Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 61, 6.1 asmā id u tvaṣṭā takṣad vajraṃ svapastamaṃ svaryaṃ raṇāya /
ṚV, 1, 160, 4.1 ayaṃ devānām apasām apastamo yo jajāna rodasī viśvaśambhuvā /
ṚV, 4, 17, 4.1 suvīras te janitā manyata dyaur indrasya kartā svapastamo bhūt /
ṚV, 6, 61, 13.1 pra yā mahimnā mahināsu cekite dyumnebhir anyā apasām apastamā /
ṚV, 10, 53, 9.1 tvaṣṭā māyā ved apasām apastamo bibhrat pātrā devapānāni śantamā /
ṚV, 10, 75, 7.2 adabdhā sindhur apasām apastamāśvā na citrā vapuṣīva darśatā //
ṚV, 10, 115, 2.1 agnir ha nāma dhāyi dann apastamaḥ saṃ yo vanā yuvate bhasmanā datā /