Occurrences

Aṣṭasāhasrikā

Aṣṭasāhasrikā
ASāh, 3, 1.1 atha khalu bhagavān ye tatra devaputrāḥ parṣadi saṃnipatitāḥ saṃniṣaṇṇāścābhūvan yāś ca bhikṣubhikṣuṇyupāsakopāsikāḥ saṃnipatitāḥ saṃniṣaṇṇāścābhūvan tān devaputrān saṃnipatitān saṃniṣaṇṇāṃś ca viditvā tāś ca sarvāścatasraḥ parṣadaḥ saṃnipatitāḥ saṃniṣaṇṇāś ca viditvā kāmāvacarān rūpāvacarāṃś ca devaputrān brahmakāyikāṃś ca devaputrān ābhāsvarāṃś ca parīttaśubhāṃś ca akaniṣṭhāṃś ca devaputrān sākṣiṇaḥ sthāpayitvā śakradevendrapramukhān kāmāvacarān devaputrān mahābrahmapramukhāṃś ca brahmakāyikān devaputrānābhāsvarāṃś ca devaputrānāmantrayate sma yo hi kaściddevaputrāḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati na tasya māro vā mārakāyikā vā devatā avatāraprekṣiṇyo 'vatāragaveṣiṇyo 'vatāraṃ lapsyante /
ASāh, 3, 1.1 atha khalu bhagavān ye tatra devaputrāḥ parṣadi saṃnipatitāḥ saṃniṣaṇṇāścābhūvan yāś ca bhikṣubhikṣuṇyupāsakopāsikāḥ saṃnipatitāḥ saṃniṣaṇṇāścābhūvan tān devaputrān saṃnipatitān saṃniṣaṇṇāṃś ca viditvā tāś ca sarvāścatasraḥ parṣadaḥ saṃnipatitāḥ saṃniṣaṇṇāś ca viditvā kāmāvacarān rūpāvacarāṃś ca devaputrān brahmakāyikāṃś ca devaputrān ābhāsvarāṃś ca parīttaśubhāṃś ca akaniṣṭhāṃś ca devaputrān sākṣiṇaḥ sthāpayitvā śakradevendrapramukhān kāmāvacarān devaputrān mahābrahmapramukhāṃś ca brahmakāyikān devaputrānābhāsvarāṃś ca devaputrānāmantrayate sma yo hi kaściddevaputrāḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati na tasya māro vā mārakāyikā vā devatā avatāraprekṣiṇyo 'vatāragaveṣiṇyo 'vatāraṃ lapsyante /
ASāh, 3, 5.1 brahmāpi sahāpatiḥ sārdhaṃ brahmakāyikair devaputrair bhagavantametadavocat aham api bhagavaṃstasya kulaputrasya vā kuladuhiturvā rakṣāvaraṇaguptiṃ saṃvidhāsyāmi ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati //
ASāh, 3, 27.23 yathā brahmakāyikāḥ evaṃ ye 'pi kecitkauśika brahmapurohiteṣu deveṣu devaputrāḥ peyālam /
ASāh, 6, 14.7 yāmāstuṣitā nirmāṇaratayaḥ paranirmitavaśavartino brahmakāyikā brahmapurohitā brahmapārṣadyā mahābrahmāṇaḥ parīttābhā apramāṇābhā ābhāsvarāḥ parīttaśubhā apramāṇaśubhāḥ śubhakṛtsnā anabhrakāḥ puṇyaprasavā bṛhatphalā asaṃjñisattvā abṛhā atapāḥ sudṛśāḥ sudarśanā akaniṣṭhāś ca devāḥ te 'pyevamevāñjaliṃ kṛtvā bhagavantaṃ namasyanta etadavocan āścaryaṃ bhagavan yāvadayaṃ bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitopāyakauśalyaparigṛhītānāṃ kuśalamūlapariṇāmaḥ yasteṣāmupalambhasaṃjñināṃ bodhisattvānāṃ tāvaccirarātrasaṃcitamam api tathā mahāvistarasamudānītam api puṇyaskandhamabhibhavati //
ASāh, 8, 19.3 ekānte sthitāś ca te mahārājānaḥ sarve ca śakrā devendrāḥ sarve ca brahmakāyikā devā mahābrahmāṇaśca sahāpatiś ca mahābrahmā buddhānubhāvena buddhādhiṣṭhānena buddhasahasraṃ samanvāharanti sma /