Occurrences

Bṛhatkathāślokasaṃgraha
Abhidhānacintāmaṇi
Kathāsaritsāgara

Bṛhatkathāślokasaṃgraha
BKŚS, 10, 21.2 akāmī kāmyate yas tu madhyo 'sāv aryaputravat //
BKŚS, 10, 26.1 tenoktam aryaputrāya bravīmi yadi pṛcchati /
BKŚS, 10, 30.1 athāham aryaputreṇa yauvarājye vibhūṣite /
BKŚS, 10, 123.1 mayoktam aryaputrasya prāvīṇyaṃ gajanītiṣu /
BKŚS, 10, 262.1 āsīd āsāṃ praṇāmo 'yam aryaputreṇa nāgaraḥ /
BKŚS, 11, 47.1 aryaputre tu vimukhe yuṣmābhiḥ sā parājitā /
BKŚS, 12, 65.2 aryaputrāryaduhitā mayā dṛṣṭety abhāṣata //
BKŚS, 12, 75.2 sābravīd aparodho 'yam aryaputreṇa mṛṣyatām //
BKŚS, 12, 76.2 aryaputrasya bhūyāsaṃ dayitā paricārikā //
BKŚS, 13, 18.1 apūrva iva gandho 'yam aryaputra vibhāvyate /
BKŚS, 13, 48.1 abravīc ca na kartavyam aryaputreṇa sāhasam /
BKŚS, 14, 113.2 aryaputreṇa vā dagdha dāruṇā gatidāruṇā //
BKŚS, 14, 115.2 apaśyam aryaputraṃ ca hā kvāsīti pravādinam //
BKŚS, 15, 20.2 aryaputra khalīkāraṃ paśyatemaṃ mamedṛśam //
BKŚS, 15, 31.2 aryaputra kutaḥ krīḍā gurvājñeyaṃ garīyasī //
BKŚS, 15, 36.1 aryaputra mayā dṛṣṭāś catasraḥ puradevatāḥ /
BKŚS, 15, 94.2 bhagavatyāryaputro 'yaṃ svaputra iva rakṣyatām //
BKŚS, 18, 314.2 bhinnapotavaṇigvṛttam aryaputra samācara //
BKŚS, 18, 680.1 hāryaputra kva yāto 'si hatasneha vihāya mām /
BKŚS, 18, 681.1 athāryaputraśabdena bhayasaṃśayahetunā /
BKŚS, 19, 57.1 aryaputreṇa mātaṅgī tayā vā lolanetrayā /
BKŚS, 19, 58.1 na tathā sāryaputreṇa prekṣitā jīrṇakanyakā /
BKŚS, 19, 58.2 netrābhyām animeṣābhyām aryaputras tayā yathā //
BKŚS, 20, 2.2 aryaputra vicitraṃ vaḥ krīḍāsthānam upāgatam //
BKŚS, 20, 218.2 aryaputra prasīdeti vyāharat tāram āturā //
BKŚS, 28, 20.1 aryaputra duranteyam īdṛśībhir bhavādṛśām /
BKŚS, 28, 23.1 aryaputrāryaduhitā vanditvā rājadārikā /
BKŚS, 28, 31.1 aryaputras tvayā tasmād aryaputreti bhāṣyatām /
BKŚS, 28, 31.1 aryaputras tvayā tasmād aryaputreti bhāṣyatām /
Abhidhānacintāmaṇi
AbhCint, 2, 247.2 bhartāryaputro mātāmbā bhadantāḥ saugatādayaḥ //
Kathāsaritsāgara
KSS, 3, 3, 59.1 kiṃ śokenāryaputro hi paramaṃ sadayo mayi /