Occurrences

Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Hiraṇyakeśigṛhyasūtra
Āpastambagṛhyasūtra

Bhāradvājagṛhyasūtra
BhārGS, 2, 12, 2.1 pariṣicya dakṣiṇato darbhamuṣṭiṃ nidhāya tasmin dakṣiṇāpavargāṃs trīn udakāñjalīn upaninayaty asāvavanenikṣveti pitaram asāv avanenikṣveti pitāmaham asāv avanenikṣveti prapitāmaham atraiva nāmādeśam //
BhārGS, 2, 12, 3.1 avācīnapāṇis tasmin dakṣiṇāpavargāṃs trīn piṇḍān nidadhāty etat te tatāsau madhumad annaṃ sarasvato yāvān agniś ca pṛthivī ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathāgnir akṣito 'nupadasta evaṃ mahyaṃ pitre 'kṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu /
Bhāradvājaśrautasūtra
BhārŚS, 1, 8, 7.1 atraiva nāmādeśam avācīnapāṇir dakṣiṇāpavargāṃs trīn piṇḍān nidadhāty etat te tata ye ca tvām anv ity etair mantraiḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 12, 2.1 bhuktavato 'nupravrajya śeṣamanujñāpyodakumbhaṃ darbhamuṣṭiṃ cādāya dakṣiṇapūrvamavāntaradeśaṃ gatvā dakṣiṇāgrāndarbhānsaṃstīrya teṣvavācīnapāṇir dakṣiṇāpavargāṃstrīn udakāñjalīn ninayati /
HirGS, 2, 12, 3.1 teṣvavācīnapāṇirdakṣiṇāpavargānpiṇḍāndadāti /
Āpastambagṛhyasūtra
ĀpGS, 21, 9.0 bhuktavato 'nuvrajya pradakṣiṇīkṛtya dvaidhaṃ dakṣiṇāgrān darbhān saṃstīrya teṣūttarair apo dattvottarair dakṣiṇāpavargān piṇḍān dattvā pūrvavad uttarair apo dattvottarair upasthāyottarayodapātreṇa triḥ prasavyaṃ pariṣicya nyubjya pātrāṇy uttaraṃ yajur anavānaṃ tryavarārdhyam āvartayitvā prokṣya pātrāṇi dvandvam abhy udāhṛtya sarvataḥ samavadāyottareṇa yajuṣāśeṣasya grāsāvarārdhyaṃ prāśnīyāt //