Occurrences

Ṛgveda
Lalitavistara
Mahābhārata
Rāmāyaṇa
Kāmasūtra
Laṅkāvatārasūtra
Liṅgapurāṇa
Sāṃkhyatattvakaumudī
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Hitopadeśa
Kathāsaritsāgara
Śukasaptati

Ṛgveda
ṚV, 10, 135, 3.2 ekeṣaṃ viśvataḥ prāñcam apaśyann adhi tiṣṭhasi //
Lalitavistara
LalVis, 11, 20.2 rājāpi śuddhodano bodhisattvamapaśyan bodhisattvena vinā na ramate sma /
Mahābhārata
MBh, 1, 1, 27.7 praviśya yogaṃ jñānena so 'paśyat sarvam antataḥ //
MBh, 3, 60, 11.2 sāyāhne vṛkṣamūleṣu mām apaśyan bhaviṣyasi //
MBh, 3, 65, 6.2 vicinvāno 'tha vaidarbhīm apaśyad rājaveśmani /
MBh, 3, 182, 12.2 nāpaśyaṃs tam ṛṣiṃ tatra gatāsuṃ te samāgatāḥ /
MBh, 3, 186, 79.2 apaśyan sarvabhūtāni vaiklavyam agamaṃ param //
MBh, 5, 119, 3.1 adṛśyamānastān paśyann apaśyaṃśca punaḥ punaḥ /
MBh, 7, 50, 18.2 apaśyaṃścaiva saubhadram idaṃ vacanam abravīt //
MBh, 7, 102, 6.1 so 'paśyannaraśārdūlaṃ vānararṣabhalakṣaṇam /
MBh, 7, 102, 7.1 apaśyan sātyakiṃ cāpi vṛṣṇīnāṃ pravaraṃ ratham /
MBh, 7, 102, 7.3 nādhyagacchat tadā śāntiṃ tāvapaśyannararṣabhau //
MBh, 7, 102, 39.3 tam apaśyanmahābāhum ahaṃ vindāmi kaśmalam //
MBh, 7, 126, 27.2 apaśyan yudhi bhīṣmasya katham āśaṃsase jayam //
MBh, 8, 3, 1.3 śokasyāntam apaśyan vai hataṃ matvā suyodhanam /
MBh, 12, 306, 70.1 paśyaṃstathaivāpaśyaṃśca paśyatyanyastathānagha /
MBh, 12, 312, 23.2 paśyann apaśyann iva tat samatikrāmad acyutaḥ //
Rāmāyaṇa
Rām, Ay, 12, 10.1 vihvalābhyāṃ ca netrābhyām apaśyann iva bhūmipaḥ /
Rām, Ay, 66, 1.1 apaśyaṃs tu tatas tatra pitaraṃ pitur ālaye /
Rām, Ay, 66, 43.1 tam apaśyan priyaṃ putraṃ mahīpālo mahāyaśāḥ /
Rām, Ay, 67, 11.1 ahaṃ hi puruṣavyāghrāv apaśyan rāmalakṣmaṇau /
Rām, Ār, 43, 7.2 tena tiṣṭhasi viśrabdhas tam apaśyan mahādyutim //
Rām, Ār, 59, 29.2 apaśyaṃs tāṃ priyāṃ sītāṃ prākrośat sa punaḥ punaḥ //
Rām, Ki, 12, 21.2 apaśyan rāghavaṃ nātham ṛśyamūkaṃ pradudruve //
Rām, Su, 4, 24.1 sītām apaśyanmanujeśvarasya rāmasya patnīṃ vadatāṃ varasya /
Rām, Su, 9, 44.1 tām apaśyan kapistatra paśyaṃścānyā varastriyaḥ /
Rām, Su, 10, 2.1 sa cintayāmāsa tato mahākapiḥ priyām apaśyan raghunandanasya tām /
Rām, Su, 10, 23.1 so 'paśyaṃstāṃ mahābāhuḥ paśyaṃścānyā varastriyaḥ /
Rām, Su, 11, 53.2 apaśyan rāghavo bhāryāṃ nirdahet sarvavānarān //
Rām, Su, 56, 47.1 tataḥ sītām apaśyaṃstu rāvaṇasya niveśane /
Rām, Yu, 61, 59.1 sa tā mahātmā hanumān apaśyaṃś cukopa kopācca bhṛśaṃ nanāda /
Kāmasūtra
KāSū, 6, 4, 10.1 viśeṣārthī cāgatastato viśeṣam apaśyann āgantukāmo māṃ jijñāsitukāmaḥ sa āgatya sānurāgatvād dāsyati /
Laṅkāvatārasūtra
LAS, 2, 148.31 śūnyatāśūnyatārthaṃ vā bālo'paśyan vidhāvati //
Liṅgapurāṇa
LiPur, 1, 96, 114.2 apaśyan sarvabhūtānāṃ tatraivāntaradhīyata //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 8.2, 1.15 tathā hi gṛhād vinirgato gṛhajanam apaśyaṃstadabhāvaṃ niścinuyāt /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 19.1, 1.0 sthāṇupuruṣayor ūrdhvatāṃ sāmānyaṃ paśyan viśeṣahetūn pāṇyādikoṭarādīn apaśyan smarati ca viśeṣān ataḥ saṃśayaḥ kimayaṃ sthāṇuḥ syāt puruṣo na vā iti //
Viṣṇupurāṇa
ViPur, 4, 6, 62.1 tāṃ cāpaśyan vyapagatāmbara evonmattarūpo babhrāma //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 6.1, 3.1 buddhitaḥ paraṃ puruṣam ākāraśīlavidyādibhir vibhaktam apaśyan kuryāt tatrātmabuddhiṃ mohena iti //
YSBhā zu YS, 2, 40.1, 2.1 kiṃca parair asaṃsargaḥ kāyasvabhāvāvalokī svam api kāyaṃ jihāsur mṛjjalādibhir ākṣālayann api kāyaśuddhim apaśyan kathaṃ parakāyair atyantam evāprayataiḥ saṃsṛjyeta //
Bhāgavatapurāṇa
BhāgPur, 1, 6, 19.2 apaśyan sahasottasthe vaiklavyād durmanā iva //
Hitopadeśa
Hitop, 1, 200.13 pratyāvṛttya lubdhako yāvat tarutalam āyāti tāvat kūrmam apaśyann acintayad ucitam evaitat /
Kathāsaritsāgara
KSS, 2, 2, 91.1 praviṣṭāṃ vṛkṣagahanaṃ tāmapaśyannatha kṣaṇāt /
Śukasaptati
Śusa, 7, 10.1 sa viprastatsindūramapaśyanphūtkurvanrājadvāraṃ yayau muṣito 'hamiti vadan /