Occurrences

Aitareyabrāhmaṇa
Chāndogyopaniṣad
Kauśikasūtra
Āpastambagṛhyasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Ṛgveda

Aitareyabrāhmaṇa
AB, 7, 15, 4.0 caraiveti vai mā brāhmaṇo 'vocad iti ha caturthaṃ saṃvatsaram araṇye cacāra so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca kaliḥ śayāno bhavati saṃjihānas tu dvāparaḥ uttiṣṭhaṃs tretā bhavati kṛtaṃ sampadyate caraṃś caraiveti //
Chāndogyopaniṣad
ChU, 1, 10, 6.1 sa ha prātaḥ saṃjihāna uvāca /
ChU, 4, 1, 5.2 sa ha saṃjihāna eva kṣattāram uvācāṅgāre ha sayugvānam iva raikvam āttheti /
ChU, 5, 11, 5.2 sa ha prātaḥ saṃjihāna uvāca /
Kauśikasūtra
KauśS, 3, 2, 31.0 mahābhūtānāṃ kīrtayan saṃjihīte //
Āpastambagṛhyasūtra
ĀpGS, 19, 11.1 saṃhāyottarābhyāṃ pṛthivīm abhimṛśanti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 3, 11.1 saṃhāyāto devā avantu na iti triḥ //
ĀśvGS, 2, 3, 13.1 saṃhāya sauryāṇi svastyayanāni ca japitvānnaṃ saṃskṛtya brāhmaṇān bhojayitvā svastyayanaṃ vācayīta //
Śatapathabrāhmaṇa
ŚBM, 4, 6, 4, 1.3 sa visrastaiḥ parvabhir na śaśāka saṃhātum /
ŚBM, 4, 6, 4, 2.3 mahad vā idaṃ vratam abhūd yenāyaṃ samahāsteti /
Ṛgveda
ṚV, 2, 38, 4.2 ut saṃhāyāsthād vy ṛtūṃr adardhar aramatiḥ savitā deva āgāt //
ṚV, 7, 33, 10.1 vidyuto jyotiḥ pari saṃjihānam mitrāvaruṇā yad apaśyatāṃ tvā /