Occurrences

Ṛgveda
Lalitavistara
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Bṛhatkathāślokasaṃgraha
Kāmasūtra
Kātyāyanasmṛti
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Sāṃkhyatattvakaumudī
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Śukasaptati

Ṛgveda
ṚV, 10, 135, 3.2 ekeṣaṃ viśvataḥ prāñcam apaśyann adhi tiṣṭhasi //
Lalitavistara
LalVis, 11, 20.2 rājāpi śuddhodano bodhisattvamapaśyan bodhisattvena vinā na ramate sma /
Mahābhārata
MBh, 1, 1, 27.7 praviśya yogaṃ jñānena so 'paśyat sarvam antataḥ //
MBh, 1, 224, 4.2 bhaviṣyatyasukhāviṣṭā putratrāṇam apaśyatī //
MBh, 3, 28, 12.2 tacca rājann apaśyantyāḥ kā śāntir hṛdayasya me //
MBh, 3, 28, 16.3 tacca rājann apaśyantyāḥ kā śāntir hṛdayasya me //
MBh, 3, 60, 11.2 sāyāhne vṛkṣamūleṣu mām apaśyan bhaviṣyasi //
MBh, 3, 65, 6.2 vicinvāno 'tha vaidarbhīm apaśyad rājaveśmani /
MBh, 3, 141, 9.1 tava cāpyaratis tīvrā vardhate tam apaśyataḥ /
MBh, 3, 158, 2.2 bhīmasenam apaśyantaḥ sarve vimanaso 'bhavan //
MBh, 3, 182, 12.2 nāpaśyaṃs tam ṛṣiṃ tatra gatāsuṃ te samāgatāḥ /
MBh, 3, 186, 79.2 apaśyan sarvabhūtāni vaiklavyam agamaṃ param //
MBh, 3, 281, 88.2 tau rātrau mām apaśyantau kām avasthāṃ gamiṣyataḥ //
MBh, 3, 295, 14.2 apaśyanto mṛgaṃ śrāntā duḥkhaṃ prāptā manasvinaḥ //
MBh, 5, 70, 55.2 tasyāṅga balahīnasya putrān bhrātṝn apaśyataḥ /
MBh, 5, 88, 9.2 apaśyantaḥ svapitarau katham ūṣur mahāvane //
MBh, 5, 119, 3.1 adṛśyamānastān paśyann apaśyaṃśca punaḥ punaḥ /
MBh, 5, 131, 36.2 kiṃ nu te mām apaśyantyāḥ pṛthivyā api sarvayā /
MBh, 5, 133, 3.1 kiṃ nu te mām apaśyantyāḥ pṛthivyā api sarvayā /
MBh, 7, 49, 8.2 subhadrāṃ vā mahābhāgāṃ priyaṃ putram apaśyatīm //
MBh, 7, 50, 18.2 apaśyaṃścaiva saubhadram idaṃ vacanam abravīt //
MBh, 7, 50, 33.2 apaśyatastad vadanaṃ kā śāntir hṛdayasya me //
MBh, 7, 50, 35.2 apaśyato 'dya vīrasya kā śāntir hṛdayasya me //
MBh, 7, 50, 49.2 apaśyato dīrghabāhuṃ raktākṣaṃ yanna dīryate //
MBh, 7, 50, 53.2 subhadrā vakṣyate kiṃ mām abhimanyum apaśyatī /
MBh, 7, 55, 14.2 abhimanyum apaśyantī śokavyākulalocanā //
MBh, 7, 102, 6.1 so 'paśyannaraśārdūlaṃ vānararṣabhalakṣaṇam /
MBh, 7, 102, 7.1 apaśyan sātyakiṃ cāpi vṛṣṇīnāṃ pravaraṃ ratham /
MBh, 7, 102, 7.3 nādhyagacchat tadā śāntiṃ tāvapaśyannararṣabhau //
