Occurrences

Mahābhārata
Saṅghabhedavastu
Daśakumāracarita
Kūrmapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Mātṛkābhedatantra
Toḍalatantra
Śukasaptati
Kaṭhāraṇyaka
Kokilasaṃdeśa

Mahābhārata
MBh, 2, 38, 3.2 tathābhūtā hi kauravyā bhīṣma yeṣāṃ tvam agraṇīḥ //
MBh, 2, 50, 12.1 parapraṇeyo 'graṇīr hi yaśca mārgāt pramuhyati /
MBh, 6, 16, 39.2 agrataḥ sarvasainyānāṃ yatra śāṃtanavo 'graṇīḥ //
MBh, 6, 19, 9.2 agre 'graṇīr yāsyati no yuddhopāyavicakṣaṇaḥ //
MBh, 6, 19, 18.1 bhīmaseno 'graṇīsteṣāṃ dhṛṣṭadyumnaśca pārṣataḥ /
MBh, 6, 20, 18.2 divase divase prāpte bhīṣmaḥ śāṃtanavo 'graṇīḥ //
MBh, 7, 1, 35.1 rathātirathasaṃkhyāyāṃ yo 'graṇīḥ śūrasaṃmataḥ /
MBh, 7, 149, 7.1 jaṭāsuro mama pitā rakṣasām agraṇīḥ purā /
MBh, 8, 4, 94.1 ārtāyaniḥ samare duṣprakampyaḥ senāgraṇīḥ prathamas tāvakānām /
MBh, 8, 20, 25.1 so 'tividdho balavatām agraṇīḥ śatrutāpanaḥ /
MBh, 8, 56, 10.2 nyayacchat turagān hṛṣṭo yatra yatraicchad agraṇīḥ //
MBh, 9, 16, 27.1 tam agraṇīḥ sarvadhanurdharāṇām ekaṃ carantaṃ samare 'tivegam /
MBh, 9, 60, 36.2 pātitaḥ samare karṇaścakravyagro 'graṇīr nṛṇām //
MBh, 12, 328, 28.2 sarveṣām agraṇīr viṣṇuḥ sevyaḥ pūjyaśca nityaśaḥ //
MBh, 13, 17, 142.2 devāsuragaṇādhyakṣo devāsuragaṇāgraṇīḥ //
MBh, 13, 24, 19.1 agraṇīr yaḥ kṛtaḥ pūrvaṃ varṇāvaraparigrahaḥ /
MBh, 13, 135, 37.1 agraṇīr grāmaṇīḥ śrīmānnyāyo netā samīraṇaḥ /
MBh, 14, 83, 22.2 naicchat tāḍayituṃ dhīmān arjunaḥ samarāgraṇīḥ //
MBh, 14, 88, 12.1 tava yat saṃdideśāsau pāṇḍavānāṃ balāgraṇīḥ /
Saṅghabhedavastu
SBhedaV, 1, 81.1 ayaṃ gautamā purāṇo 'graṇīr agāre karmāntānāṃ loke prādurbhāvaḥ //
Daśakumāracarita
DKCar, 2, 5, 114.1 so 'pi paṭurviṭānāmagraṇīrasakṛdabhyastakapaṭaprapañcaḥ pāñcālaśarmā yathoktamabhyadhikaṃ ca nipuṇam upakrāntavān //
Kūrmapurāṇa
KūPur, 2, 6, 27.1 yo vāmadevo 'ṅgirasaḥ śiṣyo rudragaṇāgraṇīḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 12, 22.1 dhanvinām agraṇīreṣa tulyaścārjunayordvayoḥ /
BhāgPur, 4, 2, 20.1 vijñāya śāpaṃ giriśānugāgraṇīr nandīśvaro roṣakaṣāyadūṣitaḥ /
BhāgPur, 4, 5, 4.2 dakṣaṃ sayajñaṃ jahi madbhaṭānāṃ tvam agraṇī rudra bhaṭāṃśako me //
BhāgPur, 4, 9, 45.2 nanāma mātarau śīrṣṇā satkṛtaḥ sajjanāgraṇīḥ //
BhāgPur, 4, 21, 38.2 avāpa lakṣmīmanapāyinīṃ yaśo jagatpavitraṃ ca mahattamāgraṇīḥ //
Bhāratamañjarī
BhāMañj, 6, 357.2 avārayadgajendreṇa bhagadatto nṛpāgraṇīḥ //
BhāMañj, 13, 1281.2 vṛkṣapāyasayoryo 'bhūdvyatyayādbrāhmaṇāgraṇīḥ //
Kathāsaritsāgara
KSS, 1, 7, 78.2 janakaṃ sudṛśastasyāḥ sa jagāda gaṇāgraṇīḥ //
Mātṛkābhedatantra
MBhT, 5, 18.1 sāṣṭasahasraṃ deveśi prajapet sādhakāgraṇīḥ /
Toḍalatantra
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 24.1 tathā ca tryakṣaraṃ mantraṃ prajapet sādhakāgraṇīḥ /
Śukasaptati
Śusa, 9, 1.5 puṣpahāso nāma mantrī sarvamantriṇāmagraṇīr nirdeṣo guptaḥ /
Kaṭhāraṇyaka
KaṭhĀ, 3, 2, 24.0 tasmād āhur adhvaryur vā adhvaraṃ vedādhvaryur anyeṣām agraṇīr bhavati //
Kokilasaṃdeśa
KokSam, 1, 64.2 yad dorvīryadraḍhimakaradībhūtarājanyavīrāḥ śūrāgraṇyaḥ śikharijaladhisvāminaḥ pālayanti //