Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Mahābhārata
Manusmṛti
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Pañcārthabhāṣya
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Tantrāloka
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 2, 3, 6, 18.0 tasyai yad upāṃśu sa prāṇo 'tha yad uccais taccharīraṃ tasmāt tat tira iva tira iva hy aśarīram aśarīro hi prāṇo 'tha yad uccais tac charīraṃ tasmāt tad āvir āvir hi śarīram //
Aitareyabrāhmaṇa
AB, 1, 27, 4.0 tasmād upāṃśu vācā caritavyaṃ some rājani krīte gandharveṣu hi tarhi vāg bhavati sāgnāv eva praṇīyamāne punar āgacchati //
AB, 2, 7, 5.0 sa yadi kīrtayed upāṃśu kīrtayet tira iva vā etad vāco yad upāṃśu tira ivaitad yad rakṣāṃsi //
Kauṣītakibrāhmaṇa
KauṣB, 3, 7, 20.0 yad upāṃśu yajati tena somaṃ prīṇāti //
Kātyāyanaśrautasūtra
KātyŚS, 1, 3, 10.0 upāṃśuprayogaḥ śruteḥ //
Vasiṣṭhadharmasūtra
VasDhS, 26, 9.3 upāṃśuḥ syācchataguṇaḥ sāhasro mānasaḥ smṛtaḥ //
Vārāhaśrautasūtra
VārŚS, 1, 3, 4, 29.1 āgneyena pracaryopāṃśuyajñena pracarati //
Śatapathabrāhmaṇa
ŚBM, 1, 3, 5, 10.2 iṣṭyā anubrūyād upāṃśu tasyai devatāyai yajati yasyā iṣṭaṃ nirvapati dvādaśa vai māsāḥ saṃvatsarasya pañcartava eṣa eva prajāpatiḥ saptadaśaḥ sarvaṃ vai prajāpatis tat sarveṇaiva taṃ kāmam anaparādhaṃ rādhnoti yasmai kāmāyeṣṭiṃ nirvapaty upāṃśu devatām yajaty aniruktaṃ vā upāṃśu sarvaṃ vā aniruktaṃ tat sarveṇaiva taṃ kāmam anaparādhaṃ rādhnoti yasmai kāmāyeṣṭiṃ nirvapaty eṣa iṣṭer upacāraḥ //
ŚBM, 1, 4, 4, 2.1 sa yadupāṃśu kriyate /
ŚBM, 2, 2, 3, 16.4 yad vai tira iva tad upāṃśu /
ŚBM, 6, 2, 2, 20.1 tadvā upāṃśu bhavati /
ŚBM, 6, 2, 2, 20.2 etaddhaitaiḥ prajāpatiḥ paśubhiḥ karmeyeṣa taddhātrānaddhevaivāsāniruktam iva tasmād upāṃśu //
ŚBM, 10, 3, 5, 15.1 tad etad yajur upāṃśv aniruktam /
ŚBM, 10, 3, 5, 15.3 upāṃśvāyatano vai prāṇaḥ /
Mahābhārata
MBh, 1, 3, 15.5 asya tv ekam upāṃśuvratam /
MBh, 8, 49, 9.2 chindyām ahaṃ śiras tasya ity upāṃśuvrataṃ mama //
MBh, 12, 59, 43.1 sparśe cābhyavahārye cāpyupāṃśur vividhaḥ smṛtaḥ /
MBh, 13, 37, 2.2 kriyā bhavati keṣāṃcid upāṃśuvratam uttamam /
MBh, 13, 144, 45.1 tasminn antarhite cāham upāṃśuvratam ādiśam /
Manusmṛti
ManuS, 2, 85.2 upāṃśuḥ syātśataguṇaḥ sāhasro mānasaḥ smṛtaḥ //
Harivaṃśa
HV, 10, 3.1 upāṃśuvratam āsthāya dīkṣāṃ dvādaśavārṣikīm /
Kūrmapurāṇa
KūPur, 2, 11, 23.1 svādhyāyasya trayo bhedā vācikopāṃśumānasāḥ /
KūPur, 2, 11, 24.2 svādhyāyo vācikaḥ prokta upāṃśoratha lakṣaṇam //
KūPur, 2, 11, 25.2 upāṃśureṣa nirdiṣṭaḥ sāhasro vācikājjapaḥ //
Liṅgapurāṇa
LiPur, 1, 8, 39.2 vācikaścādhamo mukhya upāṃśuścottamottamaḥ //
LiPur, 1, 85, 119.1 tasmācchataguṇopāṃśuḥ sahasro mānasaḥ smṛtaḥ /
LiPur, 1, 85, 121.1 kiṃcit karṇāntaraṃ vidyād upāṃśuḥ sa japaḥ smṛtaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 8, 15.0 kāraśabdo vācikopāṃśupratiṣedhārthaṃ mānasopahārāṅgāvadhāraṇārthaṃ cety arthaḥ //
Viṣṇusmṛti
ViSmṛ, 55, 19.2 upāṃśuḥ syācchataguṇaḥ sahasro mānasaḥ smṛtaḥ //
Bhāgavatapurāṇa
BhāgPur, 10, 3, 49.2 vavarṣa parjanya upāṃśugarjitaḥ śeṣo 'nvagādvāri nivārayanphaṇaiḥ //
Bhāratamañjarī
BhāMañj, 1, 744.2 anyathopāṃśudaṇḍena ghnantyasmānarayaḥ śaraiḥ //
Tantrāloka
TĀ, 7, 45.2 upāṃśurvā śaktyudayaṃ teṣāṃ na parikalpayet //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 1, 36.0 praṇavo ye yajāmahe vaṣaṭkāraḥ saṃpraiṣāḥ praiṣāś ca uccair upāṃśu haviḥṣu //
ŚāṅkhŚS, 1, 1, 37.0 devatānāmadheyaṃ ca upāṃśu nigamasthāneṣu //
ŚāṅkhŚS, 1, 16, 21.0 kāmyāsūpāṃśuhaviṣṭā //