
KauśS, 1, 1, 16.0 prāgudag apavargaṃ devānām //
KauśS, 1, 1, 17.0 dakṣiṇāpratyag apavargaṃ pitṝṇām //
Āpastambadharmasūtra
ĀpDhS, 2, 3, 20.0 apareṇāgniṃ saptamāṣṭamābhyām udagapavargam //
ĀpDhS, 2, 3, 22.0 madhye 'gārasya daśamaikādaśābhyāṃ prāgapavargam //
Āpastambaśrautasūtra
ĀpŚS, 16, 15, 9.1 yasyās te asyāḥ krūra āsañ juhomīty etābhis tisṛbhiḥ parācīr asaṃspṛṣṭā dakṣiṇāpavargam //
Mahābhārata
MBh, 5, 112, 17.2 kṛtvāpavargaṃ gurave cariṣyati mahat tapaḥ //
MBh, 12, 304, 14.1 pratibhām apavargaṃ ca pratisaṃhṛtya maithila /
MBh, 12, 333, 15.2 prokṣyāpavargaṃ deveśaḥ prāṅmukhaḥ kṛtavān svayam //
MBh, 14, 35, 20.2 pralayaṃ cāpavargaṃ ca bhūtānāṃ prabhavāpyayau //
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 137.2 apavargam ivādrākṣīn mūrtimantaṃ tridaṇḍinam //
Kirātārjunīya
Kir, 16, 49.1 sāphalyam astre ripupauruṣasya kṛtvā gate bhāgya ivāpavargam /
Liṅgapurāṇa
LiPur, 1, 88, 30.1 apavargaṃ tato gacchetsūkṣmaṃ tatparamaṃ padam /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 1.1, 26.0 tatreha darśane yaḥ sādhakaḥ sann apavargaṃ gantum icchati //
GaṇaKārṬīkā zu GaṇaKār, 1.1, 28.0 yas tv ācāryaḥ sann apavargam gantum icchati tena kiṃ kartavyam iti āha //
Viṣṇupurāṇa
ViPur, 2, 3, 2.2 karmabhūmiriyaṃ svargam apavargaṃ ca gacchatām //
ViPur, 2, 16, 24.3 sa cāpi jātismaraṇāptabodhastatraiva janmanyapavargamāpa //
Bhāgavatapurāṇa
BhāgPur, 10, 3, 39.2 na vavrāthe 'pavargaṃ me mohitau devamāyayā //
BhāgPur, 11, 20, 33.2 svargāpavargaṃ maddhāma kathaṃcid yadi vāñchati //