MBh, 7, 102, 39.3 tam apaśyanmahābāhum ahaṃ vindāmi kaśmalam //
MBh, 7, 118, 4.2 apaśyato viṣaktasya yanme bāhum acichidaḥ //
MBh, 7, 126, 27.2 apaśyan yudhi bhīṣmasya katham āśaṃsase jayam //
MBh, 8, 3, 1.3 śokasyāntam apaśyan vai hataṃ matvā suyodhanam /
MBh, 9, 24, 55.2 apaśyanto rathānīke duryodhanam ariṃdamam /
MBh, 12, 33, 9.1 apaśyantyaḥ pitṝn bhrātṝn patīn putrāṃśca yoṣitaḥ /
MBh, 12, 68, 10.2 andhe tamasi majjeyur apaśyantaḥ parasparam //
MBh, 12, 128, 2.2 rājyāt pracyavamānasya gatim anyām apaśyataḥ //
MBh, 12, 149, 21.1 apaśyatāṃ priyān putrānnaiṣāṃ śoko 'nutiṣṭhati /
MBh, 12, 276, 39.1 apaśyanto 'nnaviṣayaṃ bhuñjate vighasāśinaḥ /
MBh, 12, 284, 4.2 rāgadveṣau vivardhete hyanityatvam apaśyataḥ //
MBh, 12, 306, 70.1 paśyaṃstathaivāpaśyaṃśca paśyatyanyastathānagha /
MBh, 12, 312, 23.2 paśyann apaśyann iva tat samatikrāmad acyutaḥ //
MBh, 14, 15, 20.1 kālo mahāṃstvatīto me śūraputram apaśyataḥ /
Rāmāyaṇa
Rām, Ay, 10, 38.2 apaśyatas tu me rāmaṃ naṣṭā bhavati cetanā //
Rām, Ay, 12, 10.1 vihvalābhyāṃ ca netrābhyām apaśyann iva bhūmipaḥ /
Rām, Ay, 13, 13.2 apaśyanto 'bruvan ko nu rājño naḥ prativedayet //
Rām, Ay, 38, 19.2 apaśyantyāḥ priyaṃ putraṃ mahābāhuṃ mahābalam //
Rām, Ay, 53, 8.2 narā rāmam apaśyanto niḥśvasanti muhur muhuḥ //
Rām, Ay, 55, 9.2 apaśyantyā na taṃ yad vai phalatīdaṃ sahasradhā //
Rām, Ay, 66, 1.1 apaśyaṃs tu tatas tatra pitaraṃ pitur ālaye /
Rām, Ay, 66, 43.1 tam apaśyan priyaṃ putraṃ mahīpālo mahāyaśāḥ /
Rām, Ay, 67, 11.1 ahaṃ hi puruṣavyāghrāv apaśyan rāmalakṣmaṇau /
Rām, Ār, 43, 7.2 tena tiṣṭhasi viśrabdhas tam apaśyan mahādyutim //
Rām, Ār, 50, 42.2 apaśyatī rāghavalakṣmaṇāv ubhau vivarṇavaktrā bhayabhārapīḍitā //
Rām, Ār, 51, 14.1 na hy ahaṃ tam apaśyantī bhartāraṃ vibudhopamam /
Rām, Ār, 52, 1.1 hriyamāṇā tu vaidehī kaṃcin nātham apaśyatī /
Rām, Ār, 59, 29.2 apaśyaṃs tāṃ priyāṃ sītāṃ prākrośat sa punaḥ punaḥ //
Rām, Ār, 60, 13.1 jñātipakṣavihīnasya rājaputrīm apaśyataḥ /
Rām, Ki, 12, 21.2 apaśyan rāghavaṃ nātham ṛśyamūkaṃ pradudruve //
Rām, Ki, 29, 8.2 kathaṃ sā ramate bālā paśyantī mām apaśyatī //
Rām, Ki, 29, 32.2 mama śokābhitaptasya saumya sītām apaśyataḥ //
Rām, Su, 4, 24.1 sītām apaśyanmanujeśvarasya rāmasya patnīṃ vadatāṃ varasya /
Rām, Su, 6, 17.2 apaśyato 'bhavad atiduḥkhitaṃ manaḥ sucakṣuṣaḥ pravicarato mahātmanaḥ //
Rām, Su, 9, 44.1 tām apaśyan kapistatra paśyaṃścānyā varastriyaḥ /
Rām, Su, 10, 2.1 sa cintayāmāsa tato mahākapiḥ priyām apaśyan raghunandanasya tām /
Rām, Su, 10, 23.1 so 'paśyaṃstāṃ mahābāhuḥ paśyaṃścānyā varastriyaḥ /
Rām, Su, 11, 44.2 prabhagnā cirarātrīyaṃ mama sītām apaśyataḥ //
Rām, Su, 11, 53.2 apaśyan rāghavo bhāryāṃ nirdahet sarvavānarān //
Rām, Su, 13, 23.1 priyaṃ janam apaśyantīṃ paśyantīṃ rākṣasīgaṇam /
Rām, Su, 17, 7.2 duḥkhasyāntam apaśyantīṃ rāmāṃ rāmam anuvratām //
Rām, Su, 23, 15.1 bhartāraṃ tam apaśyantī rākṣasīvaśam āgatā /
Rām, Su, 24, 35.2 rāmaṃ raktāntanayanam apaśyantī suduḥkhitā //
Rām, Su, 24, 41.1 dṛśyamāne bhavet prītaḥ sauhṛdaṃ nāstyapaśyataḥ /
Rām, Su, 56, 47.1 tataḥ sītām apaśyaṃstu rāvaṇasya niveśane /
Rām, Yu, 5, 4.2 mama cāpaśyataḥ kāntām ahanyahani vardhate //
Rām, Yu, 61, 59.1 sa tā mahātmā hanumān apaśyaṃś cukopa kopācca bhṛśaṃ nanāda /
Rām, Yu, 82, 25.2 apaśyantyo bhayasyāntam anāthā vilapāmahe //
Rām, Utt, 47, 18.1 sā duḥkhabhārāvanatā tapasvinī yaśodharā nātham apaśyatī satī /
Rām, Utt, 65, 14.1 apaśyantastu te sarve viśeṣam adhikaṃ tataḥ /
Agnipurāṇa
AgniPur, 6, 30.2 prabhāte tamapaśyanto 'yodhyāṃ te punarāgatāḥ //
AgniPur, 8, 10.2 jagmū rāmaṃ sasugrīvam apaśyantas tu jānakīm //
AgniPur, 8, 12.1 māsād ūrdhvaṃ ca vinyastā apaśyantastu jānakīm /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 240.2 vṛtā na labhate śāntim apaśyantī tam utsukā //
BKŚS, 10, 136.1 sābravīn na tvayotkaṇṭhā kāryā mitrāṇy apaśyatā /
BKŚS, 22, 259.2 yāvat tāvat tvayotkaṇṭhā na kāryā mām apaśyatā //
BKŚS, 25, 6.2 tasmān mā mām apaśyantaḥ kṛdhvaṃ duḥkhāsikām iti //
BKŚS, 27, 60.1 ahorātre tv atikrānte sa gomukham apaśyataḥ /
Kāmasūtra
KāSū, 2, 10, 2.1 ratāvasānikaṃ rāgam ativāhyāsaṃstutayor iva savrīḍayoḥ parasparam apaśyatoḥ pṛthak pṛthag ācārabhūmigamanam /
KāSū, 5, 2, 6.2 tasyāścāṅkagatasya bālasya lālanaṃ bālakrīḍanakānāṃ cāsya dānaṃ grahaṇaṃ tena saṃnikṛṣṭatvāt kathāyojanaṃ tatsaṃbhāṣaṇakṣameṇa janena ca prītim āsādya kāryaṃ tadanubandhaṃ ca gamanāgamanasya yojanaṃ saṃśraye cāsyāstām apaśyato nāma kāmasūtrasaṃkathā //
KāSū, 6, 4, 10.1 viśeṣārthī cāgatastato viśeṣam apaśyann āgantukāmo māṃ jijñāsitukāmaḥ sa āgatya sānurāgatvād dāsyati /
Kātyāyanasmṛti
KātySmṛ, 1, 334.1 suhṛdbhir bandhubhiś caiṣāṃ yat svaṃ bhuktam apaśyatām /
Laṅkāvatārasūtra
LAS, 2, 148.31 śūnyatāśūnyatārthaṃ vā bālo'paśyan vidhāvati //
Liṅgapurāṇa
LiPur, 1, 96, 114.2 apaśyan sarvabhūtānāṃ tatraivāntaradhīyata //
Matsyapurāṇa
MPur, 147, 2.1 duḥkhapāramapaśyantī prāṇāṃstyaktuṃ vyavasthitā /
MPur, 147, 14.1 duḥkhasyāntamapaśyantī prāṇāṃstyaktuṃ vyavasthitā /
MPur, 150, 218.1 garutmantamapaśyantaḥ kalpāntānalasaṃnibham /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 8.2, 1.15 tathā hi gṛhād vinirgato gṛhajanam apaśyaṃstadabhāvaṃ niścinuyāt /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 19.1, 1.0 sthāṇupuruṣayor ūrdhvatāṃ sāmānyaṃ paśyan viśeṣahetūn pāṇyādikoṭarādīn apaśyan smarati ca viśeṣān ataḥ saṃśayaḥ kimayaṃ sthāṇuḥ syāt puruṣo na vā iti //
Viṣṇupurāṇa
ViPur, 4, 6, 62.1 tāṃ cāpaśyan vyapagatāmbara evonmattarūpo babhrāma //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 6.1, 3.1 buddhitaḥ paraṃ puruṣam ākāraśīlavidyādibhir vibhaktam apaśyan kuryāt tatrātmabuddhiṃ mohena iti //
YSBhā zu YS, 2, 40.1, 2.1 kiṃca parair asaṃsargaḥ kāyasvabhāvāvalokī svam api kāyaṃ jihāsur mṛjjalādibhir ākṣālayann api kāyaśuddhim apaśyan kathaṃ parakāyair atyantam evāprayataiḥ saṃsṛjyeta //
Yājñavalkyasmṛti
YāSmṛ, 2, 3.1 apaśyatā kāryavaśād vyavahārān nṛpeṇa tu /
Bhāgavatapurāṇa
BhāgPur, 1, 6, 19.2 apaśyan sahasottasthe vaiklavyād durmanā iva //
BhāgPur, 2, 1, 2.2 apaśyatām ātmatattvaṃ gṛheṣu gṛhamedhinām //
BhāgPur, 4, 8, 17.1 dīrghaṃ śvasantī vṛjinasya pāram apaśyatī bālakam āha bālā /
Garuḍapurāṇa
GarPur, 1, 143, 29.1 jānakīṃ te hyapaśyanto maraṇe kṛtaniścayāḥ /
Hitopadeśa
Hitop, 1, 200.13 pratyāvṛttya lubdhako yāvat tarutalam āyāti tāvat kūrmam apaśyann acintayad ucitam evaitat /
Kathāsaritsāgara
KSS, 1, 4, 53.2 abhyaṅgabhaṅgyā pāpasya nyastaṃ ghanamapaśyataḥ //
KSS, 2, 2, 91.1 praviṣṭāṃ vṛkṣagahanaṃ tāmapaśyannatha kṣaṇāt /
KSS, 2, 3, 57.1 iti me tava kalyāṇamapaśyantyā galantyamī /
Śukasaptati
Śusa, 5, 24.1 rājanrājapatnyāḥ sūryamapaśyantyāstatkathamasatītvaśaṅkā syāt /
Śusa, 7, 10.1 sa viprastatsindūramapaśyanphūtkurvanrājadvāraṃ yayau muṣito 'hamiti vadan /